कायानुपस्सना-उद्देसवण्णना
एत्थाति काये. अवयवा अस्स अत्थीति अवयवी, समुदायो, समूहोति अत्थो, सो पन अवयवविनिमुत्तं द्रब्यन्तरन्ति गाहो लद्धि अवयवीगाहो. हत्थपादादि-अङ्गुलिनखादि-अङ्गपच्चङ्गे सन्निवेसविसिट्ठे उपादाय यायं अङ्गपच्चङ्गसमञ्ञा चेव कायसमञ्ञा च, तं अतिक्कमित्वा इत्थिपुरिसरथघटादिद्रब्यन्तिपरिकप्पनं समञ्ञातिधावनं. अथ वा यथावुत्तसमञ्ञं अतिक्कमित्वा पकति-आदिद्रब्यादिजीवादिकायादिपदत्थन्तरपरिकप्पनं समञ्ञातिधावनं. निच्चसारादिगाहभूतो अभिनिवेसो सारादानाभिनिवेसो. न तं दिट्ठन्ति तं इत्थिपुरिसादि दिट्ठं न होति. दिट्ठं वा इत्थिपुरिसादि न होतीति योजना. यथावुत्तन्ति केसादिभूतुपादायसमूहसङ्खातं. केसादिपथविन्ति केसादिसञ्ञितं ससम्भारपथविं. पुब्बापरियभावेनाति सन्तानवसेन. अञ्ञत्थाति “आपोकायन्”ति एवमादीसु. अज्झत्तबहिद्धाति सपरसन्ताने कायो वुत्तोति. “कायो”ति चेत्थ सम्मसनुपगा रूपधम्मा अधिप्पेताति आह “अज्झत्तबहिद्धाधम्मानन्”ति. घटितं एकाबद्धं आरम्मणं घटितारम्मणं, एकारम्मणभूतन्ति अत्थो. तेनाह “एकतो आरम्मणभावो नत्थी”ति. अन्तो-ओलीयना अन्तोसङ्कोचो अन्तरावोसानं. द्वीहीति अभिज्झाविनयदोमनस्सविनयेहि. सति च सम्पजञ्ञञ्च सतिसम्पजञ्ञं, तेन. एतेन करणभूतेन. विपक्खधम्मेहि अनन्तरितत्ता अविच्छिन्नस्स. तस्स सब्बत्थिककम्मट्ठानस्स.
कायानुपस्सना-उद्देसवण्णना निट्ठिता.