464. इमानि गन्थिमादीनि सरूपतो दस्सेतुमाह “तत्थ दण्डेन दण्डं वा”ति-आदि. तत्थ तत्थाति तेसु छसु पुप्फसङ्गहेसु. “दण्डेन दण्डं वा”ति इदं सदण्ड-उप्पलादिकुसुमं सन्धायाह. “वण्टेनपि च वण्टकन्”ति इदं सवण्टकरत्तकुसुमादिं सन्धायाह. करणं सब्बन्ति कतं सब्बं. इध सब्बत्थ कप्पियविधिविभागं “सब्बमेत”मिच्चादिगाथायं वक्खति. 465. सुत्तादीहि गोप्फेत्वाति एत्थ “वस्सिकपुप्फादीनी”ति सेसो. सुत्तेन वा कदलिवाकादीहि वा वस्सिकादिपुप्फे गन्थित्वा कतपुप्फविकारो गोप्फिमं नाम. एकतो वण्टानि यस्साति विग्गहो. उभतोवण्टिकाति एत्थापि एसेव नयो. अप्पत्थे वा सकत्थे वा क-कारो दट्ठब्बो. इत्थिलिङ्गविसये क-कारतो पुब्बाकारस्स i-कारादेसो. सब्बपुप्फानं वण्टानि एकदिसाय कत्वा गन्थितपुप्फावलि एकतोवण्टिका नाम, वण्टानि उभयदिसाय कत्वा गन्थितपुप्फावलि उभतोवण्टिका नामाति तं गोप्फिमं एवं दुविधं होतीति अत्थो. “वाकं वा वल्लिं वा रज्जुं वा दिगुणं कत्वा तत्थ नीपकदम्बादिवण्टरहितानि पुप्फानि वेठेत्वा गहणं गोप्फिमं नामा”ति (पारा. अट्ठ. 2.431 अत्थतो समानं) अट्ठकथाय वुत्तं. 466. बुन्देसूति मूलेसु. मकुलादिकन्ति एत्थ आदि-सद्देन वण्टरहितमधुकादिपुप्फञ्च वण्टसहितमल्लिकादिपुप्फञ्च सङ्गहितं. सूचि-आदीहीति एत्थ आदि-सद्देन तालहीरादिं सङ्गण्हाति मालाविकतीति पुप्फमालाविकति. सूचि-आदीहि मकुलादिकं पुप्फं बुन्देसु विज्झित्वा आवुता मालाविकति वेधिमं नामाति वुच्चतीति योजना. 467. “वेठिमं नाम पुप्फदामपुप्फहत्थकेसु दट्ठब्बन्”ति (पारा. अट्ठ. 2.431) अट्ठकथाय दस्सितप्पकारेसु पठमप्पकारं दस्सेति “वेठेत्वा कतं मालागुणेहि वा”ति. धम्मदेसनाय वा पटिमाय वा धातुया वा पूजं कत्तुकामा मुद्धनि उजुकं कत्वा मालादामकलापं ओलम्बित्वा अग्गे घटिकाकारदस्सनत्थं मालावलियो अनेकक्खत्तुं परिक्खिपन्ता वेठेन्ति, इदं एवरूपं मालागुणकरणम्पि वेठिमं नामाति वुत्तं होति. अञ्ञप्पकारं दस्सेति “वाकादीहि च बद्धं वा”ति, “बन्धित्वा”तिपि पाठो, “कतन्”ति इमिना सम्बन्धो. एकच्चे उप्पलादिदीघदण्डकुसुमानि अट्ठ वा नव वा दस वा कलापं कत्वा तेसमेव दण्डानं वाकेहि वा अञ्ञेन येन केनचि दण्डकग्गे ठपेत्वा वा विसुं वा बन्धित्वा उप्पलहत्थादिं करोन्ति, तञ्च वेठिमं नामाति वुत्तं होति. एतं द्वयम्पि न वट्टति. कप्पियकारकेहि ओचिनित्वा ठपितपुप्फानि साटके पक्खिपित्वा भण्डिकं कत्वा बन्धितुं न वट्टति. तेसुयेव पुप्फेसु अच्छिन्नेन दण्डेन वा तस्मिंयेव दण्डे अच्छिन्नवाकेन वा कलापं कत्वा बन्धितुं, अंसभण्डिकाय पक्खिपित्वा गहेतुञ्च वट्टति. यथाह अट्ठकथायं “तेसंयेव पन वाकेन वा