515. अणुमत्तेसु वज्जेसु भयदस्सावितानिद्देसे अणुमत्तानीति अणुप्पमाणा. वज्जाति दोसा. यानि तानि वज्जानीति यानि तानि गरहितब्बट्ठेन वज्जानि. अप्पमत्तकानीति परित्तमत्तकानि खुद्दकप्पमाणानि. ओरमत्तकानीति परित्ततोपि ओरिमप्पमाणत्ता ओरमत्तकानि. लहुसानीति लहुकानि. लहुसम्मतानीति लहूति सम्मतानि. संयमकरणीयानीति संयमेन कत्तब्बपटिकम्मानि. संवरकरणीयानीति संवरेन कातब्बानि संवरेन कत्तब्बपटिकम्मानि. चित्तुप्पादकरणीयानीति चित्तुप्पादमत्तेन कत्तब्बपटिकम्मानि. मनसिकारपटिबद्धानीति मनसा आवज्जितमत्तेनेव कत्तब्बपटिकम्मानि. कानि पन तानीति? दिवाविहारवासी सुमत्थेरो ताव आह– “अनापत्तिगमनीयानि चित्तुप्पादमत्तकानि यानि ‘न पुन एवरूपं करिस्सामी’ति मनसा आवज्जितमत्तेनेव सुज्झन्ति. अधिट्ठानाविकम्मं नामेतं कथितन्”ति. अन्तेवासिको पनस्स तिपिटकचूळनागत्थेरो पनाह– “इदं पातिमोक्खसंवरसीलस्सेव भाजनीयं. तस्मा सब्बलहुकं दुक्कटदुब्भासितं इध वज्जन्ति वेदितब्बं. वुट्ठानाविकम्मं नामेतं कथितन्”ति. इति-इमेसूति एवंपकारेसु इमेसु. वज्जदस्सावीति वज्जतो दोसतो दस्सनसीलो. भयदस्सावीति चतुब्बिधस्स भयस्स कारणत्ता भयतो दस्सनसीलो. आदीनवदस्सावीति इध निन्दावहनतो, आयतिं दुक्खविपाकतो, उपरिगुणानं अन्तरायकरणतो, विप्पटिसारजननतो च एतेन नानप्पकारेन आदीनवतो दस्सनसीलो.
निस्सरणदस्सावीति यं तत्थ निस्सरणं तस्स दस्सनसीलो. किं पनेत्थ निस्सरणन्ति? आचरियत्थेरवादे ताव “अनापत्तिगमनीयताय सति अधिट्ठानाविकम्मं निस्सरणन्”ति कथितं. अन्तेवासिकत्थेरवादे ताव “आपत्तिगमनीयताय सति वुट्ठानाविकम्मं निस्सरणन्”ति कथितं.
तत्थ तथारूपो भिक्खु अणुमत्तानि वज्जानि वज्जतो भयतो पस्सति नाम. तं दस्सेतुं अयं नयो कथितो– परमाणु नाम, अणु नाम, तज्जारी नाम, रथरेणु नाम, लिक्खा नाम, ऊका नाम, धञ्ञमासो नाम, अङ्गुलं नाम, विदत्थि नाम, रतनं नाम, यट्ठि नाम, उसभं नाम, गावुतं नाम, योजनं नाम. तत्थ ‘परमाणु’ नाम आकासकोट्ठासिको मंसचक्खुस्स आपाथं नागच्छति, दिब्बचक्खुस्सेव आगच्छति. ‘अणु’ नाम भित्तिच्छिद्दतालच्छिद्देहि पविट्ठसूरियरस्मीसु वट्टि वट्टि हुत्वा परिब्भमन्तो पञ्ञायति. ‘तज्जारी’ नाम गोपथमनुस्सपथचक्कपथेसु छिज्जित्वा उभोसु पस्सेसु उग्गन्त्वा तिट्ठति. ‘रथरेणु’ नाम तत्थ तत्थेव अल्लीयति. लिक्खादयो पाकटा एव. एतेसु पन छत्तिंस परमाणवो एकस्स अणुनो पमाणं. छत्तिंस अणू एकाय तज्जारिया पमाणं. छत्तिंस तज्जारियो एको रथरेणु. छत्तिंस रथरेणू एका लिक्खा. सत्त लिक्खा एका ऊका. सत्त ऊका एको धञ्ञमासो. सत्तधञ्ञमासप्पमाणं एकं अङ्गुलं. तेनङ्गुलेन द्वादसङ्गुलानि विदत्थि. द्वे विदत्थियो रतनं. सत्त रतनानि यट्ठि. ताय यट्ठिया वीसति यट्ठियो उसभं. असीति उसभानि गावुतं. चत्तारि गावुतानि योजनं. तेन योजनेन अट्ठसट्ठियोजनसतसहस्सुब्बेधो सिनेरुपब्बतराजा. यो भिक्खु अणुमत्तं वज्जं अट्ठसट्ठियोजनसतसहस्सुब्बेधसिनेरुपब्बतसदिसं कत्वा दट्ठुं सक्कोति– अयं भिक्खु अणुमत्तानि वज्जानि भयतो पस्सति नाम. योपि भिक्खु सब्बलहुकं दुक्कटदुब्भासितमत्तं पठमपाराजिकसदिसं कत्वा दट्ठुं सक्कोति– अयं अणुमत्तानि वज्जानि वज्जतो भयतो पस्सति नामाति वेदितब्बो.
