‘गोचरसम्पजञ्ञं’ पन महाथेरवत्थुना दीपेतब्बं– महाथेरो किर दिवाट्ठाने निसिन्नो अन्तेवासिकेहि सद्धिं कथयमानो सहसा हत्थं समिञ्जित्वा पुन यथाठाने ठपेत्वा सणिकं समिञ्जेसि. तं अन्तेवासिका पुच्छिंसु– “कस्मा, भन्ते, सहसा हत्थं समिञ्जित्वा पुन यथाठाने ठपेत्वा सणिकं समिञ्जित्था”ति? “यतो पट्ठाय मया, आवुसो, कम्मट्ठानं मनसिकातुं आरद्धो, न मे कम्मट्ठानं मुञ्चित्वा हत्थो समिञ्जितपुब्बो. इदानि पन मे तुम्हेहि सद्धिं कथयमानेन कम्मट्ठानं मुञ्चित्वा समिञ्जितो. तस्मा पुन यथाठाने ठपेत्वा समिञ्जेसिन्”ति. “साधु, भन्ते, भिक्खुना नाम एवरूपेन भवितब्बन्”ति. एवमेत्थापि कम्मट्ठानाविजहनमेव ‘गोचरसम्पजञ्ञन्’ति वेदितब्बं.
‘अब्भन्तरे अत्ता नाम कोचि समिञ्जेन्तो वा पसारेन्तो वा नत्थि. वुत्तप्पकारचित्तकिरियावायोधातुविप्फारेन पन, सुत्ताकड्ढनवसेन दारुयन्तस्स हत्थपादचलनं विय, समिञ्जनपसारणं होती’ति परिजाननं पनेत्थ ‘असम्मोहसम्पजञ्ञन्’ति वेदितब्बं.
सङ्घाटिपत्तचीवरधारणेति एत्थ सङ्घाटिचीवरानं निवासनपारुपनवसेन पत्तस्स भिक्खापटिग्गहणादिवसेन परिभोगो ‘धारणं’ नाम. तत्थ सङ्घाटिचीवरधारणे ताव निवासेत्वा पारुपित्वा च पिण्डाय चरतो “आमिसलाभो सीतस्स पटिघाताया”ति-आदिना नयेन भगवता वुत्तप्पकारोयेव च अत्थो ‘अत्थो’ नाम. तस्स वसेन ‘सात्थकसम्पजञ्ञं’ वेदितब्बं.
उण्हपकतिकस्स पन दुब्बलस्स च चीवरं सुखुमं सप्पायं, सीतालुकस्स घनं दुपट्टं; विपरीतं असप्पायं. यस्स कस्सचि जिण्णं असप्पायमेव. अग्गळादिदानेन हिस्स तं पलिबोधकरं होति. तथा पट्टुण्णदुकूलादिभेदं चोरानं लोभनीयचीवरं. तादिसञ्हि अरञ्ञे एककस्स निवासन्तरायकरं जीवितन्तरायकरञ्चापि होति. निप्परियायेन पन यं निमित्तकम्मादिमिच्छाजीववसेन उप्पन्नं, यञ्चस्स सेवमानस्स अकुसला धम्मा अभिवड्ढन्ति, कुसला धम्मा परिहायन्ति, तं असप्पायं विपरीतं सप्पायं. तस्स वसेनेत्थ ‘सप्पायसम्पजञ्ञं’ कम्मट्ठानाविजहनवसेनेव च ‘गोचरसम्पजञ्ञं’ वेदितब्बं.
अब्भन्तरे अत्ता नाम कोचि चीवरं पारुपन्तो नत्थि. वुत्तप्पकारचित्तकिरियावायोधातुविप्फारेनेव पन चीवरपारुपनं होति. तत्थ चीवरम्पि अचेतनं, कायोपि अचेतनो. चीवरं न जानाति– ‘मया कायो पारुपितो’ति, कायोपि न जानाति– ‘अहं चीवरेन पारुपितो’ति. धातुयोव धातुसमूहं पटिच्छादेन्ति, पटपिलोतिकाय पोत्थकरूपपटिच्छादने विय. तस्मा नेव सुन्दरं चीवरं लभित्वा सोमनस्सं कातब्बं न असुन्दरं लभित्वा दोमनस्सं. नागवम्मिकचेतियरुक्खादीसु हि केचि मालागन्धधूपवत्थादीहि सक्कारं करोन्ति, केचि गूथमुत्तकद्दमदण्डसत्थप्पहारादीहि असक्कारं. न तेहि नागवम्मिकरुक्खादयो सोमनस्सं वा दोमनस्सं वा करोन्ति. एवमेव नेव सुन्दरं चीवरं लभित्वा सोमनस्सं कातब्बं, न असुन्दरं लभित्वा दोमनस्सन्ति. एवं पवत्तपटिसङ्खानवसेनेत्थ ‘असम्मोहसम्पजञ्ञं’ वेदितब्बं.
