एवं काळवल्लिमण्डपवासी महानागत्थेरो विय, कलम्बुतित्थविहारे वस्सूपगतभिक्खू विय च कम्मट्ठानयुत्तेनेव चित्तेन पादं उद्धरन्तो गामसमीपं गन्त्वा उदकगण्डूसं कत्वा वीथियो सल्लक्खेत्वा यत्थ सुरासोण्डधुत्तादयो कलहकारका चण्डहत्थि-अस्सादयो वा नत्थि, तं वीथिं पटिपज्जति. तत्थ पिण्डाय चरमानो न तुरिततुरितो विय जवेन गच्छति, न हि जवनपिण्डपातिकधुतङ्गं नाम किञ्चि अत्थि, विसमभूमिभागप्पत्तं पन उदकसकटं विय निच्चलो हुत्वा गच्छति, अनुघरं पविट्ठो च दातुकामं वा अदातुकामं वा सल्लक्खेतुं तदनुरूपं कालं आगमेन्तो भिक्खं गहेत्वा अन्तोगामे वा बहिगामे वा विहारमेव वा आगन्त्वा यथाफासुके पतिरूपे ओकासे निसीदित्वा, कम्मट्ठानं मनसिकरोन्तो आहारे पटिकूलसञ्ञं उपट्ठपेत्वा, अक्खब्भञ्जनवणालेपनपुत्तमंसूपमवसेन पच्चवेक्खन्तो अट्ठङ्गसमन्नागतं आहारं आहारेति नेव दवाय, न मदाय, न मण्डनाय, न विभूसनाय…पे… फासुविहारो चाति. भुत्तावी च उदककिच्चं कत्वा मुहुत्तं भत्तकिलमथं पटिप्पस्सम्भेत्वा यथा पुरेभत्तं, एवं पच्छाभत्तं पुरिमयामं पच्छिमयामञ्च कम्मट्ठानमेव मनसिकरोति. अयं वुच्चति ‘हरति च पच्चाहरति चा’ति.
इमं पन हरणपच्चाहरणसङ्खातं गतपच्चागतवत्तं पूरेन्तो, यदि उपनिस्सयसम्पन्नो होति, पठमवये एव अरहत्तं पापुणाति, नो चे पठमवये पापुणाति अथ मज्झिमवये, नो चे मज्झिमवये पापुणाति अथ पच्छिमवये, नो चे पच्छिमवये पापुणाति अथ मरणसमये, नो चे मरणसमये पापुणाति अथ देवपुत्तो हुत्वा, नो चे देवपुत्तो हुत्वा पापुणाति अनुप्पन्ने बुद्धे निब्बत्तो पच्चेकबोधिं सच्छिकरोति, नो चे पच्चेकबोधिं सच्छिकरोति अथ बुद्धानं सम्मुखीभावे खिप्पाभिञ्ञो वा होति– सेय्यथापि थेरो बाहियो दारुचीरियो, महापञ्ञो वा– सेय्यथापि थेरो सारिपुत्तो, महिद्धिको वा– सेय्यथापि थेरो महामोग्गल्लानो, धुतङ्गधरो वा– सेय्यथापि थेरो महाकस्सपो, दिब्बचक्खुको वा– सेय्यथापि थेरो अनुरुद्धो, विनयधरो वा– सेय्यथापि थेरो उपालि, धम्मकथिको वा– सेय्यथापि थेरो पुण्णो मन्ताणिपुत्तो, आरञ्ञिको वा– सेय्यथापि थेरो रेवतो, बहुस्सुतो वा– सेय्यथापि थेरो आनन्दो, सिक्खाकामो वा– सेय्यथापि थेरो राहुलो बुद्धपुत्तोति. इति इमस्मिं चतुक्के य्वायं हरति च पच्चाहरति च, तस्स गोचरसम्पजञ्ञं सिखाप्पत्तं होति.