दण्डेन बन्धितुं अंसभण्डिकं वा कातुं वट्टती”ति. “वाकेन वा दण्डेन वा’ति च इदं अच्छिन्दित्वा परिक्खिपित्वा बन्धनं सन्धाय वदन्ती”ति सीहळगण्ठिपदे वुत्तं. पदुमादिपुप्फानि पदुमादिपण्णेसु नाळेहि पवेसेत्वा नाळेहि बहि कत्वा पण्णेन पुप्फानि पटिच्छादेत्वा पण्णग्गे बन्धितुं वट्टति. “दण्डे पन बन्धितुं न वट्टती”ति (पारा. अट्ठ. 2.431) च अट्ठकथायमेव वुत्तं. 468. पुप्फमालाहि पूरणेति पुप्फावलीहि पूरणे. इदं कत्थ लब्भतीति आह “बोधिन्”ति-आदि. पुप्फपटं नाम मालावलियो तन्तं विय पसारेत्वा वत्थं वायन्तेहि विय तिरियञ्च मालावलीहि वायितपटं वुच्चति. इदं पुप्फपटं मालावलीहि दीघसो पूरणं सन्धाय पुरिमे गहितं, तिरियतो वायनं सन्धाय वक्खमाने वायिमेपि गहितन्ति पुनरुत्ताभावो वेदितब्बो. पटादीनन्ति आदि-सद्देन चेतियधातुकरण्डकवेदिकादीनं गहणं. परिक्खेपेसु लब्भतीति बोधिक्खन्धादीनं पुनप्पुनं परिक्खिपनेसु लब्भति. बोधिक्खन्धादयो पुप्फावलीहि परिक्खिपन्तेहि पठमवद्धट्ठाने पुप्फावलिया अनतिक्कामिते पुरिमं नाम ठानं याव पापुणाति, ताव अञ्ञेन गहेत्वा परिक्खिपन्तेन आहरित्वा पुनपि तस्मिं ठाने पत्ते अञ्ञस्स दानवसेन बोधिक्खन्धं, चेतियं, धातुकरण्डकं वा पुप्फकञ्चुकेन छादेतुं वट्टतीति अट्ठकथाय वुत्तं. सचेपि द्वेयेव भिक्खू उभोसु पस्सेसु ठत्वा परियायेन हरन्ति, वट्टतियेवाति वदन्ति. पुप्फपटवायनत्थं पसारियमानपुप्फावलीसु च एसेव विनिच्छयो. दीघपुप्फावलिं नागदन्तेसु पक्खिपित्वा पुन पक्खिपितुं न वट्टति. “नागदन्तेसु पन पुप्फवलयं पवेसेतुं वट्टती”ति वुत्तत्ता अञ्ञेहि वलयं कत्वा दिन्नपुप्फावलिवलयं धातुकरण्डथुपिकाय पवेसेतुं वट्टति. “मालागुणेहि पन बहूहिपि कतं पुप्फदामं लभित्वा आसनमत्थकादीसु बन्धितुं वट्टती”ति वुत्तत्ता पुप्फदामपुप्फावलीनं पुप्फरहिताय सुत्तकोटिया रज्जुदण्डादीसु बन्धितुं वट्टति. 469. पुप्फरूपं नाम “गोप्फिमपुप्फेहेव हत्थि-अस्सादिरूपकानि करोन्ति, तानिपि वायिमट्ठाने तिट्ठन्ती”ति (पारा. अट्ठ. 2.431) वुत्तत्ता तंतंरूपसण्ठानं कत्वा पुप्फावलियो निवेसेत्वा करियमानं हत्थि-अस्सादिरूपं. इमस्मिं अट्ठकथापाठे “तानिपि वायिमट्ठाने तिट्ठन्ती”ति वुत्तत्ता च “अञ्ञेहि कतपरिच्छेदे पन पुप्फानि ठपेन्तेन हत्थि-अस्सादिरूपकम्पि कातुं वट्टती”ति (पारा. अट्ठ. 2.431) अट्ठकथापाठस्स सारत्थदीपनियं “पुप्फानि ठपेन्तेनाति अगन्थितानि पाकतिकपुप्फानि ठपेन्तेन. पुप्फदामं पन पूजनत्थाय भूमियं ठपेन्तेन फुसापेत्वा वा अफुसापेत्वा वा दिगुणं कत्वा ठपेतुं न वट्टती”ति (सारत्थ. टी. 