तस्मिं पन गमने सप्पायासप्पायं परिग्गहेत्वा सप्पायपरिग्गण्हनं ‘सप्पायसम्पजञ्ञं’, सेय्यथिदं– चेतियदस्सनं ताव सात्थं. सचे पन चेतियस्स महतिया पूजाय दसद्वादसयोजनन्तरे परिसा सन्निपतन्ति अत्तनो विभवानुरूपं इत्थियोपि पुरिसापि अलङ्कतपटियत्ता चित्तकम्मरूपकानि विय सञ्चरन्ति, तत्र चस्स इट्ठे आरम्मणे लोभो, अनिट्ठे पटिघो, असमपेक्खने मोहो उप्पज्जति, कायसंसग्गापत्तिं वा आपज्जति, जीवितब्रह्मचरियानं वा अन्तरायो होति. एवं तं ठानं असप्पायं होति. वुत्तप्पकार-अन्तरायाभावे सप्पायं. बोधिदस्सनेपि एसेव नयो. सङ्घदस्सनम्पि सात्थं. सचे पन अन्तोगामे महामण्डपं कारेत्वा सब्बरत्तिं धम्मस्सवनं करोन्तेसु मनुस्सेसु वुत्तप्पकारेनेव जनसन्निपातो चेव अन्तरायो च होति. एवं तं ठानं असप्पायं होति; अन्तरायाभावे सप्पायं होति. महापरिसपरिवारानं थेरानं दस्सनेपि एसेव नयो. असुभदस्सनम्पि सात्थं. तदत्थदीपनत्थञ्च इदं वत्थु– एको किर दहरभिक्खु सामणेरं गहेत्वा दन्तकट्ठत्थाय गतो. सामणेरो मग्गा ओक्कमित्वा पुरतो गच्छन्तो असुभं दिस्वा पठमज्झानं निब्बत्तेत्वा तदेव पादकं कत्वा सङ्खारे सम्मसन्तो तीणि फलानि सच्छिकत्वा उपरिमग्गत्थाय कम्मट्ठानं परिग्गहेत्वा अट्ठासि. दहरो तं अपस्सन्तो “सामणेरा”ति पक्कोसि. सो ‘मया पब्बजितदिवसतो पट्ठाय भिक्खुना सद्धिं द्वे कथा नाम न कथितपुब्बा, अञ्ञस्मिं दिवसे उपरिविसेसं निब्बत्तेस्सामी’ति चिन्तेत्वा “किं, भन्ते”ति पटिवचनं अदासि. “एही”ति च वुत्तो एकवचनेनेव आगन्त्वा “भन्ते, इमिना ताव मग्गेन गन्त्वा मया ठितोकासे मुहुत्तं पुरत्थाभिमुखो ठत्वा ओलोकेथा”ति आह. सो तथा कत्वा तेन पत्तविसेसमेव पापुणि. एवं एकं असुभं द्विन्नं जनानं अत्थाय जातं. एवं सात्थम्पि पनेतं पुरिसस्स मातुगामासुभं असप्पायं, मातुगामस्स च पुरिसासुभं, सभागमेव सप्पायन्ति. एवं सप्पायपरिग्गण्हनं सप्पायसम्पजञ्ञं नाम. एवं परिग्गहितसात्थसप्पायस्स पन अट्ठतिंसाय कम्मट्ठानेसु अत्तनो चित्तरुचियं कम्मट्ठानसङ्खातं गोचरं उग्गहेत्वा भिक्खाचारगोचरे तं गहेत्वाव गमनं ‘गोचरसम्पजञ्ञं’ नाम. तस्साविभावनत्थं इदं चतुक्कं वेदितब्बं– इधेकच्चो भिक्खु हरति न पच्चाहरति, एकच्चो न हरति पच्चाहरति, एकच्चो पन नेव हरति न पच्चाहरति, एकच्चो हरति च पच्चाहरति च. तत्थ यो भिक्खु दिवसं चङ्कमेन निसज्जाय आवरणीयेहि धम्मेहि चित्तं परिसोधेत्वा, तथा रत्तिया पठमयामे मज्झिमयामे सेय्यं कप्पेत्वा पच्छिमयामेपि निसज्जाचङ्कमेहि वीतिनामेत्वा पगेव चेतियङ्गणबोधियङ्गणवत्तं कत्वा बोधिरुक्खे उदकं आसिञ्चित्वा पानीयं परिभोजनीयं पच्चुपट्ठापेत्वा आचरियुपज्झायवत्तादीनि