एळकस्स जातकाले उण्णा जाति-उण्णाति पठमो अत्थो. ततो सुखुमतरतं सन्धाय “गब्भं…पे… इतिपि वदन्ती”ति वुत्तं. सम्भवनस्स भेदो वा सम्भवभेदो, पवत्तिभेदोति अत्थो. रूपीब्रह्मेसूति अधिकरणे भुम्मं, ओपपातिकयोनिकेसूति निद्धारणेति दस्सेन्तो “ओपपातिकयोनिकेहि रूपीब्रह्मे निद्धारेती”ति आह. तेन “ओपपातिकयोनिकेसू”ति सामञ्ञतो वुत्तरासितो “रूपीब्रह्मेसू”ति विसेसं निद्धारेति. न समेतीति न संसन्दति, विरुज्झतीति अत्थो. याय पाळिया न समेति, तं दस्सेन्तो “धम्महदयविभङ्गे ही”ति-आदिमाह. एकादसाति परिपुण्णायतनस्स सद्दायतनवज्जानि एकादसायतनानि. कस्सचि दसायतनानीति अन्धस्स चक्खायतनवज्जानि. कस्सचि अपरानि दसायतनानीति बधिरस्स सोतायतनवज्जानि. कस्सचि नवायतनानीति अन्धबधिरस्स चक्खुसोतायतनवज्जानि. कस्सचि सत्तायतनानीति गब्भसेय्यकस्स रूपगन्धरसकायफोट्ठब्बमनोधम्मायतनवसेन वुत्तं. “न वुत्तं अट्ठायतनानि पातुभवन्ती”ति इदं “न हि पाळियं…पे… वुत्ता”ति एतस्स अत्थविवरणं. चक्खुसोतघानविकलस्स हि उपपज्जमानस्स अट्ठेव आयतनानि सियुन्ति. सति च अघानकुपपत्तियं पुनपि “कस्सचि अपरानि दसायतनानि पातुभवन्ती”ति वत्तब्बं सिया. तथा च सति यथा अन्धबधिरस्स वसेन “कस्सचि नवायतनानि पातुभवन्ती”ति (विभ. 1007) एकवारं वुत्तं, एवं अन्धाघानकस्स, बधिराघानकस्स च वसेन “कस्सचि अपरानि नवायतनानि, कस्सचि अपरानि नवायतनानि पातुभवन्ती”ति वत्तब्बं सिया, एवं न वुत्तन्ति इममत्थं दस्सेति “तथा…पे… न च तं वुत्तन्”ति. एवं धातुपातुभावादिपञ्हेसूति “कस्सचि एकादस धातुयो पातुभवन्ति, कस्सचि दस धातुयो, कस्सचि अपरा दस धातुयो, कस्सचि नव धातुयो, कस्सचि सत्त धातुयो पातुभवन्ती”ति (विभ. 1007) एवं धातुपातुभावपञ्हो वेदितब्बो. आदि-सद्देन “कस्सचि चुद्दसिन्द्रियानि पातुभवन्ती”ति-आदि (विभ. 1007) नयप्पवत्ता इन्द्रियपञ्हादयो सङ्गहिता. एत्थ च यथा “सत्तति उक्कंसतो च रूपानी”ति पदं “संसेदजोपपातीसू”ति एत्थ योनिद्वयवसेन योजीयति, न एवं “अवकंसतो तिंसा”ति इदं, इदं पन संसेदजयोनिवसेनेव योजेतब्बं, एकयोगनिद्दिट्ठस्सापि एकदेसो सम्बन्धं लभतीति. संसेदजस्सेव च जच्चन्धबधिर-अघानकनपुंसकस्स जिव्हाकायवत्थुदसकानं वसेन तिंस रूपानि उप्पज्जन्तीति वुत्तं, न ओपपातिकस्साति अयमेत्थ अट्ठकथाय अधिप्पायो. ये पन “ओपपातिकस्स जच्चन्ध…पे… उप्पज्जन्तीति महा-अट्ठकथायं वुत्तन्”ति वदन्ति, तं न गहेतब्बं. सो हि पमादपाठो. एवञ्च कत्वा आयतनयमकवण्णनाय “कामधातुयं पन अघानको ओपपातिको नत्थि. यदि भवेय्य, ‘कस्सचि अट्ठायतनानि पातुभवन्ती’ति वदेय्या”ति (यम. अट्ठ. आयतनयमक 18-21) वक्खति. अपरे पनाहु “कस्सचि एकादसायतनानि पातुभवन्ति, याव ‘कस्सचि नवायतनानी’ति पाळि ओपपातिके सन्धाय वुत्ता. तस्मा पुब्बेनापरं अट्ठकथायं अविरोधो सिद्धो होति, तथा च