भासितेति कथने. तत्थ ‘उपादारूपस्स सद्दायतनस्स अप्पवत्ते सति भासितं नाम न होति; तस्मिं पवत्तन्ते होती’ति परिग्गाहको भिक्खु भासिते सम्पजानकारी नाम होति. विमुत्तायतनसीसेन धम्मं देसेन्तोपि बात्तिंस तिरच्छानकथा पहाय दसकथावत्थुनिस्सितं कथं कथेन्तोपि भासिते सम्पजानकारी नाम होति.
तुण्हीभावेति अकथने. तत्थ ‘उपादारूपस्स सद्दायतनस्स पवत्तियं सति तुण्हीभावो नाम नत्थि; अप्पवत्तियं होती’ति परिग्गाहको भिक्खु तुण्हीभावे सम्पजानकारी नाम होति. अट्ठतिंसाय आरम्मणेसु चित्तरुचियं कम्मट्ठानं गहेत्वा निसिन्नोपि दुतियज्झानं समापन्नोपि तुण्हीभावे सम्पजानकारीयेव नाम होति.
एत्थ च एको इरियापथो द्वीसु ठानेसु आगतो. सो हेट्ठा अभिक्कन्ते पटिक्कन्तेति एत्थ भिक्खाचारगामं गच्छतो च आगच्छतो च अद्धानगमनवसेन कथितो. गते ठिते निसिन्नेति एत्थ विहारे चुण्णिकपादुद्धार-इरियापथवसेन कथितोति वेदितब्बो.
524. तत्थ कतमा सतीति-आदि सब्बं उत्तानत्थमेव.
526. सो विवित्तन्ति इमिना किं दस्सेति? एतस्स भिक्खुनो उपासनट्ठानं योगपथं सप्पायसेनासनं दस्सेति. यस्स हि अब्भन्तरे एत्तका गुणा अत्थि, तस्स अनुच्छविको अरञ्ञवासो. यस्स पनेते नत्थि, तस्स अननुच्छविको. एवरूपस्स हि अरञ्ञवासो काळमक्कट-अच्छतरच्छदीपिमिगादीनं अटवीवाससदिसो होति. कस्मा? इच्छाय ठत्वा पविट्ठत्ता. तस्स हि अरञ्ञवासमूलको कोचि अत्थो नत्थि; अरञ्ञवासञ्चेव आरञ्ञके च दूसेति; सासने अप्पसादं उप्पादेति. यस्स पन अब्भन्तरे एत्तका गुणा अत्थि, तस्सेव सो अनुच्छविको. सो हि अरञ्ञवासं निस्साय विपस्सनं पट्ठपेत्वा अरहत्तं गण्हित्वा परिनिब्बाति, सकल-अरञ्ञवासं उपसोभेति, आरञ्ञिकानं सीसं धोवति, सकलसासनं पसारेति. तस्मा सत्था एवरूपस्स भिक्खुनो उपासनट्ठानं योगपथं सप्पायसेनासनं दस्सेन्तो सो विवित्तं सेनासनं भजतीति-आदिमाह. तत्थ विवित्तन्ति सुञ्ञं अप्पसद्दं अप्पनिग्घोसं. एतमेव हि अत्थं दस्सेतुं तञ्च अनाकिण्णन्ति-आदि वुत्तं. तत्थ अनाकिण्णन्ति असङ्किण्णं असम्बाधं. तत्थ यस्स सेनासनस्स सामन्ता गावुतम्पि अड्ढयोजनम्पि पब्बतगहनं वनगहनं नदीगहनं होति, न कोचि अवेलाय उपसङ्कमितुं सक्कोति– इदं सन्तिकेपि अनाकिण्णं नाम. यं पन अड्ढयोजनिकं वा योजनिकं वा होति– इदं दूरताय एव अनाकिण्णं नाम होति.
