1770-1. समग्गेन सङ्घेन सद्धिन्ति समानसंवासकेन समानसीमायं ठितेन सङ्घेन सद्धिं. वुत्तञ्हि “समग्गो नाम सङ्घो समानसंवासको समानसीमायं ठितो”ति (पाचि. 486). चीवरन्ति विकप्पनुपगमाह. यथाह “चीवरं नाम छन्नं चीवरानं अञ्ञतरं चीवरं विकप्पनुपगं पच्छिमन्”ति (पाचि. 486). सम्मतस्साति सेनासनपञ्ञापकादिसम्मुतिं पत्तेसु अञ्ञतरस्स. खीयतीति “यो यो मित्तो, तस्स तस्स देन्ती”ति-आदिना नयेन अवण्णं भणति.
धम्मकम्मे धम्मकम्मसञ्ञिवेमतिक-अधम्मकम्मसञ्ञीनं वसेन तिकपाचित्तियं वुत्तं.
1772-4. सङ्घेनासम्मतस्सापि चीवरं, अञ्ञमेव वा तथेव समग्गेन सङ्घेन दत्वा खीयति, तस्स दुक्कटन्ति योजना. अनुपसम्पन्ने तथेव समग्गेन सङ्घेन दिन्ने सब्बत्थ चीवरे, अञ्ञपरिक्खारे च दुक्कटन्ति योजना. अनुपसम्पन्नेति सम्पदानत्थे भुम्मं, अनुपसम्पन्नस्साति अत्थो.
सभावतो छन्दादीनं वसेनेव करोन्तं खीयन्तस्स च अनापत्तीति योजना. नया विनिच्छयक्कमा.

दुब्बलकथावण्णना.

1775. इदं द्वादसमन्ति सम्बन्धो, “यो पन भिक्खु जानं सङ्घिकं लाभं परिणतं पुग्गलस्स परिणामेय्य, पाचित्तियन्”ति (पाचि. 490) इमं द्वादसमं सिक्खापदन्ति अत्थो. तिंसककण्डस्मिं निस्सग्गियकण्डे. अन्तिमेनाति एत्थ “सिक्खापदेना”ति पकरणतो लब्भति. च-सद्दो एवकारत्थो. “यो पन भिक्खु जानं सङ्घिकं लाभं परिणतं अत्तनो परिणामेय्य, निस्सग्गियं पाचित्तियन्”ति (पारा. 658) इमिना अन्तिमेनेव सिक्खापदेन सब्बथा सब्बं वत्तब्बं तुल्यन्ति योजना. अयमेव विसेसताति एत्थ विसेसोयेव विसेसता, अयमेव विसेसोति अत्थो.
1776. तत्थाति तस्मिं निस्सग्गियावसाने सिक्खापदे. अत्तनो परिणामनाति अत्तनो परिणामनहेतु.

परिणामनकथावण्णना.

सहधम्मिकवग्गो अट्ठमो.

1777-8. यो पन भिक्खु देविया वापि रञ्ञो वापि अविदितागमनो अप्पटिसंविदितागमनो सयनीयघरा राजस्मिं अनिक्खन्ते, देविया अनिक्खन्ताय तस्स सयनीयघरस्स उम्मारं इन्दखीलं सचे अतिक्कमेय्य, तस्स भिक्खुनो पठमे पादे दुक्कटं सिया, दुतिये पादे पाचित्तियं सियाति योजना.
1779. पटिसंविदितेति अत्तनो आगमने निवेदिते. नेवपटिसंविदितसञ्ञिनोति अनिवेदितसञ्ञिनो. तत्थाति तस्मिं पटिसंविदितागमने. वेमतिकस्साति “पटिसंविदितं नु खो, न पटिसंविदितं नु खो”ति संसयमापन्नस्स.
1780-1. नेव खत्तियस्स अप्पटिसंविदितेपि वा न खत्तियाभिसेकेन अभिसित्तस्स अप्पटिसंविदितेपि वा पविसतो न दोसोति योजना, एवरूपानं अनिवेदितेपि पविसन्तस्स अनापत्तीति अत्थो.
उभोसु राजिनि च देविया च सयनिघरतो बहि निक्खन्तेसु पविसतोपि वा उभिन्नं अञ्ञतरस्मिं निक्खन्ते पविसतोपि वा न दोसोति योजना. कथिनेनाति एत्थ “समुट्ठानादिना समन्”ति सेसो, इदं सिक्खापदं समुट्ठानादिवसेन कथिनसिक्खापदेन समानन्ति वुत्तं होति. सयनीयघरप्पवेसो क्रियं. अप्पटिसंवेदनं अक्रियं.

अन्तेपुरकथावण्णना.

