630. पयोगे गहणत्थाय, दुक्कटं परियापुतं;
तस्स निस्सग्गियापत्ति, गहणेन पकासिता.
631. सचे अनुपसम्पन्न-हत्थे पेसेति चीवरं;
अञ्ञत्र पारिवत्तापि, गहेतुं पन वट्टति.
632. ѱतिकायपि अञ्ञाति-सञ्ञिस्स विमतिस्स वा;
एकतो-उपसम्पन्न-हत्था गण्हाति दुक्कटं.
633. “दस्सामी”ति च आभोगं, कत्वा वा पारिवत्तकं;
तावकालिकविस्सास-ग्गाहे दोसो न विज्जति.
634. अञ्ञं पन परिक्खारं, न दोसो होति गण्हतो;
सञ्चरित्तसमुट्ठानं, इदं वुत्तं क्रियाक्रियं.

चीवरपटिग्गहणकथा.

635. चीवरं विञ्ञापेन्तस्स, अञ्ञातकाप्पवारितं;
होति निस्सग्गियापत्ति, अञ्ञत्र समया पन.
636. तिकपाचित्तियं वुत्तं, तथेव द्विकदुक्कटं;
ञातकेञातिसञ्ञिस्स, तत्थ वेमतिकस्स च.
637. समये विञ्ञापेन्तस्स, ञातके वा पवारिते;
अञ्ञस्सत्थाय वा तस्स, ञातके वा पवारिते.
638. अनापत्तीति ञातब्बं, तथा उम्मत्तकादिनो;
समुट्ठानादयो सब्बे, सञ्चरित्तसमा मता.

अञ्ञातकविञ्ञत्तिकथा.

639. अप्पवारितमञ्ञातिं चीवरं तु तदुत्तरिं;
होति निस्सग्गियापत्ति, विञ्ञापेन्तस्स भिक्खुनो.
640. यस्स तीणिपि नट्ठानि, द्वे वा एकम्पि वा पन;
द्वे वा एकम्पि वा तेन, सादितब्बं न किञ्चिपि.
641. सेसकं आहरन्तस्स, दिन्ने नच्छिन्नकारणा;
सन्तके ञातकादीनं, अत्तनोपि धनेन वा.
642. अनापत्तीति ञातब्बं, तथा उम्मत्तकादिनो;
समुट्ठानादयो सब्बे, सञ्चरित्तसमा मता.

ततुत्तरिकथा.

643. कल्याणकम्यताहेतु आपज्जति विकप्पनं;
चीवरे पन यो तस्स, लाभा निस्सग्गियं भवे.
644. महग्घं दातुकामम्हि, अप्पग्घं विञ्ञापेति यो;
सन्तके ञातकादीनं, अनापत्ति पकासिता.
645. ѱतकेञ्ञातिसञ्ञिस्स, दुक्कटं विमतिस्स च;
सञ्चरित्तसमा वुत्ता, समुट्ठानादयो नया.

पठमोपक्खटकथा.

646. दुतियोपक्खटे यस्मा, वत्तब्बं नत्थि किञ्चिपि;
तस्मा अनन्तरेनस्स, सदिसोव विनिच्छयो.

दुतियोपक्खटकथा.