527. सेति चेव आसति च एत्थाति सेनासनं. तस्स पभेदं दस्सेतुं मञ्चो पीठन्ति-आदि वुत्तं. तत्थ मञ्चोति चत्तारो मञ्चा– मसारको, बुन्दिकाबद्धो, कुळीरपादको, आहच्चपादकोति. तथा पीठं. भिसीति पञ्च भिसियो– उण्णाभिसि, चोळभिसि, वाकभिसि, तिणभिसि, पण्णभिसीति. बिम्बोहनन्ति सीसुपधानं वुत्तं. तं वित्थारतो विदत्थिचतुरङ्गुलं वट्टति, दीघतो मञ्चवित्थारप्पमाणं. विहारोति समन्ता परिहारपथं अन्तोयेव रत्तिट्ठानदिवाट्ठानानि दस्सेत्वा कतसेनासनं. अड्ढयोगोति सुपण्णवङ्कगेहं. पासादोति द्वे कण्णिकानि गहेत्वा कतो दीघपासादो. अट्टोति पटिराजादिपटिबाहनत्थं इट्ठकाहि कतो बहलभित्तिको चतुपञ्चभूमिको पतिस्सयविसेसो. माळोति भोजनसालसदिसो मण्डलमाळो; विनयट्ठकथायं पन एककूटसङ्गहितो चतुरस्सपासादोति वुत्तं. लेणन्ति पब्बतं खणित्वा वा पब्भारस्स अप्पहोनकट्ठाने कुट्टं उट्ठापेत्वा वा कतसेनासनं. गुहाति भूमिदरि वा यत्थ रत्तिन्दिवं दीपं लद्धुं वट्टति, पब्बतगुहा वा भूमिगुहा वा. रुक्खमूलन्ति रुक्खस्स हेट्ठा परिक्खित्तं वा अपरिक्खित्तं वा. वेळुगुम्बोति वेळुगच्छो. यत्थ वा पन भिक्खू पटिक्कमन्तीति ठपेत्वा वा एतानि मञ्चादीनि यत्थ भिक्खू सन्निपतन्ति, यं तेसं सन्निपातारहट्ठानं, सब्बमेतं सेनासनं.
528. भजतीति उपेति. सम्भजतीति तत्थ अभिरतिवसेन अनुक्कण्ठितो सुट्ठु उपेति. सेवतीति निवासनवसेन सेवति निसेवतीति अनुक्कण्ठमानो सन्निसितो हुत्वा सेवति. संसेवतीति सेनासनवत्तं सम्पादेन्तो सम्मा सेवति.
529. इदानि यं तं विवित्तन्ति वुत्तं, तस्स पभेदं दस्सेतुं अरञ्ञं रुक्खमूलन्ति-आदि आरद्धं. तत्थ अरञ्ञन्ति विनयपरियायेन ताव “ठपेत्वा गामञ्च गामूपचारञ्च अवसेसं अरञ्ञन्”ति (पारा. 12) आगतं. सुत्तन्तपरियायेन आरञ्ञिकं भिक्खुं सन्धाय “आरञ्ञकं नाम सेनासनं पञ्चधनुसतिकपच्छिमन्”ति (पाचि. 573) आगतं. विनयसुत्तन्ता पन उभोपि परियायदेसना नाम. अभिधम्मो निप्परियायदेसनाति अभिधम्मपरियायेन अरञ्ञं दस्सेतुं निक्खमित्वा बहि इन्दखीलाति वुत्तं; इन्दखीलतो बहि निक्खमित्वाति अत्थो.