पत्तधारणेपि पत्तं सहसाव अग्गहेत्वा ‘इमं गहेत्वा पिण्डाय चरमानो भिक्खं लभिस्सामी’ति एवं पत्तग्गहणपच्चया पटिलभितब्ब-अत्थवसेन ‘सात्थकसम्पजञ्ञं’ वेदितब्बं. किसदुब्बलसरीरस्स पन गरुपत्तो असप्पायो; यस्स कस्सचि चतुपञ्चगण्ठिकाहतो दुब्बिसोधनीयो असप्पायोव. दुद्धोतपत्तो हि न वट्टति; तं धोवन्तस्सेव चस्स पलिबोधो होति. मणिवण्णपत्तो पन लोभनीयोव चीवरे वुत्तनयेनेव असप्पायो. निमित्तकम्मादिवसेन पन लद्धो, यञ्चस्स सेवमानस्स अकुसला धम्मा अभिवड्ढन्ति, कुसला धम्मा परिहायन्ति, अयं एकन्तासप्पायोव विपरीतो सप्पायो. तस्स वसेनेत्थ ‘सप्पायसम्पजञ्ञं’ कम्मट्ठानाविजहनवसेनेव ‘गोचरसम्पजञ्ञं’ वेदितब्बं.
अब्भन्तरे अत्ता नाम कोचि पत्तं गण्हन्तो नत्थि. वुत्तप्पकारचित्तकिरियावायोधातुविप्फारवसेनेव पन पत्तग्गहणं नाम होति. तत्थ पत्तोपि अचेतनो, हत्थापि अचेतना. पत्तो न जानाति– ‘अहं हत्थेहि गहितो’ति. हत्थापि न जानन्ति– ‘पत्तो अम्हेहि गहितो’ति. धातुयोव धातुसमूहं गण्हन्ति, सण्डासेन अग्गिवण्णपत्तगहणे वियाति. एवं पवत्तपटिसङ्खानवसेनेत्थ ‘असम्मोहसम्पजञ्ञं’ वेदितब्बं.
अपिच यथा छिन्नहत्थपादे वणमुखेहि पग्घरितपुब्बलोहितकिमिकुले नीलमक्खिकसम्परिकिण्णे अनाथसालायं अनाथमनुस्से दिस्वा दयालुका पुरिसा तेसं वणबन्धपट्टचोळकानि चेव कपालादीहि च भेसज्जानि उपनामेन्ति. तत्थ चोळकानिपि केसञ्चि सण्हानि केसञ्चि थूलानि पापुणन्ति. भेसज्जकपालकानिपि केसञ्चि सुसण्ठानानि केसञ्चि दुस्सण्ठानानि पापुणन्ति. न ते तत्थ सुमना वा होन्ति दुम्मना वा. वणपटिच्छादनमत्तेनेव हि चोळकेन, भेसज्जपरिग्गहणमत्तेनेव च कपालकेन तेसं अत्थो. एवमेव यो भिक्खु वणचोळकं विय चीवरं, भेसज्जकपालकं विय च पत्तं, कपाले भेसज्जमिव च पत्ते लद्धभिक्खं सल्लक्खेति– अयं सङ्घाटिपत्तचीवरधारणे असम्मोहसम्पजञ्ञेन उत्तमसम्पजानकारीति वेदितब्बो.
असितादीसु असितेति पिण्डपातादिभोजने. पीतेति यागु-आदिपाने. खायितेति पिट्ठखज्जकादिखादने. सायितेति मधुफाणितादिसायने. तत्थ “नेव दवाया”ति-आदिना नयेन वुत्तो अट्ठविधोपि अत्थो ‘अत्थो’ नाम. तस्स वसेन ‘सात्थकसम्पजञ्ञं’ वेदितब्बं.
लूखपणीततित्तमधुरादीसु पन येन भोजनेन यस्स अफासु होति, तं तस्स असप्पायं. यं पन निमित्तकम्मादिवसेन पटिलद्धं, यञ्चस्स भुञ्जतो अकुसला धम्मा अभिवड्ढन्ति, कुसला धम्मा परिहायन्ति, तं एकन्तं असप्पायमेव; विपरीतं सप्पायं. तस्स वसेनेत्थ ‘सप्पायसम्पजञ्ञं’ कम्मट्ठानाविजहनवसेनेव च ‘गोचरसम्पजञ्ञं’ वेदितब्बं.