यथावुत्तपाळिया अयमत्थवण्णना अञ्ञदत्थु संसन्दति समेतियेवा”ति. यं पनेके वदन्ति “ओपपातिकग्गहणेन संसेदजापि सङ्गय्हन्ति. तथा हि धम्महदयविभङ्गे ‘कामधातुया उपपत्तिक्खणे कस्सचि एकादसायतनानि पातुभवन्ती’ति-आदीनं (विभ. 1007) उद्देसे ‘ओपपातिकानं पेतानन्’ति-आदिना ओपपातिकग्गहणमेव कतं, न संसेदजग्गहणन्”ति, तं परिपुण्णायतनानंयेव संसेदजानं ओपपातिकेसु सङ्गहणवसेन वुत्तन्ति वेदितब्बं. तथा हि वक्खति “संसेदजयोनिका परिपुण्णायतनापरिपुण्णायतनभावेन ओपपातिकसङ्गहं कत्वा वुत्ता”ति “पधानाय वा योनिया सब्बं परिपुण्णायतनयोनिं दस्सेतुं ‘ओपपातिकानन्’ति वुत्तन्”ति च. अट्ठकथायं पन योनिद्वयं सरूपेनेव पकासेतुं, संसेदजयोनिवसेनेव च अवकंसतो पवत्तिं दस्सेतुं ओपपातिकयोनिया इतरं असङ्गहेत्वा “संसेदजोपपातीसू”ति वुत्तन्ति. सब्बं तं वीमंसित्वा गहेतब्बं. चुतिपटिसन्धीनन्ति अनन्तरातीतचुतिया, तदनन्तराय मिस्सामिस्सभेदाय पटिसन्धिया. खन्धादीहीति खन्धारम्मणगतिहेतुवेदनापीतिवितक्कविचारेहि. महग्गत-अज्झत्तारम्मणाय महग्गत-अज्झत्तारम्मणा, अमहग्गतबहिद्धारम्मणाय अमहग्गतबहिद्धारम्मणाति एवमादिनो अरूपभूमीसुयेव चुतिपटिसन्धीनं भेदाभेदविसेसस्स सम्भवतो “नयमुखमत्तं दस्सेत्वा”ति वुत्तं. एकच्चसुगतीति महग्गतवज्जसुगति अधिप्पेताति आह “रूपारूपावचरानन्”ति-आदि. केचि पन “यथा महग्गतावज्जा, एवं उत्तरकुरुकवज्जा”तिपि वदन्ति. एकच्चसुगतिचुतियाति वुत्तसुगतिचुतिया. यदिपि “अयं नाम दुग्गतिपटिसन्धि न होती”ति नियमो नत्थि, देसना पन सोतपतिता गताति वदन्ति. नियतबोधिसत्तापेक्खाय वा एवं वुत्तं. तेसञ्हि एकच्चदुग्गतिपटिसन्धि नत्थि अवीचि-आदीसु अनुपपज्जनतो. “एकच्चदुग्गतिचुतिया”ति एत्थापि इमिना नयेन अत्थो वेदितब्बो. एकच्चसुगतिपटिसन्धीति पन कामावचरसुगतिपटिसन्धि वेदितब्बा. सयमेवाति अत्तना एव. “भेदविसेसो एव च एवं वित्थारेन दस्सितो”ति इदं “अमहग्गतबहिद्धारम्मणाया”ति-आदिं सन्धाय वुत्तं. “चतुक्खन्धाय…पे… पटिसन्धि होती”ति इदं पन अभेदविसेसदस्सनमेवाति. एकेकस्मिं भेदेति “अमहग्गतबहिद्धारम्मणाया”ति एवमादिके एकेकस्मिं भागे. तत्थ तत्थेवाति “अमहग्गतबहिद्धारम्मणाय महग्गतबहिद्धारम्मणा, अमहग्गतज्झत्तारम्मणाय महग्गतज्झत्तारम्मणा”ति-आदिना तस्मिं तस्मिं भेदे, तत्थ तत्थेव वा भवादिके चवित्वा उपपज्जन्तस्स वसेन चुतिपटिसन्धियोजना वेदितब्बा. भुम्मत्थे अयं तो-सद्दोति दस्सेन्तो “ततो हेतुं विनाति तत्थ हेतुं विना”ति आह. तस्सत्थो– तस्मिं पुरिमभवे निप्फन्नं अविज्जासङ्खारादिकं कारणं विना न होतीति. अतिमन्दभावूपगमनं सकिच्चासमत्थता. पञ्चद्वारिकविञ्ञाणवसेन चुति पटिसिद्धा, न तदनन्तरविञ्ञाणवसेन. स्वायमत्थो “पञ्चन्नं द्वारानन्”ति-आदिना हेट्ठा अट्ठकथायमागतोति आह “पञ्चद्वारिकविञ्ञाणानन्तरम्पि हि पुब्बे