निस्सग्गियकथा

551. खोमं कप्पासकोसेय्यं, साणं भङ्गञ्च कम्बलं;
चीवरं छब्बिधं वुत्तं, जातितो पन कप्पियं.
552. दुकूलञ्चेव पत्तुण्णं, चिनं सोमारपट्टकं;
इद्धिजं देवदिन्नञ्च, तस्सेतं अनुलोमिकं.
553. तिचीवरं परिक्खार-चोळञ्च मुखपुञ्छनं;
निसीदनमधिट्ठेय्य, पच्चत्थरणमेव च.
554. एकाहम्पि विना भिक्खु, न वसेय्य तिचीवरं;
न वसेय्य तथाधिट्ठा, चातुमासं निसीदनं.
555. रजित्वा कप्पियं बिन्दुं, दत्वा तत्थ तिचीवरं;
उपपन्नं पमाणेन, अधिट्ठातब्बमेव तं.
556. पच्छिमन्तेन सङ्घाटि, दीघसो मुट्ठिपञ्चका;
मुट्ठित्तिका च तिरियं, उत्तमन्तेन सा पन.
557. सत्थुनो चीवरूनापि, वट्टतीति पकासिता;
इदमेवुत्तरासङ्गे, पमाणं परिदीपितं.
558. मुट्ठिपञ्चकं दीघन्तं, पमाणं तिरियन्ततो;
अड्ढतेय्यं द्विहत्थं वा, सेसे अन्तरवासके.
559. अहताहतकप्पानं, सङ्घाटि दिगुणा मता;
एकपट्टुत्तरासङ्गो, एवमन्तरवासको.
560. उतुद्धटानं पन चीवरानं;
सङ्घाटि भिक्खुस्स चतुग्गुणा वा;
दुवेपि सेसा दिगुणाव वुत्ता;
यथासुखं वट्टति पंसुकूलं.
561. तीणिपि द्वेपि चेकं वा, छिन्दितब्बं पहोति चे;
सब्बेसु अप्पहोन्तेसु, देय्यमन्वाधिकम्पि वा.
562. अच्छिन्नं वा अनादिन्नं, धारेन्तस्स तिचीवरं;
भिक्खुनो दुक्कटं वुत्तं, दुब्भोगेन च सेवतो.
563. कुसिं अड्ढकुसिञ्चापि, मण्डलं अड्ढमण्डलं;
विवट्टं अनुविवट्टं, बाहन्तम्पि च भिक्खुनो.
564. दस्सेत्वाव विधिं सब्बं, पञ्चकादिप्पभेदकं;
छिन्नं समणसारुप्पं, कातब्बं तु तिचीवरं.
565. दानेनच्छिज्जगाहेन, विस्सासग्गहणेन च;
हीनायावत्तनेनापि, सिक्खाय च पहानतो.
566. पच्चुद्धारविनासेहि, लिङ्गस्स परिवत्तना;
सब्बं भिज्जतिधिट्ठानं, छिद्दभावे तिचीवरं.
567. कनिट्ठस्सङ्गुलस्सेव नखपिट्ठिप्पमाणकं;
विनिविद्धं पनच्छिद्द-मधिट्ठानविनासनं.
568. एको तन्तुपि अच्छिन्नो, अधिट्ठानं न भिन्दति;
सेतभावं करोन्तेन, धोतम्पि रजकेन वा.
569. पठमं अग्गळं दत्वा, पच्छा छिन्दति रक्खति;
घटेत्वा कोटियो द्वे वा, पच्छा छिन्दति रक्खति.
570. चतुरट्ठङ्गुला ओरं, एकद्विन्नं तिरीयतो;
तिण्णम्पि दीघतो छिद्दं, भिन्दतेव विदत्थिया.
571. निसीदनस्स दीघेन, भवन्ति द्वे विदत्थियो;
वित्थारेन दियड्ढा च, सुगतस्स विदत्थिया.
572. होन्ति कण्डुप्पटिच्छादि, तिरियं द्वे विदत्थियो;
दीघतोपि चतस्सोव, सुगतस्स विदत्थिया.
573. दीघतो सुगतस्सेव, भवन्ति छ विदत्थियो;
वित्थारेनड्ढतेय्याव, सिया वस्सिकसाटिका.
574. मुनिना तीसु एतेसु, करोन्तस्स तदुत्तरिं;
अधिकच्छेदनं तस्स, पाचित्तियमुदीरितं.
575. मुखपुञ्छनचोळस्स, पच्चत्थरणकस्स वा;
पमाणं अप्पमाणेन, न चेव परिदीपितं.