अब्भन्तरे अत्ता नाम कोचि भुञ्जको नत्थि. वुत्तप्पकारचित्तकिरियावायोधातुविप्फारेनेव पन पत्तपटिग्गहणं नाम होति. चित्तकिरियावायोधातुविप्फारेनेव हत्थस्स पत्ते ओतारणं नाम होति. चित्तकिरियावायोधातुविप्फारेनेव आलोपकरणं, आलोप-उद्धरणं, मुखविवरणञ्च होति. न कोचि कुञ्चिकाय, न यन्तकेन हनुकट्ठिं विवरति. चित्तकिरियावायोधातुविप्फारेनेव आलोपस्स मुखे ठपनं, उपरिदन्तानं मुसलकिच्चसाधनं, हेट्ठादन्तानं उदुक्खलकिच्चसाधनं, जिव्हाय हत्थकिच्चसाधनञ्च होति. इति नं तत्थ अग्गजिव्हाय तनुकखेळो मूलजिव्हाय बहलखेळो मक्खेति. तं हेट्ठादन्त-उदुक्खले जिव्हाहत्थपरिवत्तितं खेळ-उदकतेमितं उपरिदन्तमुसलसञ्चुण्णितं कोचि कटच्छुना वा दब्बिया वा अन्तो पवेसेन्तो नाम नत्थि; वायोधातुयाव पविसति. पविट्ठं पविट्ठं कोचि पलालसन्थारं कत्वा धारेन्तो नाम नत्थि; वायोधातुवसेनेव तिट्ठति. Ýhita½ ठितं कोचि उद्धनं कत्वा अग्गिं जालेत्वा पचन्तो नाम नत्थि; तेजोधातुयाव पच्चति. पक्कं पक्कं कोचि दण्डकेन वा यट्ठिया वा बहि नीहारको नाम नत्थि; वायोधातुयेव नीहरति. इति वायोधातु अतिहरति च वीतिहरति च धारेति च परिवत्तेति च सञ्चुण्णेति च विसोसेति च नीहरति च. पथवीधातु धारेति च परिवत्तेति च सञ्चुण्णेति च विसोसेति च नीहरति च. आपोधातु सिनेहेति च अल्लत्तञ्च अनुपालेति. तेजोधातु अन्तोपविट्ठं परिपाचेति. आकासधातु अञ्जसो होति. विञ्ञाणधातु तत्थ तत्थ सम्मापयोगमन्वाय आभुजतीति. एवं पवत्तपटिसङ्खानवसेनेत्थ ‘असम्मोहसम्पजञ्ञं’ वेदितब्बं.
अपिच गमनतो, परियेसनतो, परिभोगतो, आसयतो, निधानतो, अपरिपक्कतो, परिपक्कतो, फलतो, निस्सन्दनतो, सम्मक्खनतोति एवं दसविधपटिकूलभावपच्चवेक्खणतोपेत्थ ‘असम्मोहसम्पजञ्ञं’ वेदितब्बं. वित्थारकथा पनेत्थ विसुद्धिमग्गे आहारपटिकूलसञ्ञानिद्देसतो गहेतब्बा.
उच्चारपस्सावकम्मेति उच्चारस्स च पस्सावस्स च करणे. तत्थ पक्ककाले उच्चारपस्सावं अकरोन्तस्स सकलसरीरतो सेदा मुच्चन्ति, अक्खीनि भमन्ति, चित्तं न एकग्गं होति, अञ्ञे च रोगा उप्पज्जन्ति; करोन्तस्स पन सब्बं तं न होतीति अयमेत्थ अत्थो. तस्स वसेन ‘सात्थकसम्पजञ्ञं’ वेदितब्बं.
अट्ठाने उच्चारपस्सावं करोन्तस्स पन आपत्ति होति, अयसो वड्ढति, जीवितन्तरायो होति; पतिरूपे ठाने करोन्तस्स सब्बं तं न होतीति इदमेत्थ सप्पायं. तस्स वसेन ‘सप्पायसम्पजञ्ञं’ कम्मट्ठानाविजहनवसेनेव च ‘गोचरसम्पजञ्ञं’ वेदितब्बं.
