कुसलमूलकविपाकनिद्देसवण्णना
343. कम्मं विय पच्चयो होति विपाकभावतोति अधिप्पायो. विपाकस्स कम्मं पच्चयो होन्तं सातिसयं होतीति तस्स निप्परियायता, तंसम्पयुत्तानं परियायता सियाति अधिप्पायेन “परियायेन उपनिस्सयपच्चयोति वुत्तानी”ति आह. “कुसलो धम्मो अब्याकतस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो (पट्ठा. 1.1.423), अकुसलो धम्मो अब्याकतस्स धम्मस्स (पट्ठा. 1.1.423), विपाकधम्मधम्मो नेवविपाकनविपाकधम्मधम्मस्स उपनिस्सयपच्चयेन पच्चयो”ति (पट्ठा. 1.3.103) पन वचनतो निप्परियायेन सब्बेपि कुसलाकुसला धम्मा विपाकस्स उपनिस्सयपच्चयो होतीति अयमत्थो दिस्सति. “कुसलमूलं अकुसलमूलन्”ति इमेसं अन्वादेसोपि पच्चयसद्दापेक्खाय “एसा”ति पुल्लिङ्गवसेन वुत्तोति दस्सेन्तो आह “एसाति…पे… योजेतब्बन्”ति. “मनसिकारोपी”ति-आदिना अप्पहीनाविज्जानम्पि किरियाय कुसलाकुसलमूलानि, अविज्जा च उपनिस्सया न होन्तीति दस्सेति. कम्मवट्टविपाकवट्टभूतानियेव सङ्खारविञ्ञाणानि पच्छिमनये अधिप्पेतानीति वुत्तं “किरियानि पन…पे… गच्छन्ती”ति. तेसं पच्चयानं वसेन अनेकप्पकारतोति अधिप्पायोति योजना. नवादिभेदानन्ति नव-अट्ठसत्तछाति एवंपभेदानं. चतुन्नं चतुक्कानन्ति पुरिमनये पच्छिमनये च आगतानं यथालाभं चतुन्नं चतुन्नं चतुक्कानं. “कुसलाकुसलानं पन विपाके चा”ति च-सद्देन कुसलाकुसले चाति समुच्चेतब्बोति आह “कुसल…पे… वत्तब्बन्”ति. मूलपदेकपच्चयतावसेनाति मूलपदस्स एकपच्चयभाववसेन उपनिस्सयपच्चयतावसेन. एकस्सेव नयस्साति कुसलाकुसलेसु अविज्जामूलकस्स, विपाकेसु कुसलाकुसलमूलकस्साति एवं एकस्सेव नयस्स वसेन. धम्मपच्चयभेदेति धम्मस्स पच्चयभूतस्स, पच्चयुप्पन्नस्स वा पच्चयभावेन भेदेति इममत्थं दस्सेन्तो “अविज्जादीनन्”ति-आदिं वत्वा पुन तमेव “तंतंचित्तुप्पादा”ति-आदिना पकारन्तरेन विभावेति.
कुसलमूलकविपाकनिद्देसवण्णना निट्ठिता.
अभिधम्मभाजनीयवण्णना निट्ठिता.
पटिच्चसमुप्पादविभङ्गवण्णना निट्ठिता.