479. कुदाचनं न कत्तब्बन्ति सामञ्ञेन निसेधेत्वा इदानि कत्तब्बमिच्चादिना अपवादविधिं दस्सेति. पञ्चन्नं सहधम्मिनन्ति भिक्खुभिक्खुनिसिक्खमानसामणेरसामणेरीनं पञ्चन्नं सह सद्धिं चरितब्बो पब्बज्जासासनधम्मो एतेसं अत्थीति सहधम्मिकाति सङ्खं गतानं. अकतविञ्ञत्तिं कत्वापीति अञ्ञातक-अप्पवारिते भेसज्जं याचित्वापि वदेय्याथ भन्ते येनत्थोति एवं अकतट्ठाने विञ्ञत्ति अकतविञ्ञत्ति. अत्तनो धनेति ससन्तकविसये. 480. तथाति सहधम्मिकानं वुत्तमतिदिसति. तदुपट्ठाकजन्तुनोति तेसं द्विन्नं मातापितूनं वेय्यावच्चकरस्स. भण्डुकस्साति गिहिलिङ्गे ठितस्सापि पब्बज्जापेक्खस्स. अत्तनो वेय्यावच्चकरस्सपीति अत्तनो कम्मकरस्सपि. एत्तकानञ्च जनानं पञ्चसहधम्मिकानं विय अकतविञ्ञत्तियापि भेसज्जं कातब्बन्ति वुत्तं होति. 481. जेट्ठभाताति अत्तनो पुब्बजो भाता. कनिट्ठोति अनुजो भाता. तथा भगिनियो दुवेति जेट्ठकनिट्ठा द्वे भगिनियो. चूळमाताति मातु कनिट्ठा. चूळपिताति पितु कनिट्ठो. महामाताति मातु जेट्ठा. महापिता पितु जेट्ठभाता. 482. पितुच्छाति पितुभगिनी जेट्ठकनिट्ठा. मातुलोति मातु भाता. जेट्ठकनिट्ठे द्वे पितुच्छा द्वे मातुले च एकतो कत्वा दसाति वुत्तं. भेसज्जं कातुं वट्टतीति सम्बन्धो. 484. दस्सन्ति मे इमेति आभोगं कत्वा वा दातब्बन्ति योजना. 485. एतेसं दसन्नं ञातीनं. याव सत्तमा कुलाति एत्थ कुलपरिच्छेदो कथं गहेतब्बोति? सपुत्तदारं भातु कुटुम्बं एकं कुलं, एवं तस्स पुत्तस्स वा धीतु वा कुटुम्बं एकं कुलन्ति एवमादिना नयेन याव सत्तमा कुलपरिवट्टा गहेतब्बा. सपुत्तपतिभगिनिया कुटुम्बं एकं कुलं, तथा तस्स पुत्तस्स वा धीतु वा कुटुम्बं एकं कुलन्ति-आदिना नयेन याव सत्तमा कुलपरिवट्टा गहेतब्बा. चूळमातादीनम्पि कुलपरम्परा इमिना नियामेन गहेतब्बाति वदन्ति. कुलदूसनं न रूहतीति दातुं पुप्फं पनञ्ञस्स, आगतस्सेव ञातिनोति-आदिना (वि. वि. 443) नयेन कथितविधिना एतेसु पवत्तन्तस्स कुलदूसनं न रुहतीति वुत्तं होति. 486. भातुजायाति अत्तनो जेट्ठस्स वा कनिट्ठस्स वा भातु भरिया. भगिनिसामिकोति अत्तनो जेट्ठाय वा कनिट्ठाय वा भगिनिया सामिको. 487. भातुनोति जेट्ठस्स, कनिट्ठस्स च भातुनो. अनु पच्छा जाताति अनुजा, कनिट्ठभगिनी. अनुजाति उपलक्खणन्ति जेट्ठायपि सङ्गहो. जेट्ठकनिट्ठभातूनं भरिया च जेट्ठकनिट्ठभगिनीनं सामिका च सचे अञ्ञातका होन्तीति योजना. देथाति एत्थ इमं भेसज्जन्ति पाठसेसो. 