अब्भन्तरे अत्ता नाम कोचि उच्चारपस्सावकम्मं करोन्तो नत्थि. चित्तकिरियावायोधातुविप्फारेनेव पन उच्चारपस्सावकम्मं होति. यथा पन पक्के गण्डे गण्डभेदेन पुब्बलोहितं अकामताय निक्खमति, यथा च अतिभरिता उदकभाजना उदकं अकामताय निक्खमति, एवं पक्कासयमुत्तवत्थीसु सन्निचिता उच्चारपस्सावा वायुवेगसमुप्पीळिता अकामतायपि निक्खमन्ति. सो पनायं एवं निक्खमन्तो उच्चारपस्सावो नेव तस्स भिक्खुनो अत्तनो होति न परस्स; केवलं पन सरीरनिस्सन्दोव होति. यथा किं? यथा उदकतुम्भतो पुराण-उदकं छड्डेन्तस्स नेव तं अत्तनो होति न परेसं, केवलं पटिजग्गनमत्तमेव होति, एवन्ति. एवं पवत्तपटिसङ्खानवसेनेत्थ ‘असम्मोहसम्पजञ्ञं’ वेदितब्बं.
गतादीसु गतेति गमने. Ýhiteti ठाने. निसिन्नेति निसज्जाय. सुत्तेति सयने. तत्थ अभिक्कन्तादीसु वुत्तनयेनेव सम्पजानकारिता वेदितब्बा.
अयं पनेत्थ अपरोपि नयो– एको हि भिक्खु गच्छन्तो अञ्ञं चिन्तेन्तो अञ्ञं वितक्केन्तो गच्छति. एको कम्मट्ठानं अविस्सज्जेत्वाव गच्छति. तथा एको भिक्खु तिट्ठन्तो, निसीदन्तो, सयन्तो अञ्ञं चिन्तेन्तो अञ्ञं वितक्केन्तो सयति. एको कम्मट्ठानं अविस्सज्जेत्वाव सयति.
एत्तकेन पन न पाकटं होतीति चङ्कमेन दीपयिंसु. यो हि भिक्खु चङ्कमनं ओतरित्वा चङ्कमनकोटियं ठितो परिग्गण्हाति; ‘पाचीनचङ्कमनकोटियं पवत्ता रूपारूपधम्मा पच्छिमचङ्कमनकोटिं अप्पत्वा एत्थेव निरुद्धा, पच्छिमचङ्कमनकोटियं पवत्तापि पाचीनचङ्कमनकोटिं अप्पत्वा एत्थेव निरुद्धा, चङ्कमनवेमज्झे पवत्ता उभो कोटियो अप्पत्वा एत्थेव निरुद्धा, चङ्कमने पवत्ता रूपारूपधम्मा ठानं अप्पत्वा एत्थेव निरुद्धा, ठाने पवत्ता निसज्जं, निसज्जाय पवत्ता सयनं अप्पत्वा एत्थेव निरुद्धा’ति एवं परिग्गण्हन्तो परिग्गण्हन्तोयेव भवङ्गं ओतारेति; उट्ठहन्तो कम्मट्ठानं गहेत्वाव उट्ठाति– अयं भिक्खु गतादीसु सम्पजानकारी नाम होतीति.
एवं पन सुत्ते कम्मट्ठानं अविभूतं होति. कम्मट्ठानं अविभूतं न कातब्बं. तस्मा यो भिक्खु याव सक्कोति ताव चङ्कमित्वा ठत्वा निसीदित्वा सयमानो एवं परिग्गहेत्वा सयति– ‘कायो अचेतनो, मञ्चो अचेतनो. कायो न जानाति– अहं मञ्चे सयितोति. मञ्चोपि न जानाति– मयि कायो सयितोति. अचेतनो कायो अचेतने मञ्चे सयितो’ति. एवं परिग्गण्हन्तो परिग्गण्हन्तोयेव चित्तं भवङ्गं ओतारेति, पबुज्झमानो कम्मट्ठानं गहेत्वाव पबुज्झति. अयं सुत्ते सम्पजानकारी नाम होतीति.
जागरितेति जागरणे. तत्थ ‘किरियामयपवत्तस्स अप्पवत्तिया सति जागरितं नाम न होति; किरियामयपवत्तवळञ्जे पवत्तन्ते जागरितं नाम होती’ति परिग्गण्हन्तो भिक्खु जागरिते सम्पजानकारी नाम होति. अपिच रत्तिन्दिवं छ कोट्ठासे कत्वा पञ्च कोट्ठासे जग्गन्तोपि जागरिते सम्पजानकारी नाम होति.