530. रुक्खमूलादीनं पकतिया च सुविञ्ञेय्यभावतो रुक्खमूलंयेव रुक्खमूलन्ति-आदि वुत्तं. अपिचेत्थ रुक्खमूलन्ति यंकिञ्चि सीतच्छायं विवित्तं रुक्खमूलं. पब्बतन्ति सेलं. तत्थ हि उदकसोण्डीसु उदककिच्चं कत्वा सीताय रुक्खच्छायाय निसिन्नस्स नानादिसासु खायमानासु सीतेन वातेन बीजियमानस्स चित्तं एकग्गं होति. कन्दरन्ति कं वुच्चति उदकं, तेन दरितं उदकेन भिन्नं पब्बतप्पदेसं; यं नितुम्बन्तिपि नदीकुञ्जन्तिपि वदन्ति. तत्थ हि रजतपट्टसदिसा वालिका होन्ति, मत्थके मणिवितानं विय वनगहनं, मणिक्खन्धसदिसं उदकं सन्दति. एवरूपं कन्दरं ओरुय्ह पानीयं पिवित्वा गत्तानि सीतं कत्वा वालिकं उस्सापेत्वा पंसुकूलचीवरं पञ्ञपेत्वा निसिन्नस्स समणधम्मं करोतो चित्तं एकग्गं होति. गिरिगुहन्ति द्विन्नं पब्बतानं अन्तरं, एकस्मिंयेव वा उमङ्गसदिसं महाविवरं. सुसानलक्खणं विसुद्धिमग्गे (विसुद्धि. 1.34) वुत्तं.
531. वनपत्थन्ति गामन्तं अतिक्कमित्वा मनुस्सानं अनुपचारट्ठानं, यत्थ न कसन्ति न वपन्ति. तेनेवस्स निद्देसे “वनपत्थन्ति दूरानमेतं सेनासनानं अधिवचनन्”ति-आदि वुत्तं. यस्मा वा रुक्खमूलादीसु इदमेवेकं भाजेत्वा दस्सितं, तस्मास्स निक्खेपपटिपाटिया निद्देसं अकत्वा सब्बपरियन्ते निद्देसो कतोति वेदितब्बो. अब्भोकासन्ति अच्छन्नं. आकङ्खमानो पनेत्थ चीवरकुटिं कत्वा वसति. पलालपुञ्जन्ति पलालरासि. महापलालपुञ्जतो हि पलालं निक्कड्ढित्वा पब्भारलेणसदिसे आलये करोन्ति, गच्छगुम्बादीनम्पि उपरि पलालं पक्खिपित्वा हेट्ठा निसिन्ना समणधम्मं करोन्ति; तं सन्धायेतं वुत्तं. वनपत्थनिद्देसे सलोमहंसानन्ति यत्थ पविट्ठस्स लोमहंसो उप्पज्जति; एवरूपानं भीसनकसेनासनानं. परियन्तानन्ति दूरभावेन परियन्ते ठितानं. न मनुस्सूपचारानन्ति कसनवपनवसेन मनुस्सेहि उपचरितब्बं वनन्तं अतिक्कमित्वा ठितानं. दुरभिसम्भवानन्ति अलद्धविवेकस्सादेहि अभिभुय्य वसितुं नसक्कुणेय्यानं.
532. अप्पसद्दादिनिद्देसे अप्पसद्दन्ति वचनसद्देन अप्पसद्दं.
533. अप्पनिग्घोसन्ति नगरनिग्घोससद्देन अप्पनिग्घोसं. यस्मा पन उभयम्पेतं सद्दट्ठेन एकं, तस्मास्स निद्देसे “यदेव तं अप्पसद्दं तदेव तं अप्पनिग्घोसन्”ति वुत्तं. विजनवातन्ति अनुसञ्चरणजनस्स सरीरवातेन विरहितं. विजनवादन्तिपि पाठो; अन्तोजनवादेन विरहितन्ति अत्थो. यस्मा पन यं अप्पनिग्घोसं, तदेव जनसञ्चरणेन च जनवादेन च विरहितं होति, तस्मास्स निद्देसे “यदेव तं अप्पनिग्घोसं तदेव तं विजनवातन्”ति वुत्तं. मनुस्सराहसेय्यकन्ति मनुस्सानं रहस्सकिरियट्ठानियं. यस्मा पन तं जनसञ्चरणरहितं होति, तेनस्स निद्देसे “यदेव तं विजनवातं तदेव तं मनुस्सराहसेय्यकन्”ति वुत्तं. पटिसल्लानसारुप्पन्ति विवेकानुरूपं. यस्मा पन तं नियमेनेव मनुस्सराहसेय्यकं होति, तस्मास्स निद्देसे “यदेव तं मनुस्सराहसेय्यकं तदेव तं पटिसल्लानसारुप्पन्”ति वुत्तं.