488. तेसम्पि भातुभगिनीनं. पुत्तानन्ति इमिना धीतूनम्पि सङ्गहो. कत्वाति वत्वा. तुम्हाकं मातापितूनं देथाति एत्थापि इमं भेसज्जन्ति पकरणतो लब्भति. मातापितूनन्ति उभयसङ्गाहकवचनतो तुय्हं मातु वा, तुय्हं पितु वाति यथासम्भवं विसुं विसुञ्च वत्तब्बं. तेसन्ति च तुम्हाकन्ति च सामिवचनं. पुत्तानन्ति च मातापितूनन्ति च सम्पदानवचनं. 489. भेसज्जकरणारहानं वत्तब्बताय अकल्लकोति इदं इस्सरादिपदेहि पच्चेकं योजेतब्बं. अकल्लकोति आतुरो. कल्लं वुच्चति सुखं, तं एतस्स अत्थीति कल्लको, न कल्लको अकल्लको. ѱतिजनुज्झितो वाति ञातिजनेन परिच्चत्तो वा. 490. एतेसं सब्बेसन्ति इस्सरादि-आतुरानं सब्बेसमेतेसं जनानं. साधुनाति वक्खमानत्ता अपच्चासीसता सताति एत्थ सताति किरियापदं. इमस्मिं कते इमे मय्हं एवरूपं दस्सन्तीति अत्तनो अत्थाय पच्चासीसनं अकरोन्तेनाति अत्थो. भिक्खुसङ्घस्स उपकारतं पच्चासीसन्तेन कातुं वट्टति. पटिसन्थारोति आमिसपटिसन्थारो, धम्मपटिसन्थारोति दुविधो पटिसन्थारो. एत्थ आमिसपटिसन्थारो गय्हति. भेसज्जं आमिसेनपि होतीति धम्मकथाय सङ्गहोपि युज्जतेव. पटिसन्थरणं पटिसन्थारो. पटिलद्धामिसस्स च धम्मस्स च तेसु च अत्तनि च पतिरूपेनाकारेन समं अत्थरणं पवत्तनन्ति अत्थो. अपरो नयो आमिसस्स च धम्मस्स च अलाभेन अत्तनो, परस्स च अन्तरे सम्भवन्तस्स छिद्दस्स विवरस्स भेदस्स पटिसन्थरणं पिदहनं सङ्गहणं पटिसन्थारो. अयञ्हि लोकसन्निवासो अलब्भमानेन आमिसेन च धम्मेन चाति द्वीहि छिद्दो, तस्स तं छिद्दं यथा न पञ्ञायति, एवं पीठस्स विय पच्चत्थरणेन आमिसेन, धम्मेन च पटिसन्थरणं आमिसपटिसन्थारो, धम्मपटिसन्थारोति वुच्चतीति. साधुनाति सामीचिप्पटिपन्नतादि-अरियधम्मे पतिट्ठितुकामेन अरियाचारेन भिक्खुनाति अत्थो. अधुनाति इदं इमिस्सा पटिपत्तिया सब्बकालं पटिपज्जितब्बतायपि पापजनकण्हकसंगामे इमस्मिं विपन्नकाले विसेसेन अप्पमत्तेन पवत्तेतब्बन्ति अधिप्पायेन वुत्तं. 491-2. केनचीति उपलक्खणत्ता उपासकेन वा उपासिकाय वाति अत्थो. हत्थेनाति हत्थावयवा अङ्गुलियो वुत्ता समुदाये पवत्तस्स वोहारस्स अवयवे पवत्तनतो. कत्वाति एत्थ परित्तन्ति पाठसेसो, करोतिस्स किरियासामञ्ञे वत्तनतो भणित्वाति अत्थो. तेसमेव च सन्तकन्ति परित्तं भणापेन्तानमेव सन्तकं सुत्तोदकं. एवं वुत्तत्ता अत्तनो सुत्तोदकं आहरित्वा पुञ्ञत्थाय इदं हत्थेन चालेत्वा, आमसित्वा वा परित्तं भणथाति वुत्ते केनचि परित्तोदकं सुत्तं कातब्बं. केनचि परित्तोदकसुत्तानि देथाति वुत्ते भिक्खुना तेसमेव सन्तकं जलं हत्थेन चालेत्वा सुत्तकं मद्दित्वा परित्तं कत्वा दातब्बन्ति योजना. 