647. रञ्ञा वा राजभोग्गेन, भिक्खुमुद्दिस्समाभतं;
अकप्पियं सुवण्णादिं, गहेतुं न च वट्टति.
648. रजतं जातरूपं वा, अत्तनो वा परस्स वा;
अत्थाय गण्हितुं किञ्चि, दीयमानं न वट्टति.
649. अञ्ञस्सत्थाय निद्दिट्ठं, भिक्खुनो पटिग्गण्हतो;
दुक्कटं तस्स होतीति, महापच्चरियं पन.
650. नेत्वा अकप्पियं भण्डं, इत्थं koci sace vade;
“इदं सङ्घस्स दम्मीति, पुग्गलस्स गणस्स वा.
651. आरामं वा विहारं वा, चेतियं वा करोहि”ति;
न च वट्टति तं वत्थुं, सब्बेसं सम्पटिच्छितुं.
652. अनामसित्वा सङ्घं वा, गणं वा पुग्गलम्पि वा;
“चेतियस्स विहारस्स, देमा”तिपि वदन्ति चे.
653. तं हिरञ्ञं सुवण्णं वा, निसेधेतुं न वट्टति;
आरामिकानं वत्तब्बं, “वदन्तेवमिमे”ति च.
654. रजतं जातरूपं वा, सङ्घस्स पटिग्गण्हतो;
होति निस्सग्गियापत्ति, परिभोगे च दुक्कटं.
655. तळाकस्स च खेत्तत्ता, सस्सुप्पत्तिनिदानतो;
गहणं परिभोगो वा, न च वट्टति भिक्खुनो.
656. “चत्तारो पच्चये सङ्घो, गणो वा परिभुञ्जतु”;
इच्चेवं पन वत्वा चे, देति सब्बम्पि वट्टति.
657. कारापेति च केदारे, छिन्दापेत्वा वनं पन;
केदारेसु पुराणेसु, अतिरेकम्पि गण्हति.
658. अपरिच्छिन्नभागस्मिं, नवसस्सेपि “एत्तकं;
भागं देथा”ति वत्वा चे, उट्ठापेति कहापणे.
659. वत्वा अकप्पियं वाचं, “कसथ वपथा”ति च;
उप्पादितञ्च सब्बेसं, होति सब्बमकप्पियं.
660. “एत्तको नाम भागोति, एत्तिकाय च भूमिया”;
पतिट्ठापेति यो भूमिं, अवत्वा कसथादिकं.
661. सयमेव पमाणस्स, जाननत्थं तु भूमिया;
रज्जुया वापि दण्डेन, खेत्तं मिनाति यो पन.
662. खले वा रक्खति ठत्वा, खलतोपि ततो पुन;
नीहरापेति वा वीही, तस्सेवेतमकप्पियं.
663. “एत्तकेहि च वीहीहि, इदं आहरथा”ति च;
आहरन्ति सचे वुत्ता, तस्सेवेतमकप्पियं.
664. “एत्तकेन हिरञ्ञेन, इदमाहरथा”ति च;
आहरन्ति च यं वुत्ता, सब्बेसं तमकप्पियं.
665. पेसकारकदासं वा, अञ्ञं वा रजकादिसु;
आरामिकानं नामेन, देन्ते वट्टति गण्हितुं.
666. “गावो देमा”ति वुत्तेपि, गहेतुं न च वट्टति;
पञ्चगोरसभोगत्थं, वुत्ते देमाति वट्टति.
667. अजिकादीसु एसेव, नयो ञेय्यो विभाविना;
कप्पियेन च वाक्येन, सब्बं वट्टति गण्हितुं.
668. हत्थिं वा महिसं अस्सं, गोणं कुक्कुटसूकरं;
देन्तेसु च मनुस्सेसु, न च वट्टति गण्हितुं.
669. पटिसिद्धेपि सङ्घस्स, दत्वा गच्छति चे पन;
मूलं दत्वा च सङ्घस्स, केचि गण्हन्ति वट्टति.
670. “खेत्तं वत्थुं तळाकं वा, देम गो-अजिकादिकं;
विहारस्सा”ति वुत्तेपि, निसेधेतुं न वट्टति.
671. तिक्खत्तुं चोदना वुत्ता, छक्खत्तुं ठानमब्रवि;
यदि चोदेतियेव छ, चोदना दिगुणा ठिति.
672. अनापत्ति अचोदेत्वा, लद्धे उम्मत्तकादिनो;
समुट्ठानादयो सब्बे, सञ्चरित्तसमा मता.

राजसिक्खापदकथा.

चीवरवग्गो पठमो.

673. एकेनापि च मिस्सेत्वा, सन्थतं कोसियंसुना;
होति निस्सग्गियापत्ति, कारापेन्तस्स भिक्खुनो.
674. परत्थाय करोन्तस्स, कारापेन्तस्स सन्थतं;
अञ्ञेन च कतं लद्धा, सेवमानस्स दुक्कटं.
675. अनापत्ति वितानं वा, भूमत्थरणमेव वा;
भिसि बिब्बोहनं वापि, करोन्तस्सादिकम्मिनो.

कोसियकथा.

676. काळकेळकलोमानं, सुद्धानं सन्थतं सचे;
करेय्यापत्ति होतिस्स, सेसं तु पठमूपमं.

सुद्धकाळककथा.

677. अनापत्ति तुलं वापि, बहुं वा सब्बमेव वा;
करोन्तस्स गहेत्वान, ओदातं कपिलम्पि वा.
678. अनुक्कमेन एतानि, सन्थतानि च तीणिपि;
निस्सज्जित्वापि लद्धानि, सेवमानस्स दुक्कटं.
679. समुट्ठानादयो सब्बे, सञ्चरित्तसमा मता;
इमेसं पन तिण्णम्पि, ततियं तु क्रियाक्रियं.

द्वेभागकथा.