2.431) वुत्तत्ता च इमं हत्थि-आदिरूपं पूरेन्तेन मालावलिं अञ्ञेहि कतपरिच्छेदे सम्बन्धित्वा पासाण-आसनमञ्चपीठहत्थिरूपादिमत्थके ठपेत्वा पूजनप्पकारो वायिमन्ति विञ्ञायति. पुप्फपटन्ति पुब्बे वुत्तप्पकारं पुप्फपटं पूरेन्तेन एकापि पुप्फावलि परिवत्तेत्वा न ठपेतब्बा, वायन्तेन अञ्ञेहि पूरितेपि एकापि पुप्फावलि न पातेतब्बा, इदं पूरिमवायिमानं नानाकरणं. आदिग्गहणेन पुप्फजालं सङ्गण्हाति, तं करोन्तस्स जालच्छिद्दगणनाय दुक्कटं होति. “भित्तिच्छत्तबोधित्थम्भादीसुपि एसेव नयो”ति वुत्तत्ता छत्तादीसु च पुप्फजालं न दातब्बं. 470. इमस्स सिक्खापदस्स साधारणत्ता “भिक्खूनं भिक्खुनीनञ्चा”ति आह. बुद्धस्सपीति एत्थ पि-सद्दो सम्भावने, “पूजत्थन्”ति वत्तब्बं, बुद्धस्स पूजत्थायपि कातुं वा कारापेतुं वा न वट्टतीति अत्थो. धम्मसङ्घरतनानिपि उपलक्खणतो सङ्गय्हन्ति. सेसे किमेव वत्तब्बन्ति ब्यतिरेकत्थो. 471. “तथा”ति इमिना “सयं परेहि वा कारापेतुं भिक्खूनञ्च भिक्खुनीनञ्च बुद्धस्सपी”ति अनन्तरगाथाय वुत्तमतिदिसति. कलम्बकन्ति द्विन्नं धनुकानमन्तरे ओलम्बकदामं. यथाह अट्ठकथायं “कलम्बकोति अड्ढचन्दनागदन्तन्तरे घटिकादाम-ओलम्बको वुत्तो”ति (पारा. अट्ठ. 2.431). एत्थ च घटिकादाम-ओलम्बको नाम अन्ते घटिकाकारयुत्तो यमकदाम-ओलम्बको. कातुन्ति बन्धितुं न वट्टतीति योजना. एकेकपुप्फदामं पन निक्खन्तसुत्तकोटिया पबन्धित्वा ओलम्बितुं वट्टति. पुप्फदामद्वयं सङ्घटितुकामेनपि निक्खन्तसुत्तकोटियाव सुत्तकोटि सङ्घटितुं वट्टति. अड्ढचन्दकमेव वाति “अड्ढचन्दाकारेन मालागुणपरिक्खेपो”ति अट्ठकथाय वुत्तसरूपं वा. एत्थ च अड्ढचन्दाकारेन मालागुणपरिक्खेपो नाम अड्ढचन्दाकारेन मालागुणस्स पुनप्पुनं हरणपच्चाहरणवसेन पूरेत्वा परिक्खिपनं. तेनेव तं पूरिमे पविट्ठं. तस्मा एतम्पि अड्ढचन्दाकारं पुनप्पुनं हरणपच्चाहरणवसेन पूरितं न वट्टति, एकवारं पन अड्ढचन्दाकारेन मालागुणं हरितुं वट्टतीति वदन्ति. कातुं न वट्टतीति सम्बन्धो. “तदुभयम्पि पूरिमेयेव पविट्ठन्”ति (पारा. अट्ठ. 2.431) अट्ठकथायं वुत्तं. अञ्ञेहि पूरितन्ति अञ्ञेहि आयतं पसारेत्वा पूरितं पुप्फपटं. वायितुम्पि चाति तिरियं एकपुप्फावलिम्पि वायितुं “न वट्टती”ति इमिनाव सम्बन्धो. 472. पिट्ठकाचमयन्ति तण्डुलपिट्ठादीहि कतञ्चेव काचमत्तिकाय च कतं पुप्फदामं. भेण्डुपुप्फमयम्पि चाति भेण्डुदण्डकेहि मल्लिकासुमनचम्पकादिसदिसं कत्वा छिद्देहि कतदामञ्च. “गेण्डुपुप्फमयन्”तिपि लिखन्ति. खरपत्तमयन्ति एत्थ खरपत्तं नाम कुङ्कुट्ठखचितं पुप्फपटन्ति वदन्ति. कातुन्ति गन्थनगन्थापनादीनि कातुं. भेण्डुखरपत्तदामानं पटिक्खित्तत्ता चेलादीहि कतदामम्पि न वट्टति अकप्पियानुलोमत्ताति वदन्ति. 