सब्बानि खन्धकवत्तानि समादाय वत्तति, सो सरीरपरिकम्मं कत्वा सेनासनं पविसित्वा द्वे तयो पल्लङ्के उसुमं गाहापेन्तो कम्मट्ठानं अनुयुञ्जित्वा, भिक्खाचारवेलाय उट्ठहित्वा कम्मट्ठानसीसेनेव पत्तचीवरमादाय सेनासनतो निक्खमित्वा कम्मट्ठानं मनसिकरोन्तोव चेतियङ्गणं गन्त्वा, सचे बुद्धानुस्सतिकम्मट्ठानं होति तं अविस्सज्जेत्वाव चेतियङ्गणं पविसति, अञ्ञं चे कम्मट्ठानं होति सोपानमूले ठत्वा हत्थेन गहितभण्डं विय तं ठपेत्वा बुद्धारम्मणं पीतिं गहेत्वा चेतियङ्गणं आरुय्ह महन्तं चेतियं चे, तिक्खत्तुं पदक्खिणं कत्वा चतूसु ठानेसु वन्दितब्बं, खुद्दकं चे, तथेव पदक्खिणं कत्वा अट्ठसु ठानेसु वन्दितब्बं. चेतियं वन्दित्वा बोधियङ्गणं पत्तेनापि बुद्धस्स भगवतो सम्मुखा विय निपच्चाकारं दस्सेत्वा बोधि वन्दितब्बा. सो एवं चेतियञ्च बोधिञ्च वन्दित्वा पटिसामितट्ठानं गन्त्वा, पटिसामितं भण्डकं हत्थेन गण्हन्तो विय, निक्खित्तकम्मट्ठानं गहेत्वा गामसमीपे कम्मट्ठानसीसेनेव चीवरं पारुपित्वा गामं पिण्डाय पविसति. अथ नं मनुस्सा दिस्वा ‘अय्यो नो आगतो’ति पच्चुग्गन्त्वा पत्तं गहेत्वा आसनसालाय वा गेहे वा निसीदापेत्वा यागुं दत्वा याव भत्तं न निट्ठाति ताव पादे धोवित्वा तेलेन मक्खेत्वा पुरतो निसीदित्वा पञ्हं वा पुच्छन्ति धम्मं वा सोतुकामा होन्ति. सचेपि न कथापेन्ति “जनसङ्गहत्थं धम्मकथा नाम कातब्बायेवा”ति अट्ठकथाचरिया वदन्ति. धम्मकथा हि कम्मट्ठानविनिमुत्ता नाम नत्थि. तस्मा कम्मट्ठानसीसेनेव आहारं परिभुञ्जित्वा अनुमोदनं वत्वा निवत्तियमानेहिपि मनुस्सेहि अनुगतोव गामतो निक्खमित्वा तत्थ ते निवत्तेत्वा मग्गं पटिपज्जति. अथ नं पुरेतरं निक्खमित्वा बहिगामे कतभत्तकिच्चा सामणेरदहरभिक्खू दिस्वा पच्चुग्गन्त्वा पत्तचीवरमस्स गण्हन्ति. पोराणकभिक्खू किर ‘अम्हाकं उपज्झायो, अम्हाकं आचरियो’ति न मुखं ओलोकेत्वा वत्तं करोन्ति, सम्पत्तपरिच्छेदेनेव करोन्ति. ते तं पुच्छन्ति “भन्ते, एते मनुस्सा तुम्हाकं किं होन्ति? मातिपक्खतो सम्बन्धा पितिपक्खतो”ति? “किं दिस्वा पुच्छथा”ति? “तुम्हेसु एतेसं पेमं बहुमानन्”ति. “आवुसो, यं मातापितूहिपि दुक्करं तं एते मनुस्सा अम्हाकं करोन्ति. पत्तचीवरम्पि नो एतेसं सन्तकमेव, एतेसं आनुभावेन नेव भये भयं, न छातके छातकं जानाम. एदिसा नाम अम्हाकं उपकारिनो नत्थी”ति तेसं गुणे कथेन्तो गच्छति. अयं वुच्चति ‘हरति न पच्चाहरती’ति. यस्स पन पगेव वुत्तप्पकारं वत्तपटिपत्तिं करोन्तस्स कम्मजतेजो पज्जलति, अनुपादिन्नकं मुञ्चित्वा उपादिन्नकं गण्हाति, सरीरतो सेदा मुच्चन्ति, कम्मट्ठानं वीथिं नारोहति, सो पगेव पत्तचीवरमादाय