सळायतनपदनिद्देसवण्णना

229. यथासम्भवन्ति सम्भवानुरूपं. तेन चतुन्नं ताव भूतानं सहजातनिस्सय-अत्थि-अविगतवसेन चक्खायतनादीनं पञ्चन्नं पच्चयभावो, वत्थूसु पन हदयवत्थुनो छट्ठायतनस्स पटिसन्धियं सहजातनिस्सय-अञ्ञमञ्ञविप्पयुत्त-अत्थि-अविगतवसेन, पवत्तियं यस्मा अनन्तरचित्तेन सद्धिं उप्पन्नमेव वत्थु ठितिप्पत्तिया बलवभावेन तस्स निस्सयो भवितुं सक्कोति, न सहजातं, तस्मा पुरेजातनिस्सयविप्पयुत्त-अत्थि-अविगतवसेन. इतरवत्थूनं पञ्चविञ्ञाणसङ्खातस्स छट्ठायतनस्स इन्द्रियपच्चयवसेन च, जीवितस्स इन्द्रिय-अत्थि-अविगतवसेन पच्चयभावो वुत्तोति दट्ठब्बो. एकप्पकारेनेवाति यथा चक्खादीनं मनायतनस्स पटिनियतदस्सनादिकिच्चानुविधानतो नियतो एकप्पकारेनेव पच्चयभावो, न एवं रूपायतनादीनं, तेसं पन रूपारम्मणादिना पकारन्तरेन तस्स पच्चयभावोति “अनियमतो”ति वुत्तं. केचि पन “नियमतो”ति पदं “ससन्ततिपरियापन्नन्”ति इमिना सम्बन्धित्वा अत्थं वदन्ति “एकन्तेन ससन्ततिपरियापन्नन्”ति.
“छट्ठायतनञ्च मनायतनञ्च छट्ठायतनन्”ति इमिना विग्गहेन अत्थतो, इतरेहि द्वीहि सद्दतोपि अत्थतोपि सरूपतं दस्सेति. “चक्खादीहि सह ‘सळायतनन्’ति वुत्तन्”ति वुत्तनयेन एकसेसं कत्वा मनायतनं चक्खादीहि सद्धिं “सळायतनन्”ति पाळियं वुत्तं “नामरूपपच्चया सळायतनन्”ति. यथावुत्तोति “छट्ठायतनञ्च मनायतनञ्चा”ति-आदिना अत्तना वुत्तप्पकारो. सब्बत्थाति नामरूपसद्देन सळायतनसद्देन च सद्दसरूपतासु, अत्थसरूपतासु वा. यदि सुत्तन्तभाजनीये विपाकछट्ठायतनमेव अधिप्पेतं, अथ कस्मा “इतरं पना”ति-आदि वुत्तं. अविपाकञ्हि तत्थ इतरन्ति अधिप्पेतन्ति चोदनं सन्धायाह “पच्चयनये पना”ति-आदि.
सहजातादीसु हेतु-आहारिन्द्रियपच्चये पक्खिपित्वा दसधा, ततो एकं अपनेत्वा नवधा, ततो एकं अपनेत्वा अट्ठधा पच्चयभावो वेदितब्बो. एवमेत्थ साधारणवसेन अवकंसो, हेतु-आदि-असाधारणवसेन उक्कंसोति झानादीनम्पि वसेन वेदितब्बो.
पटिसन्धियं अरूपधम्मा कम्मजरूपस्स उप्पादक्खणे पच्चया होन्तीति “पवत्ते”ति विसेसेति. “पच्छाजातविप्पयुत्तादयो एवा”ति नियमेन सहजातपुरेजातविप्पयुत्तादयो निवत्तेति.
“अवसेसमनायतनस्सा”ति अवसेसग्गहणम्पि पकरणतो विसिट्ठविसयमेवाति दस्सेतुं “पञ्चक्खन्धभवे”ति-आदिमाह, यतो अट्ठकथायं “वत्थुरूपन्”ति-आदि वुत्तं. यथासम्भवं योजेतब्बोति नामरूपस्स पटिसन्धियं सहजात-अञ्ञमञ्ञनिस्सय-अत्थि-अविगतादिपच्चयभावो सहजातादिसाधारणपच्चयभावो, सम्पयुत्तविपाकहेतु-आहारिन्द्रियादिपच्चयभावो सम्पयुत्तादि-असाधारणपच्चयभावो नामस्स, रूपस्स पन विप्पयुत्तपच्चयभावो योजेतब्बो.

सळायतनपदनिद्देसवण्णना निट्ठिता.