4. अञ्ञमञ्ञचतुक्कवण्णना

246. पच्चयुप्पन्नस्साति पच्चयुप्पन्नभाविनो. विसुं ठितस्साति भवेन असङ्गहितस्स. सप्पदेसमेव गहितं इध वेदनादिक्खन्धत्तयस्सेव अधिप्पेतत्ता निरुळ्हत्ता च. पच्चयुप्पन्नं ठपेत्वा पच्चयभूतंयेव नामं गहितं, अविगतपच्चयनियमाभावो विय भवे उपादानस्स अञ्ञमञ्ञपच्चयनियमाभावोति योजना. वुत्तनयेनाति “सङ्खतलक्खणानं पना”ति-आदिना वुत्तनयेन.
अञ्ञमञ्ञपच्चयो विय अञ्ञमञ्ञपच्चयोति अयमत्थो इधाधिप्पेतोति दस्सेन्तो “अञ्ञमञ्ञ…पे… अधिप्पेतो सिया”ति आह. तथा च वदन्ति “अञ्ञमञ्ञञ्चेत्थ न पट्ठाने आगत-अञ्ञमञ्ञवसेन गहेतब्बन्”ति. चक्खायतनुपचयादीनन्ति उपरूपरि चितानि विय उप्पन्नचक्खायतनादीनि, चक्खायतनादीनं वा उपत्थम्भकानि चक्खायतनुपचयादीनि.

अञ्ञमञ्ञचतुक्कवण्णना निट्ठिता.