7. सतिपट्ठानविभङ्गो
1. सुत्तन्तभाजनीयं
उद्देसवारवण्णना
355. समानसद्दवचनीयानं अत्थानं उद्धरणं अत्थुद्धारो. सो यस्मा सद्दत्थविचारो न होति, तस्मा वुत्तं “न इध…पे… अत्थदस्सनन्”ति. प-सद्दो पधानत्थदीपको“पणीता धम्मा”ति-आदीसु (ध. स. तिकमातिका 14) विय. अनवस्सुतता अनुपकिलिट्ठता. तेनाह “तदुभयवीतिवत्तता”ति. भुसत्थं पक्खन्दनन्ति भुसत्थविसिट्ठं पक्खन्दनं अनुपविसनं. अस्सादस्साति तण्हाय. “निच्चं अत्ता”ति अभिनिवेसवत्थुताय दिट्ठिया विसेसकारणानं चित्तधम्मानं तण्हायपि वत्थुभावतो विसेसग्गहणं, तथा कायवेदनानं दिट्ठियापि वत्थुभावसम्भवतो “विसेसेना”ति वुत्तं. सरागवीतरागादिविभागद्वयवसेनेव चित्तानुपस्सनाय वुत्तत्ता तं “नातिपभेदगतन्”ति वुत्तं. धम्माति इध सञ्ञासङ्खारक्खन्धा अधिप्पेता, सङ्खारक्खन्धो च फस्सादिवसेन अनेकभेदोति धम्मानुपस्सना “अतिपभेदगता”ति वुत्ता. सरागादिविभागवसेन सोळसभेदत्ता वा चित्तानुपस्सना नातिपभेदगता वुत्ता, सुत्ते आगतनयेन नीवरणादिवसेन अनेकभेदत्ता धम्मानुपस्सना अतिपभेदगता वुत्ता. “विसुद्धिमग्गोति वुत्तानी”ति आनेत्वा योजेतब्बं. ता अनुपस्सना एतेसन्ति तदनुपस्सना, चित्तधम्मानुपस्सिनो पुग्गला, तेसं. तत्थ “असुभभावदस्सनेना”ति यथाठितवसेनापि योजना लब्भतेव. भवोघस्स वेदना वत्थु भवस्सादभावतो. निच्चग्गहणवसेनाति अत्ताभिनिवेसविसिट्ठस्स निच्चग्गहणस्स वसेन. तथा हि वुत्तं “सस्सतस्स अत्तनो”ति. ओघेसु वुत्तनया एव योगासवेसुपि योजना अत्थतो अभिन्नत्ताति ते न गहिता. निच्चग्गहणवसेनाति अत्ताभिनिवेसविसिट्ठस्स निच्चग्गहणस्स वसेन. पठमोघततियचतुत्थगन्थयोजनायं वुत्तनयेनेव कायचित्तधम्मानं इतरुपादानवत्थुता गहेतब्बाति वेदनाय दिट्ठुपादानवत्थुता दस्सिता. तथा कायवेदनानं छन्ददोसागतिवत्थुता कामोघब्यापादकायगन्थवत्थुतावचनेन वुत्ताति. तेनाह “अवुत्तानं वुत्तनयेन वत्थुभावो योजेतब्बो”ति. धारणता असम्मुस्सनता, अनुस्सरणमेव वा. एकत्तेति एकसभावे निस्सरणादिवसेन. समागमो सच्छिकिरिया. सतिपट्ठानसभावो सम्मासतिता निय्यानसतिता समानभागता एकजातिता सभागता. पुरिमस्मिन्ति “एकत्ते निब्बाने समागमो एकत्तसमोसरणन्”ति एतस्मिं अत्थे. विसुन्ति नाना-अत्थद्वयभावेन. तदेव गमनं समोसरणन्ति सतिसद्दत्थन्तराभावा…पे… एकभावस्साति योजेतब्बं. सतिसद्दत्थवसेन अवुच्चमानेति “एको सतिपट्ठानसभावो एकत्तन्”ति-आदिना अवुच्चमाने, “एकत्ते निब्बाने समागमो एकत्तसमोसरणन्”ति एवं वुच्चमानेति अत्थो. धारणताव सतीति “सरणता”ति (ध. स. 14) वुत्तधारणता एव सतीति कत्वा. सतिसद्दत्थन्तराभावाति सतिसङ्खातस्स सरणेकत्तसमोसरणसद्दत्थतो अञ्ञस्स अत्थस्स अभावा. पुरिमन्ति सरणपदं. निब्बानसमोसरणेपीति यथावुत्ते दुतिये अत्थे सरणेकत्तसमोसरणपदानि सहितानेव सतिपट्ठानेकभावस्स ञापकानि, एवं निब्बानसमोसरणेपि “एकत्ते निब्बाने समागमो एकत्तसमोसरणन्”ति एतस्मिम्पि अत्थे सति…पे… कारणानि. आनापानपब्बादीनन्ति आनापानपब्ब-इरियापथचतुसम्पजञ्ञ कोट्ठास धातुमनसिकारनवसिवथिकपब्बानीति एतेसं. इमेसु पन यस्मा केसुचि देवानं कम्मट्ठानं न इज्झति, तस्मा तानि अनामसित्वा यदिपि कोट्ठासधातुमनसिकारवसेनेवेत्थ देसना पवत्ता, देसनन्तरे पन आगतं अनवसेसं कायानुपस्सनाविभागं दस्सेतुं “चुद्दसविधेन कायानुपस्सनं भावेत्वा”ति (विभ. अट्ठ. 355) वुत्तं. तेनाह “महासतिपट्ठानसुत्ते वुत्तानन्”ति. “तथा”ति इमिना “महासतिपट्ठानसुत्ते (दी. नि. 2.382) वुत्तानन्”ति इममेव उपसंहरति. पञ्चविधेनाति नीवरण-उपादानक्खन्धायतनबोज्झङ्ग-अरियसच्चानं वसेन पञ्चधा. भावनानुभावो अरियमग्गग्गहणसमत्थता. तंनियमतोति तस्सा कायानुपस्सनादिपटिपत्तिया नियमतो. तस्सा भिक्खुभावे नियते सापि भिक्खुभावे नियतायेव नाम होति.