1782. रजतं जातरूपं वा अत्तनो अत्थाय उग्गण्हन्तस्स, उग्गण्हापयतोपि वा तस्स निस्सग्गियापत्तीति योजना.
1783. गणपुग्गलसङ्घानं अत्थाय चेतिये नवकम्मस्स अत्थाय उग्गण्हापयतो, उग्गण्हतोपि वा दुक्कटं होतीति योजना. जातरूपरजतानं सरूपं निस्सग्गिये वुत्तनयेनेव वेदितब्बं.
1784. मुत्तादिरतनम्पि वुत्तसरूपमेव. सङ्घादीनम्पीति एत्थ आदि-सद्देन गणपुग्गलचेतियानं सङ्गहो.
1785-6. यं किञ्चि गिहिसन्तकं सचे कप्पियवत्थु वा होतु, अकप्पियवत्थु वापि होतु, मातुकण्णपिळन्धनं तालपण्णम्पि वा होतु, भण्डागारिकसीसेन पटिसामयतो तस्स पाचित्तियापत्ति होतीति योजना.
1787. न निधेतब्बमेवाति न पटिसामेतब्बमेव.
1788. एसो हि यस्मा पलिबोधो नाम, तस्मा ठपेतुं पन वट्टतीति योजना.
1789. अनुञ्ञाते ठानेति एत्थ “पतितन्”ति सेसो. एत्थ अनुञ्ञातट्ठानं नाम अज्झारामो वा अज्झावसथो वा. यथाह “अनुजानामि भिक्खवे रतनं वा रतनसम्मतं वा अज्झारामे वा अज्झावसथे वा उग्गहेत्वा वा उग्गहापेत्वा वा निक्खिपितुं ‘यस्स भविस्सति, सो हरिस्सती”ति (पाचि. 504). एत्थ च अज्झारामो नाम परिक्खित्तस्स अन्तोपरिक्खेपो, अपरिक्खित्तस्स द्विन्नं लेड्डुपातानं अन्तो. अज्झावसथो नाम परिक्खित्तस्स अन्तोपरिक्खेपो, अपरिक्खित्तस्स मुसलपातब्भन्तरं. “उग्गहेत्वा”ति इदं उपलक्खणं, उग्गहापेत्वातिपि वुत्तं होति.
1790-1. अनुञ्ञाते पन ठाने यथावुत्त-अज्झारामादिके ठाने रतनं वा रतनसम्मतं वा मनुस्सानं उपभोगपरिभोगं वा सयनभण्डं वा गहेत्वा निक्खिपन्तस्स, रतनसम्मतं विस्सासं गण्हन्तस्स च तावकालिकमेव वा गण्हन्तस्स उभयत्थ उम्मत्तकादीनञ्च न दोसोति योजना.
सञ्चरित्तसमोदयन्ति एत्थ “समुट्ठानादिना इदं सिक्खापदन्”ति वत्तब्बं, इदं सिक्खापदं समुट्ठानादिना सञ्चरित्तसमजातिकन्ति अत्थो.

रतनकथावण्णना.

1792. पुरेति पुब्बभागे.
1793-4. सन्तन्ति चारित्तसिक्खापदे वुत्तसरूपं. अनापुच्छाति “विकाले गामप्पवेसनं आपुच्छामी”ति अनापुच्छित्वा. पच्चयं विनाति तादिसं अच्चायिकं करणीयं विना. परिक्खेपोक्कमेति परिक्खेपस्स अन्तोपवेसे. उपचारोक्कमेति एत्थापि एसेव नयो.
1795. अथाति वाक्यन्तरारम्भे.
1796. ततो अञ्ञन्ति पठमं विकाले गामप्पवेसनं आपुच्छित्वा ततो पविट्ठगामतो अञ्ञं गामं. पुन ततोति दुतियगाममाह. कत्थचि पोत्थके “आपुच्छने किच्चन्”ति पाठो दिस्सति, “आपुच्छनकिच्चन्”ति पाठोयेव पन युत्ततरो. यथा-आकङ्खितपमाणं दस्सेतुमाह “गामसतेपि वा”ति.
1797. पस्सम्भेत्वानाति पटिविनोदेत्वा. अन्तरा अञ्ञं गामं पविसन्ति चेति योजना.
1798-9. कुलघरे वा अञ्ञत्थ आसनसालाय वा भत्तकिच्चं कत्वा यो भिक्खु सप्पिभिक्खाय वा तेलभिक्खाय वा सचे चरितुकामो सियाति योजना.
पस्सेति पकतिवचनसवनारहे अत्तनो समीपे, एतेनेव एत्तका ठाना दूरीभूतो असन्तो नाम होतीति ब्यतिरेकतो लब्भतीति दस्सेति. असन्तेति अविज्जमाने वा वुत्तप्पमाणतो दूरीभूते वा. नत्थीति एत्थ “चिन्तेत्वा”ति सेसो.
1802. अनोक्कम्माति अनुपसक्कित्वा. मग्गाति गन्तब्बमग्गा.
1803. तिकपाचित्तियन्ति विकाले विकालसञ्ञिवेमतिककालसञ्ञीनं वसेन तिकपाचित्तियं वुत्तं.
1804. अच्चायिके किच्चे वापीति सप्पदट्ठादीनं भेसज्जपरियेसनादिके अचिरायितब्बकिच्चे सति गच्छतो.
1805. अन्तरारामन्ति गामब्भन्तरे सङ्घारामं. भिक्खुनीनं उपस्सयन्ति भिक्खुनिविहारं. तित्थियानं उपस्सयन्ति तित्थियारामं.
1806-7. अन्तरारामादिगमने न केवलं अनापुच्छा गच्छतोयेव, कायबन्धनं अबन्धित्वा, सङ्घाटिं अपारुपित्वा गच्छन्तस्सापि अनापत्ति.
आपदासुपीति सीहो वा ब्यग्घो वा आगच्छति, मेघो वा उट्ठेति, अञ्ञो वा कोचि उपद्दवो उप्पज्जति, एवरूपासु आपदासुपि बहिगामतो अन्तोगामं गच्छतो अनापत्तीति अत्थो.