534. अरञ्ञगतादिनिद्देसे अरञ्ञं वुत्तमेव. तथा रुक्खमूलं. अवसेसं पन सब्बम्पि सेनासनं सुञ्ञागारेन सङ्गहितं.
535. पल्लङ्कं आभुजित्वाति समन्ततो ऊरुबद्धासनं बन्धित्वा. उजुं कायं पणिधायाति उपरिमं सरीरं उजुं ठपेत्वा अट्ठारस पिट्ठिकण्टके कोटिया कोटिं पटिपादेत्वा. एवञ्हि निसिन्नस्स चम्ममंसन्हारूनि न पणमन्ति. अथस्स या तेसं पणमनपच्चया खणे खणे वेदना उप्पज्जेय्युं, ता नुप्पज्जन्ति. तासु न उप्पज्जमानासु चित्तं एकग्गं होति, कम्मट्ठानं न परिपतति, वुड्ढिं फातिं उपगच्छति.
536. उजुको होति कायो ठितो पणिहितोति इदम्पि हि इममेवत्थं सन्धाय वुत्तं.
537. परिमुखं सतिं उपट्ठपेत्वाति कम्मट्ठानाभिमुखं सतिं ठपयित्वा, मुखसमीपे वा कत्वाति अत्थो. तेनेव वुत्तं “अयं सति उपट्ठिता होति सूपट्ठिता नासिकग्गे वा मुखनिमित्ते वा”ति. मुखनिमित्तन्ति चेत्थ उत्तरोट्ठस्स वेमज्झप्पदेसो दट्ठब्बो, यत्थ नासिकवातो पटिहञ्ञति; अथ वा परीति परिग्गहट्ठो, मुखन्ति निय्यानट्ठो, सतीति उपट्ठानट्ठो; तेन वुच्चति “परिमुखं सतिन्”ति एवं पटिसम्भिदायं (पटि. म. 1.164) वुत्तनयेनपेत्थ अत्थो दट्ठब्बो. तत्रायं सङ्खेपो “परिग्गहितनिय्यानं सतिं कत्वा”ति.
538. अभिज्झानिद्देसो उत्तानत्थोयेव. अयं पनेत्थ सङ्खेपवण्णना– अभिज्झं लोके पहायाति लुज्जनपलुज्जनट्ठेन पञ्चुपादानक्खन्धा लोको. तस्मा पञ्चसु उपादानक्खन्धेसु रागं पहाय कामच्छन्दं विक्खम्भेत्वाति अयमेत्थ अत्थो.
539. विगताभिज्झेनाति विक्खम्भनवसेन पहीनत्ता विगताभिज्झेन, न चक्खुविञ्ञाणसदिसेनाति अत्थो.
541. अभिज्झाय चित्तं परिसोधेतीति अभिज्झातो चित्तं परिसोधेति; यथा नं सा मुञ्चति चेव, मुञ्चित्वा च न पुन गण्हाति, एवं करोतीति अत्थो. निद्देसपदेसु पनस्स आसेवन्तो सोधेति, भावेन्तो विसोधेति, बहुलीकरोन्तो परिसोधेतीति एवमत्थो वेदितब्बो. मोचेतीति-आदीसुपि एसेव नयो.
542-543. ब्यापाददोसं पहायाति-आदीनम्पि इमिनाव नयेन अत्थो वेदितब्बो. ब्यापज्जति इमिना चित्तं पूतिकुम्मासादयो विय पकतिं जहतीति ब्यापादो. विकारप्पत्तिया पदुस्सति, परं वा पदूसेति विनासेतीति पदोसो. उभयमेतं कोधस्सेवाधिवचनं. तेनेव वुत्तं “यो ब्यापादो सो पदोसो; यो पदोसो सो ब्यापादो”ति. यस्मा चेस सब्बसङ्गाहिकवसेन निद्दिट्ठो, तस्मा “सब्बपाणभूतहितानुकम्पी”ति अवत्वा “अब्यापन्नचित्तो”ति एत्तकमेव वुत्तं.