473. हीरादीहीति तालनाळिकेरहीरादीहि. आदि-सद्देन तिणसलाकादिं सङ्गण्हाति. पटाकत्थन्ति पटाकाकारेन पूजनत्थं. “विज्झन्तस्सा”ति इमिना कण्टकेहि विज्झनं, हीरादीहि आवुणनञ्च सङ्गहितं. 475. असोकपिण्डि-आदीनन्ति असोकपुप्फमञ्जरिकादीनं. आदि-सद्देन अट्ठकथायं (पारा. अट्ठ. 2.431) एतेहेव सद्धिं दस्सितं जालवितानं, छिद्दानि दस्सेत्वा कतवेदिका, नागदन्तकं, पुप्फचङ्कोटकापिधानं, तालपण्णवलयादिञ्च सङ्गण्हाति. धम्मरज्जुयाति एत्थ सारत्थदीपनियं “धम्मरज्जु नाम चेतियं वा बोधिं वा पुप्फपवेसनत्थ आवज्जित्वा बद्धरज्जू’ति महागण्ठिपदे, मज्झिमगण्ठिपदे च वुत्तं, तस्मा तथा बद्धाय रज्जुया चेतियस्स च अन्तरे पुप्फानि पवेसेतुं वट्टतीति विञ्ञायति. गण्ठिपदे पन ‘धम्मरज्जुन्ति सिथिलवट्टितं रज्जुं कत्वा बोधिं वा चेतियं वा परिक्खिपित्वा धम्मासने वा लम्बित्वा तत्थ पुप्फानि पवेसेन्ती’ति वुत्तं, तस्मा सिथिलवट्टिताय रज्जुया अन्तरेपि पुप्फानि पवेसेतुं वट्टतीति विञ्ञायति, वीमंसित्वा युत्ततरं गहेतब्बं. उभयत्थापि पनेत्थ नेवत्थि विरोधोति अम्हाकं खन्ती”ति (सारत्थ. टी. 2.431) लिखितं. 476. विज्झन्तस्सपीति पि-सद्देन धम्मासनवितानादीसु पुप्फपूजनत्थं सयं कण्टकहीरादिप्पवेसनं सङ्गण्हाति. “वितानादीसु पुप्फपूजनत्थं कण्टकहीरादिप्पवेसनं न वट्टती’ति इदं अट्ठकथाचरियप्पमाणतो गहेतब्बन्”ति सारत्थदीपनियं वुत्तं. 477. कप्पियवचनं नाम “एवं जान, एवं कते सोभेय्य, यथा एतानि पुप्फानि न विकिरियन्ति, तथा करोही”ति-आदि (पारा. अट्ठ. 2.431) अट्ठकथागतं कप्पियवचनं. वत्थुपूजनेति रतनत्तयपूजने. निमित्तादीसु निमित्तं नाम पुप्फानि च गन्थनवाके च गहेत्वा गन्थितुं जानन्तानं समीपे ठपनं. ओभासो नाम “तुम्हेहि पिळन्धितकुसुमानि कस्मा न विकिरन्ती”ति वुत्ते “गन्थितत्ता”ति चे वदति, ननु पूजनकपुप्फानि गन्थितुं न वट्टतीति-आदिवचनानि. परियायो नाम पण्डितेहि पुप्फानि यथा न विकिरियन्ति, तथा गन्थित्वा पूजेतुं मनापन्ति-आदिवचनं. पकासिता अट्ठकथायं. 478. “कुलानि दूसेति पुप्फेन वा”ति-आदिपाठे (पारा. 437) “वेज्जिकाय वा जङ्घपेसनिकेन वा”ति (पारा. 437) वुत्तं वेज्जकम्मादिं कुलदूसनतो विसुं कत्वा “न केवलं…पे… कुदाचनन्”ति कस्मा वुत्तन्ति? विसुं कातुं न वुत्तं. योजना पनेत्थ एवं वेदितब्बा “न केवलमिदमेव वुत्तप्पकारं पुप्फदानादिकुलदूसनं कुदाचनं अकत्तब्बं, अथ खो वेज्जकम्मादि कुलदूसनम्पि कुदाचनं न कत्तब्बन्”ति. वेज्जकम्मादीति एत्थ आदि-सद्देन वक्खमानपरित्तोदकसुत्तदान-अनामट्ठपिण्डदानदूतेय्यजङ्घपेसनिके सङ्गण्हाति.