अकुसलनिद्देसवण्णना
248-9. तन्ति दिट्ठुपादानं. इतरस्साति कामुपादानस्स. तण्हागहणेनाति “तण्हापच्चया”ति एत्थ तण्हागहणेन गहितत्ता. यदि एवं नामग्गहणेन गहिता तण्हा कस्मा पुन वुत्ताति आह “नामे विय विसेसपच्चयत्ताभावा”ति. “नामपच्चया छट्ठायतनन्”ति एत्थ हि कामतण्हापि नामे सङ्गहिताति नामस्स यथारहं छट्ठायतनस्स पच्चयभावो वुत्तोति अत्थि तत्थ विसेसपच्चयत्तं, उपादानस्स पन भवसङ्गहोपि अत्थीति “तण्हापच्चया उपादानन्”ति एतेन “कामुपादानपच्चया भवो”ति एतस्स नत्थेव विसेसोति वुत्तं “नामे विय विसेसपच्चयत्ताभावा”ति. तण्हा एतिस्सा पच्चयोति तण्हापच्चया, दिट्ठि भवस्स पच्चयभूताति दुविधस्सपि भवस्स कारणभूता. उभयेनपि उपादानस्स भवनिद्देसे ठपेतब्बतंयेव विभावेति. पच्चयुप्पन्नं पच्चयो च एकमेवाति “तण्हापच्चया उपादानन्”ति एत्थ वुत्तपच्चयुप्पन्नं, “उपादानपच्चया भवो”ति एत्थ वुत्तपच्चयो च एको एवत्थो, तस्मा पच्चयो विसुं पच्चयुप्पन्नतो भिन्नं कत्वा न विभत्तो. 252. उपत्थम्भकसमुट्ठापनपच्छाजातपच्चयवसेनाति उपत्थम्भकस्स चित्तसमुट्ठानरूपस्स समुट्ठापनवसेन, पच्छाजातपच्चयवसेन च. 254. पञ्चन्नन्ति चक्खायतनादीनं पञ्चन्नं. सहजातादिपच्चयोति सहजातनिस्सय-अत्थि-अविगतादिपच्चयो. वत्थुसङ्खातं रूपं. पुरेजातादिपच्चयोति पुरेजातनिस्सयविप्पयुत्त-अत्थि-अविगतपच्चयो. पच्छाजातादिपच्चयोति पच्छाजातविप्पयुत्त-अत्थि-अविगतपच्चयो. छट्ठस्स सहजातादीति आदि-सद्देन अञ्ञमञ्ञनिस्सयसम्पयुत्त-अत्थि-अविगतादयो गहिता. 264. यस्साति “यस्स च होती”ति एत्थ वुत्तं “यस्सा”ति पदं सन्धाय वुत्तं. तेनाह “होतीति योजेतब्बन्”ति. 280. तस्साति “बलवकिलेसभूताय विचिकिच्छाया”ति (विभ. अट्ठ. 280) पदस्स. तेनाति “तण्हाट्ठाने”ति पदेन. चित्तुप्पादकण्डादीसूति आदि-सद्देन इमस्मिं पटिच्चसमुप्पादविभङ्गे सुत्तन्तभाजनीयादिं सङ्गण्हाति.
अकुसलनिद्देसवण्णना निट्ठिता.