546. थिनं चित्तगेलञ्ञं, मिद्धं चेतसिकगेलञ्ञं; थिनञ्च मिद्धञ्च थिनमिद्धं. सन्ता होन्तीति इमे द्वेपि धम्मा निरोधसन्तताय सन्ता होन्तीति. इदं सन्धायेत्थ वचनभेदो कतो.
549. आलोकसञ्ञीति रत्तिम्पि दिवापि दिट्ठालोकसञ्जाननसमत्थाय विगतनीवरणाय परिसुद्धाय सञ्ञाय समन्नागतो.
550. सतो सम्पजानोति सतिया च ञाणेन च समन्नागतो. इदं उभयं आलोकसञ्ञाय उपकारकत्ता वुत्तं.
553. विगतथिनमिद्धताय पन आलोकसञ्ञाय निद्देसपदेसु चत्तत्ताति-आदीनि अञ्ञमञ्ञवेवचनानेव तत्थ चत्तत्ताति चत्तकारणा. सेसपदेसुपि एसेव नयो. चत्तत्ताति इदं पनेत्थ सकभावपरिच्चजनवसेन वुत्तं. वन्तत्ताति इदं पुन अनादियनभावदस्सनवसेन. मुत्तत्ताति इदं सन्ततितो विनिमोचनवसेन. पहीनत्ताति इदं मुत्तस्सापि कत्थचि ठानाभाववसेन. पटिनिस्सट्ठत्ताति इदं पुब्बे आदिन्नपुब्बस्स निस्सग्गदस्सनवसेन. पटिमुञ्चतो वा निस्सट्ठत्ता भावनाबलेन अभिभुय्य निस्सट्ठत्ताति अत्थो. पहीनपटिनिस्सट्ठत्ताति यथाविक्खम्भनवसेनेव पहानं होति, पुनप्पुनं सन्ततिं न अज्झारुहति, तथा पटिनिस्सट्ठत्ताति. आलोका होतीति सप्पभा होति. निरावरणट्ठेन विवटा. निरुपक्किलेसट्ठेन परिसुद्धा. पभस्सरट्ठेन परियोदाता.
556. उद्धच्चकुक्कुच्चन्ति एत्थ उद्धताकारो उद्धच्चं, आरम्मणे अनिच्छयताय वत्थुज्झाचारो कुक्कुच्चं. इधापि “सन्ता होन्ती”ति पुरिमनयेनेव वचनभेदो वेदितब्बो.
558. तिण्णविचिकिच्छोति विचिकिच्छं तरित्वा अतिक्कमित्वा ठितो. निद्देसेपिस्स तिण्णोति इदं विचिकिच्छाय अनिमुग्गभावदस्सनवसेन वुत्तं. उत्तिण्णोति इदं तस्सा अतिक्कमदस्सनवसेन. नित्तिण्णोति इदं भावनाबलेन अभिभुय्य उपद्दवे तिण्णभावदस्सनवसेन. पारङ्गतोति निब्बिचिकिच्छाभावसङ्खातं विचिकिच्छापारं गतो. पारमनुप्पत्तोति तदेव पारं भावनानुयोगेन पत्तोति. एवमस्स पटिपत्तिया सफलतं दस्सेति.