576. सदसं अदसं सब्बं, पच्चत्थरणचीवरं;
महन्तं खुद्दकं एक-मनेकम्पि च वट्टति.
577. मुखपुञ्छनचोळेकं, द्वेपि वट्टन्ति सब्बथा;
सदसं अदसं वापि, सदसंव निसीदनं.
578. अदसा रजितायेव, वट्टतादिन्नकप्पका;
वुत्ता कण्डुप्पटिच्छादि, तथा वस्सिकसाटिका.
579. गणनं वा पमाणं वा, न परिक्खारचोळके;
पमाणगणनातीति, भणन्ति पकतञ्ञुनो.
580. सुगतट्ठङ्गुलायामं, चतुरङ्गुलवित्थतं;
विकप्पनुपगं होति, पच्छिमं नाम चीवरं.
581. परिस्सावपटं पत्त-पोत्थकत्थविकादिकं;
अधिट्ठेय्य परिक्खार-चोळं पच्छिमचीवरं.
582. बहूनि एकतो कत्वा, अधिट्ठातुम्पि वट्टति;
मातु-आदीनमत्थाय, ठपिते नत्थि दोसता.
583. वस्समासे अधिट्ठेय्य, चतुरो वस्ससाटिकं;
पुन पच्चुद्धरित्वा तं, विकप्पेय्य ततो परं.
584. ताव कण्डुप्पटिच्छादिं, याव रोगो न सम्मति;
अधिट्ठहित्वा ततो उद्धं, उद्धरित्वा विकप्पये.
585. “इमं कण्डुप्पटिच्छादिं, इममन्तरवासकं;
अधिट्ठामी”तिधिट्ठेय्य, सेसेसुपि अयं नयो.
586. “इमं कण्डुप्पटिच्छादिं, एतन्”ति च असम्मुखे;
वत्वा पच्चुद्धरेय्येवं, सेसेसुपि विचक्खणो.
587. आभोगं मनसा कत्वा, कायेन फुसनाकतं;
वचसाधिट्ठितञ्चाति, अधिट्ठानं द्विधा मतं.
588. इति सब्बमिदं वुत्तं, तेचीवरिकभिक्खुनो;
तथा वत्वावधिट्ठेय्य, तं परिक्खारचोळिको.
589. तिचीवरं परिक्खार-चोळं कातुम्पि वट्टति;
एवं चुदोसिते वुत्तो, परिहारो निरत्थको.
590. न, तेचीवरिकस्सेव, वुत्तत्ता तत्थ सत्थुना;
तं परिक्खारचोळस्स, तस्मा सब्बम्पि वट्टति.
591. “अधिट्ठेति विकप्पेति, अनापत्ती”ति एत्थ च;
अधिट्ठातब्बकस्सेव, विकप्पनविधानतो.
592. भिक्खुस्सेवं करोन्तस्स, न दोसो उपलब्भति;
एवञ्च न सिया कस्मा, मुखपुञ्छनकादिकं.
593. मुखपुञ्छनकादीनं, तेसं किच्चविधानतो;
अकिच्चस्सामिकस्सस्स, अधिट्ठानं तु युज्जति.
594. निधानमुखमेतन्ति, महापच्चरियं पन;
वुत्तत्ता च निसेधेतुं, न सक्का विनयञ्ञुना.
595. चीवरं परिपुण्णन्ति, निदानुप्पत्तितोपि च;
निधानमुखमेतन्ति, वेदितब्बं विभाविना.
596. कुसवाकादिचीरानि, कम्बलं केसवालजं;
थुल्लच्चयं धारयतो-लूकपक्खाजिनक्खिपे.
597. Kadalerakadussesu, akkadusse ca potthake;
दुक्कटं तिरिटे वापि, वेठने कञ्चुकेपि च.
598. सब्बनीलकमञ्जेट्ठ-कण्हलोहितपीतके
महानाममहारङ्ग-रत्तेसुपि च दुक्कटं.
599. अच्छिन्नदसके दीघ-फलपुप्फदसेसु च;
अच्छिन्नचीवरस्सेत्थ, नत्थि किञ्चि अकप्पियं.
600. अधिट्ठेति विकप्पेति, विस्सज्जेति विनस्सति;
अन्तोदसाहं विस्सासे, अनापत्ति पकासिता.
601. कथिनं नाम नामेन, समुट्ठानमिदं पन;
अचित्तमक्रियं वुत्तं, तिचित्तञ्च तिवेदनं.

