नामरूपपदनिद्देसवण्णना

228. यदिपि सुत्तन्ते अभिधम्मे च पटिच्चसमुप्पादनिद्देसे रूपपदस्स देसनाभेदो नत्थि, अभिधम्मे पन “सब्बं रूपं न हेतू”ति-आदिना (ध. स. 584) सुत्तन्ततो तस्स देसनाभेदो अत्थेवाति आह “सुत्तन्ता…पे… भेदो”ति. सङ्ख्येय्येसु परिच्छेदतो गहितेसु अत्थसिद्धो तत्थ सङ्ख्यापरिच्छेदोति वुत्तं “अत्थतो पन वुत्तमेव होती”ति.
ओपपातिकसत्तेसूति वा सामञ्ञतो सब्बे ओपपातिका वुत्ता. तेसु ब्रह्मकायिकादिग्गहणेन रूपावचराव वुत्ताति तदञ्ञे सन्धाय सेस-ओपपातिकानन्ति सेसग्गहणं सात्थकमेव. वुत्तनयेनाति “द्वे वा तयो वा दसका, ओमतो आदिना सहा”ति-आदिना (विभ. अट्ठ. 227) रूपमिस्सकविञ्ञाणे वुत्तनयेन.
“द्वे सन्ततिसीसानी”ति आरब्भ याव “सत्त सन्ततिसीसानी”ति (विभ. अट्ठ. 228) एत्तकं अट्ठकथापाठं सन्धाय वुत्तं “सत्तकपरियोसानन्”ति. एकेकचित्तक्खणे तिक्खत्तुं रूपुप्पत्तिं अननुजानन्तो आह “इमिनाधिप्पायेना”ति. चित्तस्स उप्पादक्खणेयेव सब्बं रूपं उप्पज्जतीति हि अत्तनो अधिप्पायो.
“रूपाजनककम्मजन्”ति इदं भूतकथनमत्तं दट्ठब्बं पञ्चविञ्ञाणानं अतंसभावताभावा. रूपाजनककम्मजन्ति वा चुतिचित्तं सन्धाय वुत्तं. पटिसन्धिचित्तं पन “पवत्तियन्”ति इमिनाव निवत्तितं. “सब्बेसम्पि चुतिचित्तं रूपं न समुट्ठापेती”ति (ध. स. मूलटी. 636) अट्ठसालिनीटीकायं वुत्तोवायमत्थो. पञ्चविञ्ञाणक्खणे तप्पच्चया रूपुप्पत्तिया अभावेन वुत्तं “पञ्चविञ्ञाणप्पवत्तिकालं सन्धाया”ति. तत्थापि असहजातविञ्ञाणपच्चया अत्थेव रूपुप्पत्तीति आह “सहजातविञ्ञाणपच्चयञ्चा”ति. भवङ्गादीति भवङ्गसम्पटिच्छनसन्तीरणतदारम्मणानि. अञ्ञेनाति यथावुत्तकम्मविञ्ञाणतो अञ्ञेन अभिसङ्खारविञ्ञाणेन. रूपमेव हि कुसलाकुसलकिरियचित्तप्पवत्तिक्खणे अभिसङ्खारविञ्ञाणपच्चया उप्पज्जति, न नामं भवङ्गं. तंजनकेनाति भवङ्गादिजनकेन. कम्मविञ्ञाणप्पच्चया विपाकचित्तप्पवत्तिकाले विपाकनामस्स कम्मसमुट्ठानरूपस्स च वसेन. सहजातविञ्ञाणपच्चया पन इतरचित्तप्पवत्तिकालेपि विपाको विपाकनामवसेन, चित्तसमुट्ठानरूपवसेन च नामरूपस्स सम्भवो दस्सेतब्बोति आह “सहजात…पे… योजेतब्बन्”ति. रूपसद्देन च अत्तनो एकदेसेनाति सम्बन्धो. “सरूपानं एकदेसो एकविभत्तियन्”ति (पाणिनी 1.2.64) सद्दलक्खणं सन्धायाह “सरूपानं एकदेसो”ति. इच्छितो हि एकदेसरूपानम्पि एकदेसो यथा “निदस्सितविपक्खेही”ति. निदस्सितो च निदस्सितविपक्खो च निदस्सितविपक्खोति अयञ्हेत्थ अत्थो. “Ýh±nan”ति इमिना सेससद्दस्स अत्थं वदति. सरूपेन ठपनञ्हि इध सेसनं.
यं-तं-सद्दानं अब्यभिचारितसम्बन्धत्ता अवुत्तम्पि ततो-सद्दं आनेत्वा आह “ततो युत्तमेव इदन्ति योजेतब्बन्”ति. विपाकस्स अजनकं विपाकाजनकं, निस्सन्दफलमत्तदायककम्मं, तं समुट्ठानं एतस्साति विपाकाजनककम्मसमुट्ठानं. वुत्तनयेनाति “वत्थुकायवसेन रूपतो द्वे सन्ततिसीसानि, तयो च अरूपिनो खन्धा”ति-आदिना (विभ. अट्ठ. 228) वुत्तेन नयेन. उभयन्ति नामं रूपञ्च.
कम्मारम्मणपटिसन्धि-आदिकालेति एत्थ आदि-सद्देन सम्मसनादिकालसङ्गहो दट्ठब्बो. तन्ति अभिसङ्खारविञ्ञाणं.
यदिपि “अत्थि रूपं चित्तसमुट्ठानन्”ति-आदिवचनतो (ध. स. 584) रूपस्सपि विञ्ञाणपच्चयता सुत्ततो जानितब्बा, विञ्ञाणसन्निस्सिता इट्ठानुभवनादयो तस्मिं सति सब्भावतो, असति च अभावतो यथा सद्धेय्यादिवत्थुम्हि सद्धादयोति नामस्सपि युत्तितो विञ्ञाणपच्चयता सिद्धा, अट्ठकथायं पन वुत्तमत्थं दस्सेन्तो “सुत्ततो नामं…पे… जानितब्बन्”ति आह. यावदेव पच्चयपच्चयुप्पन्नधम्ममत्तताविभावनमुखेन अविपरीततो पवत्तिनिवत्तिसन्दस्सनं पटिच्चसमुप्पाददेसना, तावदेव च धम्मचक्कप्पवत्तनन्ति दस्सेन्तो “यस्मा”ति-आदिमाह यस्मा पन पवत्तिनिवत्तिविभावनतो सच्चदेसनाव पच्चयाकारदेसना, सच्चदेसना च धम्मचक्कप्पवत्तनं. यथाह “इदं दुक्खन्ति मे भिक्खवे…पे… बाराणसियं इसिपतने मिगदाये अनुत्तरं धम्मचक्कं पवत्तितन्”ति-आदि, तस्मा “विञ्ञाणपच्चया नामरूपन्”ति पदस्स सच्चदेसनाभावदीपनेन धम्मचक्कप्पवत्तनभावं दस्सेतुं “नामरूपमत्ततावचनेनेव वा”ति-आदि वुत्तं.

नामरूपपदनिद्देसवण्णना निट्ठिता.