493. अनामट्ठोपीति हत्थेन अनामसितोपि, अपब्बजितस्स हत्थतो लद्धा अत्तना वा अञ्ञेन वा भिक्खुना अगहितग्गोति वुत्तं होति. 494. चोरदामरिकस्स चाति गामविलोपकस्स चोरस्स च. 495. पण्डुपलासस्साति पब्बज्जापेक्खस्स भण्डुकस्स, पण्डुवण्णो पलासो पण्डुपलासो, सो वियाति पण्डुपलासो, तंसदिसे तब्बोहारो सीहोयं माणवकोति-आदीसु विय. यथा पण्डुपलासो रुक्खा पतनाभिमुखो तिट्ठति नियतपातो, एवमयम्पि गिहिलिङ्गतो अपगमाभिमुखो पब्बज्जूपगमने नियतोव तिट्ठतीति पण्डुपलाससदिसोति वेदितब्बो. थालकेपि चाति अत्तनो परिभोगथालकेपि. इदञ्च निदस्सनमत्तं, पत्तोपि गहितोयेवाति दट्ठब्बं. Żhapetv±ti एत्थ पिण्डपातन्ति उपयोगवसेन सम्बन्धनीयं. तं पनाति अत्तनो परिभोगथालके ठपेत्वा दिय्यमानं पिण्डपातं. मातापितूनन्ति (पारा. अट्ठ. 2.436-437) अट्ठकथावचनतो एत्थ पितुनोति उपलक्खणन्ति मातापितूनम्पीति अत्थो. सचे एकसेसो इच्छितो, पितूनम्पीति पाठो युज्जति. 496. जङ्घपेसनियन्ति गिहीनं दूतेय्यसासनहरणकम्मं जङ्घपेसनियन्ति वुच्चति. अपि चाति वुत्तसमुच्चयो. 497. एत्तावता सामञ्ञविधिं दस्सेत्वा इदानि अपवादविधिं दस्सेतुं भण्डूति-आदि वुत्तं. सासनन्ति सन्देसं. हरितुन्ति वुत्तट्ठानं नेतुं. 498. अट्ठविधेनपीति पुप्फदानादिजङ्घपेसनियावसानेन अट्ठप्पकारेनपि. कुलदूसनकम्मेनाति कुलानं सद्धाविनासकेन अनाचारकम्मेन. लद्धन्ति एत्थ भोजनन्ति इदं भुञ्जितुन्ति च अज्झोहारेसूति च वुत्तत्ता, सेसेसुपि अयं नयोति वक्खमानत्ता च लब्भति. पञ्चसु सहधम्मिकेसु एकेनापि कुलदूसनेन कम्मेन उप्पादितपच्चयो सब्बेसम्पि न वट्टतीति पञ्चन्नं सहधम्मीनं न च वट्टतीति सब्बपटिसेधो कतो. 499. सब्बत्थाति अज्झोहारेसूति एतस्स विसेसनं, सब्बेसूति अत्थो. अज्झोहारे अज्झोहारेति अट्ठकथागतं सङ्गण्हाति. अज्झोहारेसूति इदं परगलं कातब्बं आमिसं सन्धायाह. सेसपच्चये पटिच्च परिभोगवसेनेव सेसेसूति आह, अनज्झोहरणीयेसु सेसपच्चयेसूति अत्थो. किं वुत्तं होति? चीवरपच्चये सरीरतो मोचेत्वा परिभोगगणनाय, सेनासनपच्चये निब्बकोसे उदकपतनट्ठानतो अब्भन्तरं पविट्ठवारगणनाय, मञ्चपीठादिसेनासने निसीदनसयनादिपरिभोगगणनाय, अनज्झोहरित्वा अब्भञ्जनालेपनादिवसेन कातब्बभेसज्जे सरीरतो मोचेत्वा वारगणनायाति वुत्तं होति. अयं नयोति दुक्कटं परिदीपितन्ति वुत्तो नयो. 