1. पच्चयचतुक्कवण्णना
पच्चयसहितपच्चयुप्पन्नानि अङ्गभावेन वुत्तानि, न केवलं पच्चया. तस्मा “छट्ठायतनपच्चया फस्सो”ति एत्थ न छट्ठायतनस्स अङ्गता. तेन वुत्तं “न, तस्स अनङ्गत्ता”ति. एवञ्च कत्वाति पच्चयसहितस्स पच्चयुप्पन्नस्स अङ्गभावतो. तीसु पकारेसूति “पठमो सब्बसङ्गाहिकट्ठेना”ति-आदिना (विभ. अट्ठ. 243) अट्ठकथायं वुत्तेसु तीसुपि पकारेसु. पच्चयविसेसादीति एत्थ नामं, छट्ठायतनञ्च पच्चयविसेसो. आदि-सद्देन योनिविसेसो, आयतनानं अपारिपूरिपारिपूरिभवविसेसो च गहितो. ते हि दुतियवारादीनं नानत्तकरा. अत्थविसेसेनाति यदिपि अञ्ञत्थ “सळायतनपच्चया फस्सो”ति सळायतनपच्चयो वुत्तो, तथापि सहजातादिनामसन्निस्सयेन पवत्तनतो नाममत्तपच्चयापि सो होतीति पटिच्चसमुप्पादस्स नानानयविचित्ततानुमितस्स गम्भीरभावस्स विभावनसङ्खातेन, अनवसेसनामपच्चयदस्सनसङ्खातेन च अत्थविसेसेन. तथा हि “येहि, आनन्द, आकारेहि येहि लिङ्गेहि येहि निमित्तेहि येहि उद्देसेहि नामकायस्स पञ्ञत्ति होति, तेसु आकारेसु…पे… उद्देसेसु असति अपि नु खो रूपकाये अधिवचनसम्फस्सो पञ्ञायेथा”ति (दी. नि. 2.114) फस्सस्स नामपच्चयताविभावनवसेन महानिदानदेसना पवत्ता. तथा “नामरूपपच्चया फस्सोति इच्चस्स वचनीयन्”ति (दी. नि. 2.97) “नामरूपपच्चया”ति वदन्तेन “नामपच्चया”तिपि वुत्तमेव होतीति. वारचतुक्के “सङ्खारो”ति वुत्तं, सोकादयो न वुत्ता, पुरिमस्मिं वारद्वये रूपं न वुत्तं, वारत्तये सळायतनं न वुत्तन्ति योजेतब्बं. सब्ब…पे… रणतोति सब्बस्स विञ्ञाणस्स पवत्तिट्ठानभूतसब्बभवसाधारणतो, विञ्ञाणस्स वा पवत्तिट्ठानभूतसब्बभवसाधारणतो. समानं फलं समानो पच्चयो सहजातादिपच्चयेहि उपकत्तब्बतो, उपकारकतो च. तस्स विञ्ञाणस्स. विञ्ञाणाहरणन्ति विपाकविञ्ञाणनिब्बत्तनं. अस्स विञ्ञाणस्स. गतिसूचकोति हि-सद्दं लोके गति-अत्थं वदन्तीति कत्वा वुत्तं. “विगतन्”ति एत्थ वि-सद्दो पटिसेधदीपकोति द्वे पटिसेधा पकतिं ञापेन्तीति आह “विगततानिवारणवसेन गति एव होती”ति. तिधा चतुधा पञ्चधा वाति एत्थ सञ्ञामनसिकारादयो सहजातनिस्सय-अत्थिपच्चयवसेन तिधा, फस्सचेतनादयो तेसञ्चेव आहारादीनञ्च वसेन चतुधा, वेदनावितक्कादयो तेसञ्चेव झानिन्द्रियादीनञ्च वसेन पञ्चधा. यथा समाधि, एवं वीरियम्पि दट्ठब्बं. तम्पि हि अधिपतिन्द्रियमग्गपच्चयेहि छधा पच्चयो होति. “वचनवसेना”ति इमिना इमस्मिं चतुक्के सहजातपच्चयं धुरं कत्वा देसना पवत्ताति तेसं अधिप्पायोति दस्सेति. अत्थोति पच्चयधम्मो. कत्थचीति किस्मिञ्चि वारे अत्तनो पच्चयुप्पन्नस्स यथासकेहि पच्चयो न न होति. “अत्थतो”ति च पाठो. “भवपच्चया जाती”ति-आदि न वत्तब्बं सिया, वुत्तञ्च तं. तस्मा सहजातपच्चयवसेनेव पठमचतुक्को वुत्तोति न गहेतब्बन्ति दस्सेति. तेनाह “न च तं न वुत्तन्”ति-आदि. इमस्स च “भवपच्चया जातीति-आदि न वत्तब्बं सिया”ति इमिना सम्बन्धो वेदितब्बो. पच्चयवचनमेवाति “अविज्जापच्चया”ति-आदीसु वुत्तपच्चयवचनमेव च. तेसन्ति तेसं आचरियानं. अयोजेत्वा वुत्तन्ति सम्बन्धो. कथं पन वुत्तन्ति आह “सामञ्ञेन…पे… सन्धाय वुत्तन्”ति. एत्थ च “सहजातसूचकन्”ति-आदिना यथाधिप्पेतस्स अत्थस्स वचनतो असिद्धिमाह, “सहजाततो”ति-आदिना पन अत्थापत्तितो. असम्भवे हि अञ्ञस्स अत्थतो सिज्झेय्य वचनतो वा अत्थतो वा अधिप्पेतत्थसाधनाति. अञ्ञत्थाति अञ्ञस्मिं सुत्ते. अतीतद्धं निद्धारेत्वा पच्चुप्पन्नानागतेहि सद्धिं अद्धत्तयदस्सनत्थं. तंदेसनापरिग्गहत्थन्ति महानिदानदेसनापरिग्गहत्थं. सो च उभिन्नं देसनानं अञ्ञमञ्ञं संसन्दनभावदस्सनत्थं. एवं सब्बञ्ञुबुद्धभासिता देसना अञ्ञदत्थु संसन्दतीति. इमस्साति इमस्स ततियवारस्स. अपरापेक्खताय, अपरिकिलिट्ठुपपत्तिताय, असुचि-अमक्खितताय कामावचरदेवानं, सब्बेसञ्च ब्रह्मानं तथा उपपज्जनतो च ओपपातिकयोनिया पधानता वेदितब्बा. सङ्गहनिदस्सनवसेनाति ओपपातिकयोनिया एव संसेदजयोनिया सङ्गहस्स निदस्सनवसेन उदाहरणवसेन. आरम्मणपच्चयस्सापि फस्सस्स सतिपि पवत्तिहेतुभावे सो पन सहजातादिपच्चयभूतस्स अज्झत्तिकस्स छट्ठायतनस्स विय न सातिसयोति वुत्तं “आरम्मणपच्चयो चेत्थ पवत्तको न होती”ति. केसञ्चीति परिपुण्णायतनानं गब्भसेय्यकानं. “पच्छिम…पे… सदा सम्भवती”ति इदं गब्भसेय्यकानं विय इतरयोनिकानं कमेन आयतनुप्पत्ति नत्थीति वुत्तं. तथा चाह अट्ठकथायं “सहुप्पत्तिदीपनतो”ति.
पच्चयचतुक्कवण्णना निट्ठिता.