559. अकथंकथीति ‘कथमिदं कथमिदन्’ति एवं पवत्ताय कथंकथाय विरहितो. कुसलेसु धम्मेसूति अनवज्जधम्मेसु. न कङ्खतीति ‘इमे नु खो कुसला’ति कङ्खं न उप्पादेति. न विचिकिच्छतीति ते धम्मे सभावतो विनिच्छेतुं न किच्छति, न किलमति. अकथंकथी होतीति ‘कथं नु खो इमे कुसला’ति कथंकथाय रहितो होति. निक्कथंकथी विगतकथंकथोति तस्सेव वेवचनं. वचनत्थो पनेत्थ कथंकथातो निक्खन्तोति निक्कथंकथो. विगता कथंकथा अस्साति विगतकथंकथो.
562. उपक्किलेसेति उपक्किलेसभूते. ते हि चित्तं उपगन्त्वा किलिस्सन्ति. तस्मा उपक्किलेसाति वुच्चन्ति.
563. पञ्ञाय दुब्बलीकरणेति यस्मा इमे नीवरणा उप्पज्जमाना अनुप्पन्नाय लोकियलोकुत्तराय पञ्ञाय उप्पज्जितुं न देन्ति, उप्पन्ना अपि अट्ठ समापत्तियो पञ्च वा अभिञ्ञायो उपच्छिन्दित्वा पातेन्ति, तस्मा ‘पञ्ञाय दुब्बलीकरणा’ति वुच्चन्ति. ‘अनुप्पन्ना चेव पञ्ञा न उप्पज्जति, उप्पन्ना च पञ्ञा निरुज्झती’ति इदम्पि हि इममेवत्थं सन्धाय वुत्तं. सेसमेत्थ सब्बं हेट्ठा तत्थ तत्थ पकासितत्ता उत्तानत्थमेव.
564. विविच्चेव कामेहीति-आदीसुपि निद्देसेसु यं वत्तब्बं सिया, तं हेट्ठा चित्तुप्पादकण्डे (ध. स. अट्ठ. 160) रूपावचरनिद्देसे इधेव च तत्थ तत्थ वुत्तमेव. केवलञ्हि दुतियततियचतुत्थज्झाननिद्देसेसुपि यथा तानि झानानि हेट्ठा ‘तिवङ्गिकं झानं होति, दुवङ्गिकं झानं होती’ति वुत्तानि, एवं अवत्वा “अज्झत्तं सम्पसादनन्”ति-आदिवचनतो परियायेन सम्पसादादीहि सद्धिं तानि अङ्गानि गहेत्वा “झानन्ति सम्पसादो पीतिसुखं चित्तस्सेकग्गता”ति-आदिना नयेन तं तं झानं निद्दिट्ठन्ति अयमेत्थ विसेसो.
588. यं तं अरिया आचिक्खन्तीतिपदनिद्देसे पन किञ्चापि ‘आचिक्खन्ति देसेन्ती’ति-आदीनि सब्बानेव अञ्ञमञ्ञवेवचनानि, एवं सन्तेपि ‘उपेक्खको सतिमा सुखविहारी’ति-आदि-उद्देसवसेन आचिक्खन्ति, निद्देसवसेन देसेन्ति, पटिनिद्देसवसेन पञ्ञापेन्ति, तेन तेन पकारेन अत्थं ठपेत्वा पट्ठपेन्ति, तस्स तस्सत्थस्स कारणं दस्सेन्ता विवरन्ति, ब्यञ्जनविभागं दस्सेन्ता विभजन्ति, निक्कुज्जितभावं गम्भीरभावञ्च नीहरित्वा वा सोतूनं ञाणस्स पतिट्ठं जनयन्ता उत्तानिं करोन्ति, सब्बेहिपि इमेहि आकारेहि सोतूनं अञ्ञाणन्धकारं विधमेन्ता पकासेन्तीति एवमत्थो दट्ठब्बो.
समतिक्कमनिद्देसेपि तत्थ तत्थ तेहि तेहि धम्मेहि वुट्ठितत्ता अतिक्कमन्तो, उपरिभूमिप्पत्तिया वीतिक्कन्तो, ततो अपरिहानिभावेन समतिक्कन्तोति एवमत्थो दट्ठब्बो.

सुत्तन्तभाजनीयवण्णना.