चुति दस्सिता”ति. तत्थ यं वत्तब्बं, तं हेट्ठा वुत्तमेव. चुतिचित्तेन सद्धिं चक्खायतनादीनं निरोधो होतीति दस्सेतुं “यमके चा”ति-आदि वुत्तं. परिणतत्ताति परिपाकवसेन परियोसानं गतत्ताति अधिप्पायो. फस्सादयो यथावुत्तचेतनासहजातफस्सादयो. यथा-उपट्ठिते कम्मादि-आरम्मणे अनेकवारं उप्पत्तिया सन्तानस्स अभिसङ्खरणं तत्थ पटिसन्धिविञ्ञाणपतिट्ठानस्स हेतुभावो. सन्तानवसेन निप्पज्जमानानं नमनादिकिरियानं एकस्मिं पटिसन्धिविञ्ञाणेयेव अत्थसिद्धीति दस्सेन्तो आह “नमन…पे… दस्सेती”ति. पथवियं सबलपयोगेहीति पथविया आधारणभूताय अत्तनो बलेन पयोगेन च करणभूतेन. सद्दहेतुकोति सद्दस्स पधानादिभावं सन्धाय वुत्तं. तादिसो पब्बतकुच्छि-आदिपदेसोपि तस्स हेतुयेव. पदीपन्तरादीति आदि-सद्देन तेलवट्टि-आदिके सङ्गण्हाति. ततो सद्दादिप्पवत्तितो पुब्बे अभावा. पटिघोसादीनञ्हि सद्दादिप्पवत्तितो सति पुरिमसिद्धियं ते सद्दादिपच्चयदेसं गच्छेय्युं, न पन ते अत्थीति वुत्तं “ततो पुब्बे अभावा”ति. उपमेय्येपि एवमेव अत्थो योजेतब्बो. यथा च हेतुदेसं न गच्छति हेतुसमुप्पन्नं, एवं ततो नागच्छतीति आह “तस्मा न…पे… आगतन्”ति. ते सद्दादयो पच्चया एतेसन्ति तप्पच्चया. वुत्तनयेनाति उपमायं वुत्तनयेनेव. पुरिमभवहेतुदेसे सन्निहितं हुत्वा पटिसन्धिविञ्ञाणं ततो अञ्ञत्र भवन्तरे तं उपगन्त्वा तप्पच्चयं न होतीति अत्थो. पच्चयतो निब्बत्तमानं पच्चयुप्पन्नं अञ्ञत्र अगन्त्वा पच्चयदेसं अनुपगतमेव हुत्वा निब्बत्ततीति पठमो अत्थो. पठमं पच्चयेन समोधानगतं हुत्वा ततो अञ्ञत्र गन्त्वा पच्चयुप्पन्नवत्थुभावं नापज्जतीति दुतियो अत्थो. यथासम्भवन्ति याय “न खीरतो दधि सम्भूतं सिया, न खीरसामिनो दधि सिया”ति च खीरदधीसु एकन्तं एकताय नानताय च दोसयोजना कता. इमिना नयेन बीजादीसु सब्बहेतूसु, अङ्कुरादीसु सब्बहेतुसमुप्पन्नेसु यथासम्भवं हेतु-अनुरूपं, हेतुसमुपन्नानुरूपञ्च दोसयोजना कातब्बा. सन्तानबद्धेसु धम्मेसु एकन्त-एकतापटिसेधेन सस्सतगाहस्स पटिसेधितत्ता वुत्तं “सयंकतं सुखं दुक्खन्ति इमं दिट्ठिं निवारेती”ति. तथा एकन्तनानतापटिसेधेन उच्छेदगाहो पटिसेधितो होतीति आह “परंकतं सुखं दुक्खं अञ्ञो करोति, अञ्ञो पटिसंवेदेतीति इमं दिट्ठिं निवारेती”ति. तेन कतनासो, अकतागमो च निवत्तितो होतीति अधिच्चसमुप्पन्नदिट्ठिनिवारणेनेव नियतिसभाववादपटिसेधोपि कतोति दट्ठब्बं. तत्थाति अङ्कुरादिप्पबन्धसङ्खाते भूतुपादारूपसन्ताने. तन्ति विज्जापाटवादि. अञ्ञस्साति बालकाले कतविज्जापरियापुणनादितो अञ्ञस्स. सङ्खारतो अञ्ञो तण्हादिको अञ्ञपच्चयो. निय्यातनादि एव फलं निय्यातनादिफलं, अफलितं निय्यातनादिफलं एतस्साति अफलि…पे… फलं, यथावुत्तकिरियाकरणं. पिण्डवसेनाति अकतावयवविभागस्स समुदायस्स वसेन. सब्बत्थाति पुञ्ञाभिसङ्खारादिके सब्बस्मिं