516. समादाय सिक्खति सिक्खापदेसूतिपदनिद्देसे भिक्खुसिक्खाति भिक्खूहि सिक्खितब्बसिक्खा. सा भिक्खुनीहि साधारणापि असाधारणापि भिक्खुसिक्खा एव नाम. भिक्खुनीसिक्खाति भिक्खुनीहि सिक्खितब्बसिक्खा. सापि भिक्खूहि साधारणापि असाधारणापि भिक्खुनीसिक्खा एव नाम. सामणेरसिक्खमानसामणेरीनं सिक्खापि एत्थेव पविट्ठा. उपासकसिक्खाति उपासकेहि सिक्खितब्बसिक्खा. सा पञ्चसीलदससीलवसेन वट्टति. उपासिकासिक्खाति उपासिकाहि सिक्खितब्बसिक्खा. सापि पञ्चसीलदससीलवसेन वट्टति. तत्थ भिक्खुभिक्खुनीनं सिक्खा याव अरहत्तमग्गा वट्टति. उपासक-उपासिकानं सिक्खा याव अनागामिमग्गा. तत्रायं भिक्खु अत्तना सिक्खितब्बसिक्खापदेसु एव सिक्खति. सेससिक्खा पन अत्थुद्धारवसेन सिक्खापदस्स अत्थदस्स दस्सनत्थं वुत्ता. इति इमासु सिक्खासूति एवंपकारासु एतासु सिक्खासु. सब्बेन सब्बन्ति सब्बेन सिक्खासमादानेन सब्बं सिक्खं. सब्बथा सब्बन्ति सब्बेन सिक्खितब्बाकारेन सब्बं सिक्खं. असेसं निस्सेसन्ति सेसाभावतो असेसं; सतिसम्मोसेन भिन्नस्सापि सिक्खापदस्स पुन पाकतिककरणतो निस्सेसं. समादाय वत्ततीति समादियित्वा गहेत्वा वत्तति. तेन वुच्चतीति येन कारणेन एतं सब्बं सिक्खापदं सब्बेन सिक्खितब्बाकारेन समादियित्वा सिक्खति पूरेति, तेन वुच्चति “समादाय सिक्खति सिक्खापदेसू”ति.
517-8. इन्द्रियेसु गुत्तद्वारो भोजने मत्तञ्ञूतिपदद्वयस्स निद्देसे कण्हपक्खस्स पठमवचने पयोजनं आचारनिद्देसे वुत्तनयेनेव वेदितब्बं. तत्थ कतमा इन्द्रियेसु अगुत्तद्वारताति-आदीसु पन यं वत्तब्बं, तं सब्बं निक्खेपकण्डवण्णनायं वुत्तमेव.
519. जागरियानुयोगनिद्देसे पुब्बरत्तापररत्तन्ति एत्थ अड्ढरत्तसङ्खाताय रत्तिया पुब्बे पुब्बरत्तं; इमिना पठमयामञ्चेव पच्छाभत्तञ्च गण्हाति रत्तिया पच्छा अपररत्तं; इमिना पच्छिमयामञ्चेव पुरेभत्तञ्च गण्हाति. मज्झिमयामो पनस्स भिक्खुनो निद्दाकिलमथविनोदनोकासोति न गहितो. जागरियानुयोगन्ति जागरियस्स असुपनभावस्स अनुयोगं. अनुयुत्तो होतीति तं अनुयोगसङ्खातं आसेवनं भावनं अनुयुत्तो होति सम्पयुत्तो. निद्देसे पनस्स इध भिक्खु दिवसन्ति पुब्बण्हो, मज्झन्हो, सायन्होति तयोपि दिवसकोट्ठासा गहिता. चङ्कमेन निसज्जायाति सकलम्पि दिवसं इमिना इरियापथद्वयेनेव विहरन्तो. चित्तस्स आवरणतो आवरणीयेहि धम्मेहि पञ्चहिपि नीवरणेहि सब्बाकुसलधम्मेहि वा चित्तं परिसोधेति. तेहि धम्मेहि विसोधेति परिमोचेति. Ýh±na½ पनेत्थ किञ्चापि न गहितं, चङ्कमनिसज्जासन्निस्सितं पन कत्वा गहेतब्बमेव. पठमयामन्ति सकलस्मिम्पि पठमयामे. मज्झिमयामन्ति रत्तिन्दिवस्स छट्ठकोट्ठाससङ्खाते मज्झिमयामे.