500. उप्पन्नपच्चयाति इदं अभूतारोचनेनाति इदमपेक्खित्वा वुत्तं. कत्वा रूपियवोहारन्ति इदमपेक्खित्वा उप्पादितपच्चयाति योजना कातब्बा. रूपियवोहारविनिच्छयो निस्सग्गिये आवि भविस्सति. अभूतारोचनविनिच्छयो चतुत्थपाराजिके वुत्तो. समानाति पकासिताति कुलदूसनकम्मेन उप्पादितपच्चयेहि सदिसाति अट्ठकथायं वुत्ताति अत्थो. इमिना तत्थापि विनिच्छयो एत्तकोयेवाति अतिदिसति. 501. संसारवासो दुक्खन्ति ञत्वा निब्बानाधिगमे मानसं बन्धित्वा निब्बानगामिनिं पटिपदं सन्धाय सासनावतिण्णेन सिक्खाकामेन कुलपुत्तेन सेवितक्खणेयेव जीवितहरणसमत्थविसमिस्सपूतिमुत्तं विय वज्जनीयं अकप्पियपच्चयं उप्पादेतुं करियमानं अकप्पियोपायप्पकारं एकतो दस्सेतुमाह विञ्ञत्तीति-आदि. तत्थ विञ्ञत्ति याचना. अनुप्पदानन्ति पिण्डपटिपिण्डदानं. वेज्जकम्मं वुत्तनयमेव. अनेसनं नाम अप्पिच्छताय अननुरूपेन पयोगेन पच्चयपरियेसनं. पारिभट्यता नाम इस्सरे सेवितुं परिवारेत्वा तेसं चित्तरुचितं विलपन्तानं परिभटानं सेवकजनानं विय लाभत्थिकस्स भिक्खुनो पच्चयदायकेसु पवत्तीति वेदितब्बो. परि समन्ततो भटति सेवतीति परिभटो, इस्सरजनानं समीपावचरो सेवकजनो, परिभटो वियाति परिभटो, भिक्खु, परिभटस्स कम्मं पारिभट्यं, तस्स भावो पारिभट्यता. अथ वा परिभटति धाति विय कुलदारके अङ्के करणादिवसेन धारेतीति परिभटो, परिभटस्स कम्मं पारिभट्यं, तस्स भावो पारिभट्यताति लाभासाय भिक्खुनो कुलदारकेसु अननुलोमिका पवत्ति वुच्चति. मुग्गसूपता नाम पक्कमुग्गा विय पक्कापक्कबीजमिस्सा लाभासाय दायकानं चित्ताराधनत्थाय सच्चालीकमिस्सकता. यथा मुग्गेसु पच्चमानेसु कोचिदेव न पच्चति, बहवो पच्चन्ति, एवमेव यस्स दायकेहि सद्धिं कथेन्तस्स किञ्चिदेव सच्चं होति, असच्चमेव बहुकं होति, अयं वुच्चति मुग्गसूपसदिसत्ता मुग्गसूपोति, तस्स कम्मं मुग्गसूपं, तस्स भावो मुग्गसूपता. वत्थुविज्जकं नाम कूपवत्थुगेहवत्थु-आदीनं आचिक्खनं. वत्थुविज्जायकानं कतं वत्थुविज्जकं. 502. जङ्घपेसनियं, दूतकम्मञ्च वुत्तनयमेव. कुलदूसनन्ति वुत्तावसेसं. अभूतारोचनञ्च वुत्तनयमेव. बुद्धपटिकुट्ठन्ति बुद्धेहि पटिक्कोसितं गरहितं यथावुत्तं मिच्छाजीवञ्च अवुत्तञ्च अङ्गविज्जानक्खत्तविज्जा-उक्कापातदिसाडाहभूमिचालादिभेदं मिच्छाजीवनूपायं सब्बं. विवज्जयेति विसमिव, गूथमुत्तं विय च आरका परिवज्जेय्याति अत्थो. सिक्खाकामो कुलपुत्तोति सामत्थिया लब्भति.