सब्बपंसुकूलादिकथा

29. सब्बपंसुकूलादिकथायं पंसु विय कुच्छितभावेन उलति पवत्ततीति पंसुकूलं,सब्बं तं एतस्साति सब्बपंसुकूलिको, पत्तचीवरादिकं सब्बं समणपरिक्खारंपंसुकूलंयेव कत्वा धारणसीलोति अत्थो. समणपरिक्खारेसु कतमं पंसुकूलंकत्वा धारेतुं वट्टतीति पुच्छं सन्धायाह “एत्थ पन चीवरञ्च मञ्चपीठञ्च पंसुकूलंवट्टती”ति. तत्थ च चीवरं विनयवसेन च धुतङ्गसमादानवसेन च वट्टति, मञ्चपीठं विनयवसेनेव.कतमं पंसुकूलं न वट्टतीति आह “अज्झोहरणीयं पन दिन्नमेव गहेतब्बन्”ति, naadinna½, तस्मा पंसुकूलं न वट्टतीति अधिप्पायो. एत्थ च “अज्झोहरणीयन्”तिवचनेन पिण्डपातगिलानपच्चयभेसज्जप-अक्खारवसेन उभोपि पच्चये दस्सेति.