अभिक्कमादीसु पन असम्मुय्हनं असम्मोहसम्पजञ्ञं. तं एवं वेदितब्बं– इध भिक्खु अभिक्कमन्तो वा पटिक्कमन्तो वा यथा अन्धबालपुथुज्जना अभिक्कमादीसु ‘अत्ता अभिक्कमति, अत्तना अभिक्कमो निब्बत्तितो’ति वा ‘अहं अभिक्कमामि, मया अभिक्कमो निब्बत्तितो’ति वा सम्मुय्हन्ति, तथा असम्मुय्हन्तो ‘अभिक्कमामी’ति चित्ते उप्पज्जमाने तेनेव चित्तेन सद्धिं चित्तसमुट्ठानवायोधातु विञ्ञत्तिं जनयमाना उप्पज्जति. इति चित्तकिरियावायोधातुविप्फारवसेन अयं कायसम्मतो अट्ठिसङ्घातो अभिक्कमति. तस्सेवं अभिक्कमतो एकेकपादुद्धरणे पथवीधातु आपोधातूति द्वे धातुयो ओमत्ता होन्ति मन्दा, इतरा द्वे अधिमत्ता होन्ति बलवतियो; तथा अतिहरणवीतिहरणेसु. वोस्सज्जने तेजोधातु वायोधातूति द्वे धातुयो ओमत्ता होन्ति मन्दा, इतरा द्वे अधिमत्ता होन्ति बलवतियो; तथा सन्निक्खेपनसन्निरुज्झनेसु तत्थ उद्धरणे पवत्ता रूपारूपधम्मा अतिहरणं न पापुणन्ति; तथा अतिहरणे पवत्ता वीतिहरणं, वीतिहरणे पवत्ता वोस्सज्जनं, वोस्सज्जने पवत्ता सन्निक्खेपनं, सन्निक्खेपने पवत्ता सन्निरुज्झनं न पापुणन्ति; तत्थ तत्थेव पब्बं पब्बं सन्धि सन्धि ओधि ओधि हुत्वा तत्तकपाले पक्खित्ततिलं विय पटपटायन्ता भिज्जन्ति. तत्थ को एको अभिक्कमति? कस्स वा एकस्स अभिक्कमनं? परमत्थतो हि धातूनंयेव गमनं, धातूनं ठानं, धातूनं निसज्जा, धातूनं सयनं, तस्मिं तस्मिञ्हि कोट्ठासे सद्धिं रूपेहि–
अञ्ञं उप्पज्जते चित्तं, अञ्ञं चित्तं निरुज्झति;
अवीचिमनुसम्बन्धो, नदीसोतोव वत्ततीति.
एवं अभिक्कमादीसु असम्मुय्हनं असम्मोहसम्पजञ्ञं नामाति.
निट्ठितो अभिक्कन्ते पटिक्कन्ते सम्पजानकारी होतीतिपदस्स अत्थो.
आलोकिते विलोकितेति एत्थ पन आलोकितं नाम पुरतो पेक्खनं, विलोकितं नाम अनुदिसापेक्खनं. अञ्ञानिपि हेट्ठा उपरि पच्छतो पेक्खनवसेन ओलोकित-उल्लोकितापलोकितानि नाम होन्ति. तानि इध न गहितानि. सारुप्पवसेन पन इमानेव द्वे गहितानि. इमिना वा मुखेन सब्बानिपि तानि गहितानेवाति.
तत्थ ‘आलोकेस्सामी’ति चित्ते उप्पन्ने चित्तवसेनेव अनोलोकेत्वा अत्थपरिग्गण्हनं ‘सात्थकसम्पजञ्ञं’. तं आयस्मन्तं नन्दं कायसक्खिं कत्वा वेदितब्बं. वुत्तञ्हेतं भगवता–
“सचे, भिक्खवे, नन्दस्स पुरत्थिमा दिसा आलोकेतब्बा होति, सब्बं चेतसा समन्नाहरित्वा नन्दो पुरत्थिमं दिसं आलोकेति– ‘एवं मे पुरत्थिमं दिसं आलोकयतो न अभिज्झादोमनस्सा पापका अकुसला धम्मा अन्वास्सविस्सन्ती’ति. इतिह सात्थकसम्पजानो होति. “सचे, भिक्खवे, नन्दस्स पच्छिमा दिसा, उत्तरा दिसा, दक्खिणा दिसा, उद्धं, अधो, अनुदिसा अनुविलोकेतब्बा होति, सब्बं चेतसा समन्नाहरित्वा नन्दो अनुदिसं अनुविलोकेति– एवं मे अनुदिसं अनुविलोकयतो…पे… सम्पजानो होती”ति (a. नि. 8.9).
अपिच इधापि पुब्बे वुत्तचेतियदस्सनादिवसेनेव सात्थकता च सप्पायता च वेदितब्बा.
कम्मट्ठानस्स पन अविजहनमेव ‘गोचरसम्पजञ्ञं’. तस्मा खन्धधातु-आयतनकम्मट्ठानिकेहि अत्तनो कम्मट्ठानवसेनेव, कसिणादिकम्मट्ठानिकेहि वा पन कम्मट्ठानसीसेनेव आलोकनविलोकनं कातब्बं.