विकालगामप्पवेसनकथावण्णना.

1808. अट्ठिदन्तमयं वापि विसाणजं वापि सूचिघरन्ति योजना. अट्ठि नाम यं किञ्चि अट्ठि. दन्तोति हत्थिदन्तो. विसाणं नाम यं किञ्चि विसाणं.
1809. लाभेति पटिलाभे. भेदनकन्ति भेदनमेव भेदनकं, तं अस्स अत्थीति भेदनकं, पठमं भिन्दित्वा पच्छा देसेतब्बत्ता तं भेदनकं अस्स पाचित्तियस्स अत्थीति भेदनकं, पाचित्तियं, अस्सत्थि-अत्थे a-कारपच्चयो.
1810-1. “अनापत्ति अरणिके”ति पदच्छेदो. अरणिकेति अरणिधनुके. विधेति कायबन्धनस्स विधके. अञ्जनिकाति अञ्जनिनाळिका. दकपुञ्छनियाति नहातस्स गत्ते उदकपुञ्छनपेसिकाय. वासिजटेति वासिदण्डके.

सूचिघरकथावण्णना.

1812-3. मञ्चपीठसरूपं दुतिये भूतगामवग्गे चतुत्थसिक्खापदे वुत्तमेव. “सुगतङ्गुलेन अट्ठङ्गुलपादकन्”ति अट्ठङ्गुलपादकस्स आगतत्ता “अट्ठङ्गुलप्पमाणेना”ति एत्थ “पादेना”ति सेसो.
हेट्ठिमाटनिन्ति अटनिया हेट्ठिमतलं. अटनिया हेट्ठिमं हेट्ठिमाटनी, तं ठपेत्वा, अञ्ञत्र हेट्ठिमाय अटनियाति वुत्तं होति. देसनापुब्बभागियेन मञ्चपादच्छेदेन सह वत्ततीति सच्छेदा. तं पमाणं. अतिक्कमतोति अतिक्कामयतो, गाथाबन्धवसेन य-कारलोपो.
1815. पमाणेन करोन्तस्साति अटनिया हेट्ठा वड्ढकिरतनप्पमाणेन पादेन योजेत्वा करोन्तस्स, एतेनेव “ऊनकं करोन्तस्सा”ति इदं उपलक्खितं. तस्साति तस्स अप्पमाणिकस्स. छिन्दित्वाति अटनितो हेट्ठा वड्ढकिरतनातिरित्तं ठानं छिन्दित्वा.
1816. पमाणतो निखणित्वाति एत्थ “अधिकन्”ति सामत्थिया लब्भति, पमाणतो अधिकं ठानं निखणित्वा, अन्तोभूमिं पवेसेत्वाति वुत्तं होति. उत्तानं वापीति उद्धं पादं कत्वा भूमियं वा दारुघटिकासु वा ठपेत्वा. अट्टं वा बन्धित्वा परिभुञ्जतोति उक्खिपित्वा तुलासङ्घाटे ठपेत्वा अट्टं बन्धित्वा परिभुञ्जन्तस्स अनापत्ति.

मञ्चकथावण्णना.