वेगसाव चेतियं वन्दित्वा गोरूपानं निक्खमनवेलायमेव गामं यागुभिक्खाय पविसित्वा यागुं लभित्वा आसनसालं गन्त्वा पिवति. अथस्स द्वत्तिक्खत्तुं अज्झोहरणमत्तेनेव कम्मजतेजोधातु उपादिन्नकं मुञ्चित्वा अनुपादिन्नकं गण्हाति, घटसतेन न्हातो विय तेजोधातुपरिळाहनिब्बानं पत्वा कम्मट्ठानसीसेन यागुं परिभुञ्जित्वा पत्तञ्च मुखञ्च धोवित्वा अन्तराभत्ते कम्मट्ठानं मनसिकत्वा अवसेसट्ठाने पिण्डाय चरित्वा कम्मट्ठानसीसेन आहारं परिभुञ्जित्वा ततो पट्ठाय पोङ्खानुपोङ्खं उपट्ठहमानं कम्मट्ठानं गहेत्वाव आगच्छति. अयं वुच्चति ‘न हरति पच्चाहरती’ति. एदिसा च भिक्खू यागुं पिवित्वा विपस्सनं आरभित्वा बुद्धसासने अरहत्तं पत्ता नाम गणनपथं वीतिवत्ता. सीहळदीपेयेव तेसु तेसु गामेसु आसनसालाय न तं आसनं अत्थि, यत्थ यागुं पिवित्वा अरहत्तं पत्ता भिक्खू नत्थीति. यो पमादविहारी होति निक्खित्तधुरो सब्बवत्तानि भिन्दित्वा पञ्चविधचेतोखीलविनिबन्धबद्धचित्तो विहरन्तो ‘कम्मट्ठानं नाम अत्थी’तिपि सञ्ञं अकत्वा गामं पिण्डाय पविसित्वा अननुलोमिकेन गिहीसंसग्गेन संसट्ठो चरित्वा च भुञ्जित्वा च तुच्छो निक्खमति– अयं वुच्चति ‘नेव हरति न पच्चाहरती’ति. यो पनायं “हरति च पच्चाहरति चा”ति वुत्तो, सो गतपच्चागतिकवत्तवसेन वेदितब्बो– अत्थकामा हि कुलपुत्ता सासने पब्बजित्वा दसम्पि वीसम्पि तिंसम्पि चत्तारीसम्पि पञ्ञासम्पि सतम्पि एकतो वसन्ता कतिकवत्तं कत्वा विहरन्ति– “आवुसो, तुम्हे न इणट्टा, न भयट्टा, न आजीविकापकता पब्बजिता; दुक्खा मुञ्चितुकामा पनेत्थ पब्बजिता. तस्मा गमने उप्पन्नकिलेसं गमनेयेव निग्गण्हथ. Ýh±ne, निसज्जाय, सयने उप्पन्नकिलेसं सयनेयेव निग्गण्हथा”ति. ते एवं कतिकवत्तं कत्वा भिक्खाचारं गच्छन्ता, अड्ढ-उसभ-उसभ-अड्ढगावुतगावुतन्तरेसु पासाणा होन्ति, ताय सञ्ञाय कम्मट्ठानं मनसिकरोन्ताव गच्छन्ति. सचे कस्सचि गमने किलेसो उप्पज्जति, तत्थेव नं निग्गण्हाति. तथा असक्कोन्तो तिट्ठति. अथस्स पच्छतो आगच्छन्तोपि तिट्ठति. सो ‘अयं भिक्खु तुय्हं उप्पन्नं वितक्कं जानाति, अननुच्छविकं ते एतन्’ति अत्तानं पटिचोदेत्वा विपस्सनं वड्ढेत्वा अरियभूमिं ओक्कमति. तथा असक्कोन्तो निसीदति. अथस्स पच्छतो आगच्छन्तोपि निसीदतीति सो एव नयो. अरियभूमिं ओक्कमितुं असक्कोन्तोपि तं किलेसं विक्खम्भेत्वा कम्मट्ठानं मनसिकरोन्तोव गच्छति, न कम्मट्ठानविप्पयुत्तेन चित्तेन पादं उद्धरति, उद्धरति चे पटिनिवत्तित्वा पुरिमपदेसञ्ञेव एति, आलिन्दकवासी महाफुस्सदेवत्थेरो विय. सो किर एकूनवीसति वस्सानि गतपच्चागतवत्तं पूरेन्तो एव विहासि. मनुस्सापि अन्तरामग्गे कसन्ता च वपन्ता च मद्दन्ता च