पत्तकथा

28. पत्तकथायं “भूमि-आधारकेति वलयाधारके. दारु-आधारकदण्डाधारकेसूतिएकदारुना कत-आधारके, बहूहि दण्डकेहि कत-आधारके वाति अत्थो ईहि दण्डेहि कतो पन न वट्टति. भूमियं पन निक्कुज्जित्वा एकमेव ठपेतब्बन्तिएत्थ ‘द्वे ठपेन्तेन उपरि ठपितपत्तं एकेन पस्सेन भूमियं फुसापेत्वा ठपेतुंवट्टती’ति वदन्ति. आलिन्दकमिड्ढिकादीनन्ति पमुखमिड्ढिकादीनं. परिवत्तेत्वातत्थेव पतिट्ठातीति एत्थ ‘परिवत्तेत्वा ततियवारे तत्थेव मिड्ढिया पतिट्ठाती’ति गण्ठिपदेसुवुत्तं. परिभण्डन्तेति एत्थ परिभण्डं नाम गेहस्स बहिकुट्टपादस्स थिरभावत्थंकता तनुकमिड्ढिका वुच्चति. तनुकमिड्ढिकायाति खुद्दकमिड्ढिकाय. मिड्ढन्तेपिआधारके ठपेतुं वट्टति. ‘अनुजानामि, भिक्खवे, आधारकन्’ति हि वचनतो मिड्ढादीसुयत्थ कत्थचि आधारकं ठपेत्वा तत्थ पत्तं ठपेतुं वट्टति आधारके ठपनोकासस्स अनियमितत्तातिवदन्ति. ‘पत्तमाळो नाम वट्टेत्वा पत्तानं अगमनत्थं वट्टं वा चतुरस्सं वाइट्ठकादीहि परिक्खिपित्वा कतो’ति गण्ठिपदेसु वुत्तं. घटिकन्ति उपरि योजितंअग्गळं. तावकालिकं परिभुञ्जितुं वट्टतीति सकिदेव गहेत्वा तेन आमिसंपरिभुञ्जित्वा छड्डेतुं वट्टतीति अधिप्पायो. घटिकटाहेति भाजनकपाले. पाळियंअभुं मेति एत्थ भवतीति भू, वड्ढि. न भूति अभू, अवड्ढि. भयवसेन पन साइत्थी ‘अभुन्’ति आह, विनासो मय्हन्ति अत्थो. छवसीसस्स पत्तन्ति छवसीसमयंपत्तं. पकतिविकारसम्बन्धे चेतं सामिवचनं. अभेदेपि वा तदुपचारवसेनेवायंवोहारो ‘सिलापुत्तकस्स सरीरन्’ति-आदीसु विय. चब्बेत्वाति खादित्वा. एकंउदकगण्डुसं गहेत्वाति वामहत्थेनेव पत्तं उक्खिपित्वा मुखेन गण्डुसं गहेत्वा.उच्छिट्ठहत्थेनाति सामिसेन हत्थेन. एत्तावताति एकगण्डुसं गहणमत्तेन. लुञ्चित्वातिततो मंसं उद्धरित्वा. एतेसु सब्बेसु पण्णत्तिं जानातु वा, मा वा, आपत्तियेवा”तिसारत्थदीपनियं (सारत्थ. टी. चूळवग्ग 3.253-255) वुत्तं.
विमतिविनोदनियं (वि. वि. टी. चूळवग्ग 2.252) पन “गिहिविकटानीतिगिहिसन्तकानि. पाळियं न अच्छुपियन्तीति न फुस्सितानि होन्ति. R³pak±kiºº±niitthir³p±di-आकिण्णानि. भूमि-आधारकेति दन्तादीहि कते वलयाधारके.एतस्स वलयाधारकस्स अनुच्छविताय ठपिता पत्ता न परिवत्तन्तीति ‘तयो पत्ते ठपेतुंवट्टती’ति वुत्तं. अनुच्चतञ्हि सन्धाय अयं ‘भूमि-आधारको’ति वुत्तो. दारु-आधारकदण्डाधारकेसूतिएकदारुना कत-आधारके च बहूहि दण्डकेहि कत-आधारके च, एते च उच्चतराहोन्ति पत्तेहि सह पतनसभावा, तेन ‘सुसज्जितेसू’ति वुत्तं. भमकोटिसदिसेनातियत्थ धमकरणादिं पवेसेत्वा लिखन्ति, तस्स भमकस्स कोटिया सदिसो. तादिसस्स दारु-±dh±rakassaavitthiººat±ya ठपितोपि पत्तो पततीति ‘अनोकासो’ति वुत्तो. आलिन्दकमिड्ढिकादीनन्तिपमुखमिड्ढिकादीनं, उच्चवत्थुकानन्ति अत्थो. बाहिरपस्सेति पासादादीनं बहिकुट्टे.तनुकमिड्ढिकायाति वेदिकाय. सब्बत्थ पन हत्थप्पमाणतो अब्भन्तरे ठपेतुं वट्टति,आधारके पन ततो बहिपि वट्टति. अञ्ञेन पन भण्डकेनाति अञ्ञेन भारभण्डेन भण्डकेन.