अब्भन्तरे अत्ता नाम आलोकेता वा विलोकेता वा नत्थि. ‘आलोकेस्सामी’ति पन चित्ते उप्पज्जमाने तेनेव चित्तेन सद्धिं चित्तसमुट्ठाना वायोधातु विञ्ञत्तिं जनयमाना उप्पज्जति. इति चित्तकिरियावायोधातुविप्फारवसेन हेट्ठिमं अक्खिदलं अधो सीदति, उपरिमं उद्धं लङ्घेति. कोचि यन्तकेन विवरन्तो नाम नत्थि. ततो चक्खुविञ्ञाणं दस्सनकिच्चं साधेन्तं उप्पज्जती’ति एवं पजाननं पनेत्थ ‘असम्मोहसम्पजञ्ञं’ नाम.
अपिच मूलपरिञ्ञा-आगन्तुकतावकालिकभाववसेन पनेत्थ असम्मोहसम्पजञ्ञं वेदितब्बं. मूलपरिञ्ञावसेन ताव–
भवङ्गावज्जनञ्चेव, दस्सनं सम्पटिच्छनं;
सन्तीरणं वोट्ठब्बनं, जवनं भवति सत्तमं.
तत्थ भवङ्गं उपपत्तिभवस्स अङ्गकिच्चं साधयमानं पवत्तति; तं आवत्तेत्वा किरियमनोधातु आवज्जनकिच्चं साधयमाना; तन्निरोधा चक्खुविञ्ञाणं दस्सनकिच्चं साधयमानं; तन्निरोधा विपाकमनोधातु सम्पटिच्छनकिच्चं साधयमाना; तन्निरोधा विपाकमनोविञ्ञाणधातु सन्तीरणकिच्चं साधयमाना; तन्निरोधा किरियमनोविञ्ञाणधातु वोट्ठब्बनकिच्चं साधयमाना; तन्निरोधा सत्तक्खत्तुं जवनं जवति. तत्थ पठमजवनेपि ‘अयं इत्थी, अयं पुरिसो’ति रज्जनदुस्सनमुय्हनवसेन आलोकितविलोकितं न होति; दुतियजवनेपि…पे… सत्तमजवनेपि. एतेसु पन, युद्धमण्डले योधेसु विय, हेट्ठुपरियवसेन भिज्जित्वा पतितेसु ‘अयं इत्थी, अयं पुरिसो’ति रज्जनादिवसेन आलोकितविलोकितं होति. एवं तावेत्थ ‘मूलपरिञ्ञावसेन’ असम्मोहसम्पजञ्ञं वेदितब्बं.
चक्खुद्वारे पन रूपे आपाथगते भवङ्गचलनतो उद्धं सकसककिच्चनिप्फादनवसेन आवज्जनादीसु उप्पज्जित्वा निरुद्धेसु अवसाने जवनं उप्पज्जति. तं पुब्बे उप्पन्नानं आवज्जनादीनं गेहभूते चक्खुद्वारे आगन्तुकपुरिसो विय होति. तस्स यथा परगेहे किञ्चि याचितुं पविट्ठस्स आगन्तुकपुरिसस्स गेहसामिकेसुपि तुण्हीमासिनेसु आणाकरणं न युत्तं, एवं आवज्जनादीनं गेहभूते चक्खुद्वारे आवज्जनादीसुपि अरज्जन्तेसु अदुस्सन्तेसु अमुय्हन्तेसु च रज्जनदुस्सनमुय्हनं अयुत्तन्ति. एवं ‘आगन्तुकभाववसेन’ असम्मोहसम्पजञ्ञं वेदितब्बं.
यानि पनेतानि चक्खुद्वारे वोट्ठब्बनपरियोसानानि चित्तानि उप्पज्जन्ति, तानि सद्धिं सम्पयुत्तधम्मेहि तत्थ तत्थेव भिज्जन्ति, अञ्ञमञ्ञं न पस्सन्तीति इत्तरानि तावकालिकानि होन्ति. तत्थ यथा एकस्मिं घरे सब्बेसु मानुसकेसु मतेसु अवसेसस्स एककस्स तङ्खणंयेव मरणधम्मस्स न युत्ता नच्चगीतादीसु अभिरति नाम, एवमेव एकद्वारे ससम्पयुत्तेसु आवज्जनादीसु तत्थ तत्थेव मतेसु अवसेसस्स तङ्खणंञ्ञेव मरणधम्मस्स जवनस्सापि रज्जनदुस्सनमुय्हनवसेन अभिरति नाम न युत्ताति. एवं ‘तावकालिकभाववसेन’ असम्मोहसम्पजञ्ञं वेदितब्बं.