पच्चयधम्मे, पटिसन्धिभेदे वा पच्चयुप्पन्नधम्मे. बलवकम्मस्स वसेन योजेतब्बो. भुसो निस्सयो हि उपनिस्सयो. “अविसेसेना”ति वुत्तेपि कामावचरपुञ्ञाभिसङ्खारो चक्खुविञ्ञाणादीनं पञ्चन्नं पवत्ते, इतरो पठमज्झानविपाकादीनं पवत्ते च पटिसन्धियञ्च पच्चयो होतीति पाकटोयमत्थोति तं अविभजित्वा “सब्बपुञ्ञाभिसङ्खारं सह सङ्गण्हाति”च्चेव वुत्तं. द्वादसाकुसलचेतनाभेदोति नयिदं समासपदं, सन्धिवसेन पनेतं वुत्तं. द्वादसाति च भुम्मत्थे पच्चत्तवचनं, द्वादससु अकुसलचेतनासु. अकुसलचेतनाभेदोति एकादसाकुसलचेतनापभेदो, द्वादसाकुसलचेतनापभेदो चाति अत्थो वेदितब्बो. एवञ्हि सति न एत्थ किञ्चि विचारेतब्बं हेट्ठा वित्थारितत्ता. केचि पन “द्वादसाकुसलचेतनाभेदोति इदं ‘छन्नं पवत्ते’ति-आदिना योजेतब्बन्”ति वदन्ति, तेसं मतेन उद्धच्चचेतनाय गहणे पयोजनं विचारेतब्बमेव पटिसन्धियापि पच्चयभावस्स वुत्तत्ता. एकस्साति एत्थ एव-सद्दो लुत्तनिद्दिट्ठोति आह “एकस्सेव पच्चयभावनियमो”ति. मिलातमालादीनन्ति मिलातमालकिलिट्ठवत्थादीनं. मनोपदोसिकानं तदञ्ञवत्थूनम्पि अनिट्ठता कथं न सिया, सिया एवाति अधिप्पायो. अट्ठकथायं (विभ. अट्ठ. 227) पन पचुरताभावतो तं अनामसित्वा “तथा कामावचरदेवलोकेपी”ति वुत्तं केचि पन “देवलोके अनिट्ठं नाम परिकप्पनवसेन, सभावतो पन तत्थुप्पन्नं इट्ठमेवा”ति वदन्ति. “एकूनतिंसचेतनाभेदम्पी”ति इमिना उद्धच्चचेतनायपि पवत्तिविपाकदायितं अनुजानाति, अट्ठकथा-अधिप्पायवसेन वा एवमाह. पञ्चदसन्नं अहेतुकविपाकविञ्ञाणानं पञ्चट्ठानानि द्वे अपनेत्वा अवसेसानं तेरसन्नं. द्वे द्वे चक्खुसोतसम्पटिच्छनविञ्ञाणानि, तीणि सन्तीरणानीति नवन्नं. एकदेसपच्चयभावेनाति एकदेसस्स वीसतिचेतनाभेदस्स कामावचरचित्तसङ्खारस्स पच्चयभावेन एकूनतिंसचेतनाभेदो समुदायो वुत्तो. स्वेवाति अवयवगतेनापि विसेसेन समुदायो वोहरीयति यथा “अलङ्कतो राजकुमारो”ति. यत्थाति पञ्चवोकारभवं सन्धायाह. तत्थ हि “कामावचरसुगतियं ताव ठितस्सा”ति-आदिना (विभ. अट्ठ. 227) पटिसन्धियं पवत्तियञ्च विपाकस्स वित्थारप्पकासनं कतं. चतुत्थज्झानभूमीति वेहप्फलभूमिं वदति. तेनाह “असञ्ञारुप्पवज्जा”ति. चतुत्थज्झानमेव हि भावनाविसेसप्पवत्तं असञ्ञभूमिं आरुप्पभूमिञ्च निप्फादेति, चतुक्कनयवसेन वा संवण्णना वुत्ताति वेदितब्बा. अट्ठ महाविपाका, परित्तविपाकेसु पच्छिमो, पञ्च रूपावचरविपाकाति एवं चुद्दसन्नं. सत्तन्नन्ति सेसानं परित्तविपाकानंयेव सत्तन्नं. भवादयोति भवयोनिगतिसत्तावासे. तिण्णं विञ्ञाणानन्ति पुरिमानं तिण्णं आरुप्पविपाकविञ्ञाणानं. तीसूति पञ्चमादीसु तीसु विञ्ञाणट्ठितीसु. वुत्तनयेनाति “कामभवे पन दुग्गतियं अट्ठन्नम्पि परित्तविपाकविञ्ञाणानं तथेव पच्चयो पवत्ते, नो पटिसन्धियन्”ति-आदिना (विभ. अट्ठ. 227) वुत्तनयेनेव.
विञ्ञाणपदनिद्देसवण्णना निट्ठिता.