सीहसेय्यन्ति एत्थ कामभोगीसेय्या, पेतसेय्या, सीहसेय्या, तथागतसेय्याति चतस्सो सेय्या. तत्थ “येभुय्येन, भिक्खवे, कामभोगी वामेन पस्सेन सेन्ती”ति अयं कामभोगीसेय्या. तेसु हि येभुय्येन दक्खिणपस्सेन सयानो नाम नत्थि. “येभुय्येन, भिक्खवे पेता उत्ताना सेन्ती”ति अयं पेतसेय्या; अप्पमंसलोहितत्ता हि अट्ठिसङ्घाटजटिता एकेन पस्सेन सयितुं न सक्कोन्ति, उत्तानाव सेन्ति. सीहो, भिक्खवे, मिगराजा दक्खिणेन पस्सेन सेय्यं कप्पेति…पे… अत्तमनो होती”ति (a. नि. 4.246) अयं सीहसेय्या; तेजुस्सदत्ता हि सीहो मिगराजा द्वे पुरिमपादे एकस्मिं ठाने द्वे पच्छिमपादे एकस्मिं ठाने ठपेत्वा नङ्गुट्ठं अन्तरसत्थिम्हि पक्खिपित्वा पुरिमपादपच्छिमपादनङ्गुट्ठानं ठितोकासं सल्लक्खेत्वा द्विन्नं पुरिमपादानं मत्थके सीसं ठपेत्वा सयति; दिवसम्पि सयित्वा पबुज्झमानो न उत्तसन्तो पबुज्झति, सीसं पन उक्खिपित्वा पुरिमपादादीनं ठितोकासं सल्लक्खेति; सचे किञ्चि ठानं विजहित्वा ठितं होति ‘नयिदं तुय्हं जातिया न सूरभावस्स अनुरूपन्’ति अनत्तमनो हुत्वा तत्थेव सयति, न गोचराय पक्कमति; अविजहित्वा ठिते पन ‘तुय्हं जातिया च सूरभावस्स च अनुरूपमिदन्’ति हट्ठतुट्ठो उट्ठाय सीहविजम्भितं विजम्भित्वा केसरभारं विधुनित्वा तिक्खत्तुं सीहनादं नदित्वा गोचराय पक्कमति. चतुत्थज्झानसेय्या पन तथागतसेय्याति वुच्चति. तासु इध सीहसेय्या आगता. अयञ्हि तेजुस्सद-इरियापथत्ता उत्तमसेय्या नाम.
पादे पादन्ति दक्खिणपादे वामपादं. अच्चाधायाति अति-आधाय ईसकं अतिक्कम्म ठपेत्वा गोप्फकेन हि गोप्फके जाणुना वा जाणुम्हि सङ्घट्टियमाने अभिण्हं वेदना उप्पज्जति, चित्तं एकग्गं न होति, सेय्या अफासुका होति; यथा पन न सङ्घट्टेति, एवं अतिक्कम्म ठपिते वेदना नुप्पज्जति, चित्तं एकग्गं होति, सेय्या फासुका होति. तेन वुत्तं “पादे पादं अच्चाधाया”ति. सतो सम्पजानोति सतिया चेव सम्पजानपञ्ञाय च समन्नागतो हुत्वा. इमिना सुपरिग्गाहकं सतिसम्पजञ्ञं कथितं. उट्ठानसञ्ञं मनसिकरित्वाति असुकवेलाय नाम उट्ठहिस्सामी’ति एवं उट्ठानवेलापरिच्छेदकं उट्ठानसञ्ञं चित्ते उपेत्वा. एवं कत्वा निपन्नो हि यथापरिच्छिन्नकालेयेव उट्ठातुं युत्तो.