अपिच खन्धायतनधातुपच्चयपच्चवेक्खणवसेनपेतं वेदितब्बं. एत्थ हि चक्खु चेव रूपानि च रूपक्खन्धो, दस्सनं विञ्ञाणक्खन्धो, तंसम्पयुत्ता वेदना वेदनाक्खन्धो, सञ्ञा सञ्ञाक्खन्धो, फस्सादिका सङ्खारक्खन्धो. एवमेतेसं पञ्चन्नं खन्धानं समवाये आलोकनविलोकनं पञ्ञायति. तत्थ को एको आलोकेति? को विलोकेति?
तथा चक्खु चक्खायतनं, रूपं रूपायतनं, दस्सनं मनायतनं, वेदनादयो तंसम्पयुत्ता धम्मा धम्मायतनं. एवमेतेसं चतुन्नं आयतनानं समवाये आलोकनविलोकनं पञ्ञायति. तत्थ को एको आलोकेति? को विलोकेति?
तथा चक्खु चक्खुधातु, रूपं रूपधातु, दस्सनं चक्खुविञ्ञाणधातु, तंसम्पयुत्ता वेदनादयो धम्मा धम्मधातु. एवमेतासं चतुन्नं धातूनं समवाये आलोकनविलोकनं पञ्ञायति. तत्थ को एको आलोकेति? को विलोकेति?
तथा चक्खु निस्सयपच्चयो, रूपं आरम्मणपच्चयो, आवज्जनं अनन्तरसमनन्तर-अनन्तरूपनिस्सयनत्थिविगतपच्चयो, आलोको उपनिस्सयपच्चयो, वेदनादयो सहजातादिपच्चया. एवमेतेसं पच्चयानं समवाये आलोकनविलोकनं पञ्ञायति. तत्थ को एको आलोकेति? को विलोकेतीति? एवमेत्थ खन्धायतनधातुपच्चयपच्चवेक्खणवसेनापि असम्मोहसम्पजञ्ञं वेदितब्बं.
समिञ्जिते पसारितेति पब्बानं समिञ्जनपसारणे. तत्थ चित्तवसेनेव समिञ्जनपसारणं अकत्वा हत्थपादानं समिञ्जनपसारणपच्चया अत्थानत्थं परिग्गहेत्वा तत्थ अत्थपरिग्गण्हनं ‘सात्थकसम्पजञ्ञं’. तत्थ हत्थपादे अतिचिरं समिञ्जित्वा वा पसारेत्वा एव वा ठितस्स खणे खणे वेदना उप्पज्जन्ति, चित्तं एकग्गतं न लभति, कम्मट्ठानं परिपतति, विसेसं नाधिगच्छति; काले समिञ्जन्तस्स काले पसारेन्तस्स पन ता वेदना नुप्पज्जन्ति, चित्तं एकग्गं होति, कम्मट्ठानं फातिं गच्छति, विसेसमधिगच्छतीति. एवं ‘अत्थानत्थपरिग्गण्हनं’ वेदितब्बं.
अत्थे पन सतिपि सप्पायासप्पायं परिग्गहेत्वा सप्पायपरिग्गण्हनं ‘सप्पायसम्पजञ्ञं’.
तत्रायं नयो– महाचेतियङ्गणे किर दहरभिक्खू सज्झायं गण्हन्ति. तेसं पिट्ठिपस्से दहरभिक्खुनियो धम्मं सुणन्ति. तत्रेको दहरो हत्थं पसारेन्तो कायसंसग्गं पत्वा तेनेव कारणेन गिही जातो. अपरो भिक्खु पादं पसारेन्तो अग्गिम्हि पसारेसि. अट्ठिं आहच्च पादो झायि. अपरो भिक्खु वम्मिके पसारेसि. सो आसीविसेन दट्ठो. अपरो भिक्खु चीवरकुटिदण्डके पसारेसि. तं मणिसप्पो डंसि. तस्मा एवरूपे असप्पाये अपसारेत्वा सप्पाये पसारेतब्बं. इदमेत्थ सप्पायसम्पजञ्ञं.