कम्मानि च करोन्ता थेरं तथागच्छन्तं दिस्वा “अयं थेरो पुनप्पुनं निवत्तित्वा गच्छति, किं नु खो मग्गमूळ्हो उदाहु किञ्चि पमुट्ठो”ति समुल्लपन्ति. सो तं अनादियित्वा कम्मट्ठानयुत्तचित्तेनेव समणधम्मं करोन्तो वीसतिवस्सब्भन्तरे अरहत्तं पापुणि. अरहत्तपत्तदिवसे चस्स चङ्कमनकोटियं अधिवत्था देवता अङ्गुलीहि दीपं उज्जालेत्वा अट्ठासि. चत्तारोपि महाराजानो सक्को च देवानमिन्दो ब्रह्मा च सहम्पति उपट्ठानं आगमिंसु. तञ्च ओभासं दिस्वा वनवासी महातिस्सत्थेरो तं दुतियदिवसे पुच्छि– “रत्तिभागे आयस्मतो सन्तिके ओभासो अहोसि. किं सो ओभासो”ति? थेरो विक्खेपं करोन्तो “ओभासो नाम दीपोभासोपि होति, मणि-ओभासोपी”ति एवमादिमाह. ततो “पटिच्छादेथ तुम्हे”ति निबद्धो “आमा”ति पटिजानित्वा आरोचेसि. काळवल्लिमण्डपवासी महानागत्थेरो विय च. सोपि किर गतपच्चागतवत्तं पूरेन्तो ‘पठमं ताव भगवतो महापधानं पूजेस्सामी’ति सत्त वस्सानि ठानचङ्कममेव अधिट्ठासि; पुन सोळस वस्सानि गतपच्चागतवत्तं पूरेत्वा अरहत्तं पापुणि. सो कम्मट्ठानयुत्तेनेव चित्तेन पादं उद्धरन्तो विप्पयुत्तेन चित्तेन उद्धते पादे पटिनिवत्तेन्तो गामसीमं गन्त्वा ‘गावी नु खो, पब्बजितो नु खो’ति आसङ्कनीयप्पदेसे ठत्वा चीवरं पारुपित्वा कच्छकन्तरतो उदकेन पत्तं धोवित्वा उदकगण्डूसं करोति. किं कारणा? ‘मा मे भिक्खं दातुं वा वन्दितुं वा आगते मनुस्से ‘दीघायुका होथा’ति वचनमत्तेनापि कम्मट्ठानविक्खेपो अहोसी’ति. ‘अज्ज, भन्ते, कतिमी’ति दिवसं वा भिक्खुगणनं वा पञ्हं वा पुच्छितो पन उदकं गिलित्वा आरोचेति; सचे दिवसादिपुच्छका न होन्ति, निक्खमनवेलायं गामद्वारे निट्ठुभित्वाव याति. कलम्बतित्थविहारे वस्सूपगता पञ्ञास भिक्खू विय च. ते किर आसाळ्हिपुण्णिमायं कतिकवत्तं अकंसु– “अरहत्तं अप्पत्वा अञ्ञमञ्ञं नालपिस्सामा”ति. गामञ्च पिण्डाय पविसन्ता उदकगण्डूसं कत्वा पविसिंसु, दिवसादीसु पुच्छितेसु वुत्तनयेन पटिपज्जिंसु. तत्थ मनुस्सा निट्ठुभनट्ठानं दिस्वा जानिंसु– ‘अज्ज एको आगतो, अज्ज द्वे’ति; एवञ्च चिन्तेसुं– ‘किन्नु खो एते अम्हेहेव सद्धिं न सल्लपन्ति उदाहु अञ्ञमञ्ञम्पि? यदि अञ्ञमञ्ञम्पि न सल्लपन्ति, अद्धा विवादजाता भविस्सन्ति; एथ ने अञ्ञमञ्ञं खमापेस्सामा’ति सब्बे विहारं गन्त्वा पञ्ञासाय भिक्खूसु द्वेपि भिक्खू एकोकासे नाद्दसंसु. ततो यो तेसु चक्खुमा पुरिसो सो आह– “न, भो, कलहकारकानं वसनोकासो ईदिसो होति. सुसम्मट्ठं चेतियङ्गणबोधियङ्गणं, सुनिक्खित्ता सम्मज्जनियो, सूपट्ठितं पानीयपरिभोजनीयन्”ति. ते ततोव निवत्ता. तेपि भिक्खू अन्तोतेमासेयेव अरहत्तं पत्वा महापवारणाय विसुद्धिपवारणं पवारेसुं.