680. छन्नं ओरेन वस्सानं, करोन्तस्स च सन्थतं;
होति निस्सग्गियापत्ति, ठपेत्वा भिक्खुसम्मुतिं.
681. अनापत्ति परत्थाय, कारापेति करोति वा;
कतं वा पन अञ्ञेन, लभित्वा परिभुञ्जतो.
682. छब्बस्सानि करोन्तस्स, तदुद्धम्पि च सन्थतं;
विताने साणिपाकारे, निस्सज्जित्वा कतेपि च.

छब्बस्सकथा.

683. अनापत्ति अनादाय, असन्ते सन्थते पन;
अञ्ञस्सत्थाय कारेतुं, कतञ्च परिभुञ्जितुं.
684. अनादानवसेनस्स, सुगतस्स विदत्थिया;
करणेन च सत्थारा, वुत्तमेतं क्रियाक्रियं.
685. समुट्ठानादयो सब्बे, सञ्चरित्तसमा मता;
अनन्तरस्सिमस्सापि, विसेसो नुपलब्भति.

निसीदनसन्थतकथा.

686. गच्छन्ते पन याने वा, हत्थि-अस्सादिकेसु वा;
ठपेति यदि लोमानि, सामिकस्स अजानतो.
687. तियोजनमतीतेसु, तेसु आपत्ति भिक्खुनो;
अगच्छन्तेसु तेस्वेव, ठपितेसुप्ययं नयो.
688. याने पन अगच्छन्ते, अस्से वा हत्थिपिट्ठियं;
ठपेत्वा अभिरूहित्वा, सचे सारेति वट्टति.
689. न वट्टतीति निद्दिट्ठं, कुरुन्दट्ठकथाय हि;
तं पनञ्ञं हरापेति, वचनेन विरुज्झति.
690. कण्णच्छिद्देसु लोमानि, पक्खिपित्वापि गच्छतो;
होतियेव किरापत्ति, लोमानं गणनावसा.
691. सुत्तकेन च बन्धित्वा, ठपितं पन वट्टति;
वेणिं कत्वा हरन्तस्स, आपत्ति परिदीपिता.
692. सुङ्कघातं अनुप्पत्वा, चोरादीहि उपद्दुतो;
यो चञ्ञविहितो वापि, आपत्ति यदि गच्छति.
693. तियोजनं हरन्तस्स, ऊनकं वा तियोजनं;
तथा पच्चाहरन्तस्स, तानियेव तियोजनं.
694. निवासत्थाय वा गन्त्वा, हरन्तस्स ततो परं;
अच्छिन्नं वापि निस्सट्ठं, लभित्वा हरतोपि च.
695. हरापेन्तस्स अञ्ञेन, हरतो कतभण्डकं;
तथा उम्मत्तकादीनं, अनापत्ति पकासिता.
696. इदं पन समुट्ठानं, कायतो कायचित्ततो;
अचित्तं कायकम्मञ्च, तिचित्तञ्च तिवेदनं.

एळकलोमकथा.

697. समुट्ठानादिना सद्धिं, लोमधोवापनम्पि च;
चीवरस्स पुराणस्स, धोवापनसमं मतं.

एळकलोमधोवापनकथा.

698. गण्हेय्य वा गण्हापेय्य, रजतं जातरूपकं;
निस्सज्जित्वा पनापत्ति, देसेतब्बाव भिक्खुना.
699. रजतं जातरूपञ्च, उभिन्नं मासकोपि च;
एतं चतुब्बिधं वत्थु, होति निस्सग्गियावहं.
700. मुत्ता मणि सिला सङ्खो, पवाळं लोहितङ्कको;
मसारगल्लं धञ्ञानि, सत्त गोमहिसादिकं.
701. खेत्तं वत्थुं तळाकञ्च, दासिदासादिकं पन;
दुक्कटस्सेव वत्थूनि, दीपितानि महेसिना.
702. मुग्गमासादिकं सब्बं, सप्पि-आदीनि तण्डुला;
सुत्तं वत्थं हलं फालं, कप्पियं एवमादिकं.
703. तत्थत्तनो पनत्थाय, वत्थुं निस्सग्गियस्स हि;
सम्पटिच्छति यो भिक्खु, तस्स निस्सग्गियं सिया.
704. सङ्घादीनं तमत्थाय, गण्हतो दुक्कटं तथा;
दुक्कटस्स च वत्थुम्पि, सब्बत्थाय च दुक्कटं.
705. सचे कहापणादीनं, सहस्सं पटिगण्हति;
वत्थूनं गणनायस्स, आपत्तिगणना सिया.
706. तथा सिथिलबद्धेसु, थविकादीसु रूपतो;
आपत्तिगणना वुत्ता, महापच्चरियं पन.