520-521. सातच्चं नेपक्कन्ति सततं पवत्तयितब्बतो सातच्चसङ्खातं वीरियञ्चेव परिपाकगतत्ता नेपक्कसङ्खातं पञ्ञञ्च युत्तो अनुयुत्तो पवत्तयमानोयेव जागरियानुयोगं अनुयुत्तो विहरतीति अत्थो. एत्थ च वीरियं लोकियलोकुत्तरमिस्सकं कथितं, पञ्ञापि वीरियगतिका एव; वीरिये लोकियम्हि लोकिया, लोकुत्तरे लोकुत्तराति अत्थो.
522. बोधिपक्खियानं धम्मानन्ति चतुसच्चबोधिसङ्खातस्स मग्गञाणस्स पक्खे भवानं धम्मानं. एत्तावता सब्बेपि सत्ततिंस बोधिपक्खियधम्मे समूहतो गहेत्वा लोकियायपि भावनाय एकारम्मणे एकतो पवत्तनसमत्थे बोज्झङ्गेयेव दस्सेन्तो सत्त बोज्झङ्गाति-आदिमाह. ते लोकियलोकुत्तरमिस्सकाव कथिताति वेदितब्बा. सेसमेत्थ हेट्ठा वुत्तनयत्ता उत्तानत्थमेव.
523. अभिक्कन्तेति-आदिनिद्देसे अभिक्कन्ते पटिक्कन्तेति एत्थ ताव अभिक्कन्तं वुच्चति पुरतो गमनं. पटिक्कन्तन्ति निवत्तनं. तदुभयम्पि चतूसु इरियापथेसु लब्भति. गमने ताव पुरतो कायं अभिहरन्तो अभिक्कमति नाम, पटिनिवत्तन्तो पटिक्कमति नाम. Ýh±nepi ठितकोव कायं पुरतो ओनामेन्तो अभिक्कमति नाम, पच्छतो अपनामेन्तो पटिक्कमति नाम. निसज्जायपि निसिन्नकोव आसन्नस्स पुरिम-अङ्गाभिमुखो संसरन्तो अभिक्कमति नाम, पच्छिम-अङ्गप्पदेसं पच्चासंसरन्तो पटिक्कमति नाम. निपज्जायपि एसेव नयो.
सम्पजानकारी होतीति सम्पजञ्ञेन सब्बकिच्चकारी, सम्पजञ्ञस्सेव वा कारी. सो हि अभिक्कन्तादीसु सम्पजञ्ञं करोतेव, न कत्थचि सम्पजञ्ञविरहितो होति. तं पन सम्पजञ्ञं यस्मा सतिसम्पयुत्तमेव होति, तेनस्स निद्देसे “सतो सम्पजानो अभिक्कमति, सतो सम्पजानो पटिक्कमती”ति वुत्तं.
अयञ्हि अभिक्कमन्तो वा पटिक्कमन्तो वा न मुट्ठस्सती असम्पजानो होति; सतिया पन समन्नागतो पञ्ञाय च सम्पजानोयेव अभिक्कमति चेव पटिक्कमति च; सब्बेसु अभिक्कमादीसु चतुब्बिधं सम्पजञ्ञं ओतारेति. चतुब्बिधञ्हि सम्पजञ्ञं– सात्थकसम्पजञ्ञं, सप्पायसम्पजञ्ञं, गोचरसम्पजञ्ञं, असम्मोहसम्पजञ्ञन्ति. तत्थ अभिक्कमनचित्ते उप्पन्ने चित्तवसेनेव अगन्त्वा ‘किन्नु मे एत्थ गतेन अत्थो अत्थि, नत्थी’ति अत्थानत्थं परिग्गहेत्वा अत्थपरिग्गण्हनं ‘सात्थकसम्पजञ्ञं’. तत्थ च ‘अत्थो’ति चेतियदस्सनबोधिदस्सनसङ्घदस्सनथेरदस्सन-असुभदस्सनादिवसेन धम्मतो वड्ढि. चेतियं वा बोधिं वा दिस्वापि हि बुद्धारम्मणं पीतिं, सङ्घदस्सनेन सङ्घारम्मणं पीतिं उप्पादेत्वा तदेव खयवयतो सम्मसन्तो अरहत्तं पापुणाति. थेरे दिस्वा तेसं ओवादे पतिट्ठाय, असुभं दिस्वा तत्थ पठमज्झानं उप्पादेत्वा तदेव खयवयतो सम्मसन्तो अरहत्तं पापुणाति. तस्मा एतेसं दस्सनं सात्थं. केचि पन “आमिसतोपि वड्ढि अत्थोयेव; तं निस्साय ब्रह्मचरियानुग्गहाय पटिपन्नत्ता”ति वदन्ति.