सङ्खारादिमूलकनयमातिकावण्णना

247. यदिपि सामञ्ञतो गतविसेसो, तथापि सामञ्ञग्गहणेन नयगतो विसेसो सरूपतो दस्सितो होतीति “नामपच्चया अविज्जा”ति वत्वापि नामविसेसानं तस्सा पच्चयभावो दस्सेतब्बोति आह “नामविसेसानं…पे… वुत्ता”ति. “यदेव पन नामन्”ति-आदि कस्मा वुत्तं, ननु नामग्गहणेन अग्गहितोपि जाति-आदि भवग्गहणेन गहितोति दस्सितोवायमत्थोति चोदनं सन्धायाह “भवग्गहणेन चा”ति-आदि. इधापीति “भवपच्चया अविज्जा”ति इधापि. न सियाति “अविज्जापच्चया अविज्जा”ति वुत्तं न सिया. तस्माति यस्मा सामञ्ञचोदितं विसेसचोदितमेव न होति, तस्मा. सोति भवो. तेनाति सभावासभावधम्मसङ्गहणेन.
उपादानस्सपि भवेकदेसत्ता वुत्तं “उपादानपच्चया…पे… अग्गहिते”ति. “भवपच्चया जाती”ति इदं वचनं सन्धायाह “भवसद्दो…पे… वुच्चमानो”ति. “नामपच्चया अविज्जा”ति एत्थ पच्चयुप्पन्नं ठपेत्वा पच्चयस्स गहणतो अविज्जाविनिमुत्ता एव चत्तारो खन्धा नामसद्देन वुच्चन्तीति आह “न नामसद्दो निरवसेसबोधको”ति. न चेत्थ एकंसतो कारणं मग्गितब्बं. येन भव-सद्दो निरवसेसबोधको, न नाम-सद्दोति आह “एवंसभावा हि एता निरुत्तियो”ति. इमिना अधिप्पायेनाति भवसद्दो निरवसेसबोधको उपादिन्नचतुक्खन्धविसयत्ताति इमिना अधिप्पायेन. जायमानादिधम्मविकारभावतो जायमानादिक्खन्धपटिबद्धा जाति-आदयो वुच्चेय्युं, न पन जाति-आदिपटिबद्धा जायमानादिक्खन्धाति न एकचित्तक्खणे जाति-आदीनं अविज्जाय पच्चयभावो सम्भवतीति इममत्थमाह “जायमानानं पना”ति-आदिना. नानाचित्तक्खणे पन जाति-आदयो अविज्जाय उपनिस्सयपच्चयो होन्तीति “एकचित्तक्खणे”ति विसेसितं. तेनेवाति असम्भवेनेव.

मातिकावण्णना निट्ठिता.