2. हेतुचतुक्कवण्णना

244. अभावतोति भावाभावतो. यञ्हि जातिक्खणमत्तेयेव भवति, न ततो परं, तं जातिया अविगतपच्चयो सिया अविगतपच्चयनियमसब्भावतो. भवो पन यस्मा जातिक्खणतो परम्पि भवति, तस्मा न सो तस्सा अविगतपच्चयो होति. तेन वुत्तं “ततो उद्धं भावतोति अत्थो”ति. भवेति भवपदे, भवे वा निप्फादेतब्बे. एस नयो जाति-आदीसूति एत्थापि. “यथा पना”ति-आदिना “अविगतपच्चयस्स अभावतो, नियमाभावतो चा”ति वुत्तानं हेतूनं वुत्तनयेन अब्यापिभावविभावनेन अकारणतं दस्सेति अयावभाविनो पच्चयुप्पन्नस्स, पच्चयधम्मस्स च अविगतपच्चयभावदस्सनतो. सङ्खारक्खन्धेति-आदि मग्गसोधनवसेन वुत्तं. तस्स परिहारं सयमेव वदति. सो खणो एतस्स अत्थीति तङ्खणिको, न तङ्खणिको अतङ्खणिको, तस्स सब्भावा, अयावभाविकसब्भावाति अत्थो. यथा पन हेतू होन्ति, तं दस्सेतुं “सङ्खतलक्खणानं पना”ति-आदिमाह.
एवन्ति एवं यथावुत्तनये सति, एवं सन्तेति अत्थो. “न हि…पे… अत्थी”ति इमिना जाति-आदीनं अविगतपच्चयवसेन पच्चयुप्पन्नभावो विय पच्चयभावोपि नत्थीति दस्सेति. तत्थ कारणमाह “असभावधम्मत्ता”ति.
कथं पन असभावधम्मानं जाति-आदीनं पच्चयुप्पन्नता, पच्चयता चाति आह “जायमानानं पना”ति-आदि. तस्साति जातिजरामरणस्स. वत्तब्बपदेसोति “ठपेत्वा”ति वत्तब्बपदेसो. को पन सोति? यथावुत्तं नामं, नामरूपञ्च सङ्खारक्खन्धेन रूपक्खन्धेन च जरामरणानं सङ्गहितत्ता “यो भवो जातिया पच्चयो”ति एतेन भवसङ्गहितानिपि जाति-आदीनि जातिया अप्पच्चयत्ता एव “ठपेत्वा”ति न वुत्तानीति दस्सेति, पच्चयभावासङ्का एव नेसं तस्सा नत्थीति अधिप्पायो. तेनेव ठपेतब्बगहेतब्बविसेसे सतीति सासङ्कं वदति.

हेतुचतुक्कवण्णना निट्ठिता.