पठमकथिनकथा.

602. गामादीसु पदेसेसु, तिपञ्चसु तिचीवरं;
ठपेत्वा एकरत्तम्पि, सङ्घसम्मुतिया विना.
603. भिक्खुनो पन तेनस्स, विप्पवत्थुं न वट्टति;
होति निस्सग्गियं विप्प-वसतो अरुणुग्गमे.
604. चीवरं निक्खिपित्वान, न्हायन्तस्सेव रत्तियं;
अरुणे उट्ठिते किं नु, कातब्बं तेन भिक्खुना.
605. दुक्कटं मुनिना वुत्तं, निस्सग्गियनिवासने;
तब्भया पन सो भिक्खु, नग्गो गच्छति दुक्कटं.
606. अच्छिन्नचीवरट्ठाने, ठितत्ता पन भिक्खुनो;
न तस्साकप्पियं नाम, चीवरं अत्थि किञ्चिपि.
607. निगासेत्वा गहेत्वा च, गन्त्वा भिक्खुस्स सन्तिकं;
निस्सज्जित्वा पनापत्ति, देसेतब्बाव विञ्ञुना.
608. परस्स निस्सज्जित्वा तं, दुक्कटं परिभुञ्जतो;
पयोगे च पयोगे च, होति पारुपनादिसु.
609. अनापत्ति तमञ्ञस्स, भिक्खुनो परिभुञ्जतो;
अदेन्तस्स च निस्सट्ठं, दुक्कटं परियापुतं.
610. थेरे च दहरे मग्गं, गच्छन्तेसु उभोसुपि;
पत्तचीवरमादाय, ओहीने दहरे पन.
611. असम्पत्ते गरुं तस्मिं, उग्गच्छत्यरुणो यदि;
होति निस्सग्गियं वत्थं, न पस्सम्भति निस्सयो.
612. मुहुत्तं विस्समित्वान, गच्छन्ते दहरे पन;
होति निस्सग्गियं वत्थं, पस्सम्भति च निस्सयो.
613. सुता धम्मकथा यस्मिं, उग्गच्छत्यरुणो यदि;
होति निस्सग्गियं वत्थं, पस्सम्भति च निस्सयो.
614. पच्चुद्धारे अनापत्ति, लद्धसम्मुतिकस्सपि;
अन्तोयेवारुणे तं वा, विस्सज्जेति विनस्सति.
615. पठमेन समानाव, समुट्ठानादयो नया;
अपच्चुद्धरणं एत्थ, अक्रियाति विसेसितं.

दुतियकथिनकथा.

616. अकालचीवरं मास-परमं निक्खिपे सति;
पच्चासाय ततो उद्धं, ठपेतुं न च वट्टति.
617. दसाहातिक्कमोयेव;
पठमे कथिने इध;
मासस्सातिक्कमो वुत्तो;
seso tena samo mato.

ततियकथिनकथा.

618. भिक्खु भिक्खुनिया भुत्तं, वत्थं अञ्ञातिकाय यो;
धोवापेति रजापेति, आकोटापेति चे ततो.
619. तस्स निस्सग्गियापत्ति, पठमेन पकासिता;
तथा सेसेहि च द्वीहि, दीपितं दुक्कटद्वयं.
620. सिक्खमानाय वा हत्थे, धोवनत्थाय देति चे;
सा हुत्वा उपसम्पन्ना, पच्छा धोवति सो नयो.
621. सामणेरनिद्देसेपि, लिङ्गं चे परिवत्तति;
भिक्खुनीसुपसम्पज्ज, धोते निस्सग्गियं सिया.
622. दहरानञ्च भिक्खूनं, हत्थे वत्थे निय्यादिते;
परिवत्तितलिङ्गेसु, तेसुपेस नयो मतो.
623. तथा भिक्खुनिया हत्थे, दिन्ने “धोवा”ति चीवरे;
परिवत्ते तु लिङ्गस्मिं, सचे धोवति वट्टति.
624. “धोवा”ति भिक्खुनी वुत्ता, सचे सब्बं करोति सा;
धोवनप्पच्चयायेव, तस्स निस्सग्गियं सिया.
625. “इमस्मिं चीवरे सब्बं, कत्तब्बं त्वं करोहि”ति;
होति निस्सग्गियञ्चेव, वदतो दुक्कटद्वयं.
626. ѱतिकाञातिसञ्ञिस्स, पच्चत्थरनिसीदनं;
अञ्ञस्स सन्तकं वापि, धोवापेन्तस्स दुक्कटं.
627. एकतो-उपसम्पन्ना, भिक्खुनीनं वसेन या;
ताय धोवापने वापि, होति आपत्ति दुक्कटं.
628. अवुत्ता परिभुत्तं वा, अञ्ञं वा यदि धोवति;
न दोसो, सञ्चरित्तेन, समुट्ठानादयो समा.

पुराणचीवरधोवापनकथा.

629. विकप्पनुपगं किञ्चि, पच्छिमं पन चीवरं;
गण्हतो होति आपत्ति, ठपेत्वा पारिवत्तकं.