1817. तूलं ओनद्धमेत्थाति तूलोनद्धं, तूलं पक्खिपित्वा उपरि चिमिलिकाय ओनद्धं, “तूलं नाम तीणि तूलानि रुक्खतूलं लतातूलं पोटकितूलन्”ति (पाचि. 528) वुत्ततूलानं अञ्ञतरं पक्खिपित्वा उपरि पिलोतिकाय सिब्बित्वा कतन्ति वुत्तं होति. पोटकितूलन्ति एरकतूलादि यं किञ्चि तिणजातीनं तूलं. उद्दालनमेव उद्दालनकं, तं अस्स अत्थीति उद्दालनकन्ति वुत्तनयमेव. अतिक्कन्ता ईति उपद्दवो येन सो अनीति, भगवा, तेन अनीतिना.
1818. आयोगेति आयोगपत्ते. बन्धनेति कायबन्धने. अंसबद्धकेति अंसबन्धनके. बिब्बोहनेति उपधाने. थविकाति पत्तथविका. थविकादीसूति आदि-सद्देन सिपाटिकादीनं सङ्गहो. थविकादीसु तूलोनद्धेसु परिभुत्तेसु भिक्खुनो अनापत्तीति योजना.
1819. अञ्ञेन च कतन्ति एत्थ “मञ्चं वा पीठं वा”ति पकरणतो लब्भति. उद्दालेत्वाति पिलोतिकं उप्पाटेत्वा तूलं अपनेत्वा. नयाति समुट्ठानादयो.

तूलोनद्धकथावण्णना.

1820. निसीदनन्ति निसीदनचीवरं. पमाणतोति “तत्रिदं पमाणं, दीघसो द्वे विदत्थियो सुगतविदत्थिया, तिरियं दियड्ढं दसा विदत्थी”ति (पाचि. 531) वुत्तपमाणतो. पमाणातिक्कमे पयोगे तस्स दुक्कटं सियाति योजना.
1821. सच्छेदन्ति पमाणतो अतिरित्तपदेसस्स छेदनकिरियासहितपटिकम्मं पाचित्तियमुदीरितन्ति अत्थो. तस्साति निसीदनस्स. द्वीसु ठानेसु फालेत्वा तिस्सो दसा कातब्बा सियुन्ति योजना.
1822. तदूनकन्ति ततो पमाणतो ऊनकं. वितानादिं करोन्तस्साति एत्थ आदि-सद्देन अत्थरणसाणिपाकारभिसिबिब्बोहनानं सङ्गहो. “सञ्चरित्तसमा नया”ति इदं वुत्तत्थमेव.

निसीदनकथावण्णना.

1823. रोगेति कण्डुपिळकादिरोगे सति. यथाह “अनुजानामि भिक्खवे यस्स कण्डु वा पिळकावा अस्सावो वा थुल्लकच्छु वा आबाधो, तस्स कण्डुपटिच्छादिन्”ति (महाव. 354). एत्थ कण्डूति कच्छु. पिळकाति लोहिततुण्डिका सुखुमपिळका. अस्सावोति अरिसभगन्दलमधुमेहादिवसेन असुचिपग्घरणं. थुल्लकच्छु वा आबाधोति महापिळकाबाधो वुच्चति. पमाणतोति “तत्रिदं पमाणं, दीघसो चतस्सो विदत्थियो सुगतविदत्थिया, तिरियं द्वे विदत्थियो”ति (पाचि. 538) वुत्तप्पमाणतो.

कण्डुपटिच्छादिकथावण्णना.

1825. पमाणेनेवाति “तत्रिदं पमाणं, दीघसो छ विदत्थियो सुगतविदत्थिया, तिरियं अड्ढतेय्या”ति (पाचि. 543) वुत्तप्पमाणेनेव. पमाणातिक्कमेति वस्सिकसाटिकाय यथावुत्तपमाणतो अतिक्कमने, निमित्तत्थे चेतं भुम्मं. तस्स भिक्खुस्स. नयोति छेदनपाचित्तियादिको विनिच्छयनयो.

वस्सिकसाटिककथावण्णना.

1826. सुगतस्स चीवरेन तुल्यप्पमाणं चीवरं यो भिक्खु सचे कारेय्य, तस्स चीवरस्स करणे तस्स भिक्खुस्स दुक्कटं सियाति योजना. तुल्यं पमाणं यस्साति विग्गहो.
1827. अत्तनो वत्थानं करणकारापनं विना अञ्ञतो पटिलाभो नाम नत्थि, सूचिकम्मपरियोसाने चीवरसरूपस्स पटिलाभोयेवेत्थ पटिलाभोति विञ्ञायति.
1828. तस्साति यं “सुगतस्स चीवरेना”ति वुत्तं, तस्स सुगतचीवरस्स. दीघसो पमाणेन सुगतस्स विदत्थिया नव विदत्थियो, तिरियं पमाणेन छ विदत्थियो विनिद्दिट्ठा सिक्खापदेयेव कथिताति योजना.

नन्दकथावण्णना.

राजवग्गो नवमो.

इति विनयत्थसारसन्दीपनिया विनयविनिच्छयवण्णनाय

पाचित्तियकथावण्णना निट्ठिता.

पठमो भागो निट्ठितो.

नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स.

विनयपिटके

विनयविनिच्छय-टीका (दुतियो भागो)