‘बन्धित्वा ओलम्बितुन्’ति च वुत्तत्ता पत्तत्थविकाय अंसबद्धको यथा लग्गितट्ठानतोन परिगळति, तथा सब्बथापि बन्धित्वा ठपेतुं वट्टति. बन्धित्वापि उपरि ठपेतुंन वट्टतीति ‘उपरि निसीदन्ता ओत्थरित्वा भिन्दन्ती’ति वुत्तं. तत्थ ठपेतुं वट्टतीतिनिसीदनसङ्काभावतो वुत्तं. बन्धित्वा वाति बन्धित्वा ठपितछत्ते वा. यो कोचीतिभत्तपूरोपि तुच्छपत्तोपि. परिहरितुन्ति दिवसे दिवसे पिण्डाय चरणत्थाय ठपेतुं.पत्तं अलभन्तेन पन एकदिवसं पिण्डाय चरित्वा भुञ्जित्वा छड्डेतुं वट्टति. पण्णपुटादीसुपिएसेव नयो. छवसीसस्स पत्तोति छवसीसमयो पत्तो, पकतिविकारसम्बन्धेचेतं सामिवचनं. चब्बेत्वाति निट्ठुभित्वा. ‘पटिग्गहं कत्वा’ति वुत्तत्ता उच्छिट्ठहत्थेनौदकं गहेत्वा पत्तं परिप्फोसित्वा धोवनघंसनवसेन हत्थं धोवितुं वट्टति. एत्तकेनहि पत्तं पटिग्गहं कत्वा हत्थो धोवितो नाम न होति. एकं उदकगण्डुसं गहेत्वातिपत्तं अफुसित्वा तत्थ उदकमेव उच्छिट्ठहत्थेन उक्खिपित्वा गण्डुसं कत्वा, वामहत्थेनेववा पत्तं उक्खिपित्वा मुखेन गण्डुसं गहेतुम्पि वट्टति. बहि उदकेन विक्खालेत्वातिद्वीसु अङ्गुलीसु आमिसमत्तं विक्खालेत्वा बहि गहेतुम्पि वट्टति. पटिखादितुकामोतिएत्थ सयं न खादितुकामोपि अञ्ञेसं खादनारहं ठपेतुं लभति. तत्थेव कत्वातिपत्तेयेव यथाठपितट्ठानतो अनुद्धरित्वा. लुञ्चित्वाति ततो मंसमेव निरवसेसं उप्पट्टेत्वा”तिवुत्तं.
वजिरबुद्धिटीकायं (वजिर. टी. चूळवग्ग 254) पन “आलिन्दकमिड्ढिकादीनन्तिपमुखमिड्ढिकादीनं. परिवत्तेत्वा तत्थेवाति एत्थ ‘परिवत्तेत्वा ततियवारे तत्थेवमिड्ढिकाय पतिट्ठाती’ति लिखितं. परिभण्डं नाम गेहस्स बहिकुट्टपादस्स थिरभावत्थंकता तनुकमिड्ढिका वुच्चति, एत्थ ‘परिवत्तेत्वा पत्तो भिज्जतीति अधिकरणभेदासङ्कार-अभावेठाने ठपेतुं वट्टती’ति लिखितं. पत्तमाळो वत्तेत्वा पत्तानं अपतनत्थं वट्टं वाचतुरस्सं वा इट्ठकादीहि परिक्खिपित्वा माळकच्छन्नेन कतो. ‘पत्तमण्डलिका पत्तपच्छिकाकालपण्णादीहि कता’ति च लिखितं. मिड्ढन्ते आधारके ठपेतुं वट्टति पत्तसन्धारणत्थंवुत्तत्ता. मञ्चे आधारकेपि न वट्टति निसीदनपच्चया वारितत्ता. आसन्नभूमिकत्ताओलम्बेतुं वट्टति. ‘अंसकूटे लग्गेत्वाति (चूळव. अट्ठ. 254) वचनतो अग्गहत्थेलग्गेत्वा अङ्के ठपेतुं न वट्टती’ति केचि वदन्ति, न सुन्दरं. नकेवलं यस्स पत्तोति-आदि यदि हत्थेन गहितपत्ते भेदसञ्ञा, पगेव अञ्ञेन सरीरावयवेनातिकत्वा वुत्तं. पाळियं पन पचुरवोहारवसेन वुत्तं. घटिकपालमयं घटिकटाहं.छवसीसस्स पत्तन्ति ‘सिलापुत्तकस्स सरीरं, खीरस्स धारा’ति-आदिवोहारवसेन वुत्तं,मञ्चे निसीदितुं आगतोति अत्थो. पिसाचिल्लिकाति पिसाचदारकातिपि वदन्ति.दिन्नकमेव पटिग्गहितमेव. चब्बेत्वाति खादित्वा. अट्ठीनि च कण्टकानि caaµµhikaºµak±ni. एतेसु सब्बेसु पण्णत्तिं जानातु वा, मा वा, आपत्तियेवातिलिखितन्”ति वुत्तं.