6. थेय्यसत्थसिक्खापदवण्णना
409. छट्ठे थेय्यसत्थभावो, ञत्वा संविधानं, अविसङ्केतेन गमनन्ति तीणि अङ्गानि.
थेय्यसत्थसिक्खापदवण्णना निट्ठिता.
412. सत्तमं वुत्तनयमेव.
8. अरिट्ठसिक्खापदवण्णना
417. अट्ठमे अन्तरायन्ति अन्तरा वेमज्झे एति आगच्छतीति अन्तरायो,दिट्ठधम्मिकादि-अनत्थो. आनन्तरियधम्माति अनन्तरे भवे फलनिब्बत्तने नियुत्ताचेतनादिधम्माति अत्थो. न सग्गस्साति इदं भिक्खुनिदूसनकम्मस्स आनन्तरियत्ताभावतोवुत्तं. अरियसाविकासु, पन कल्याणपुथुज्जनभूताय च बलक्कारेन दूसेन्तस्सआनन्तरियस-असमेव. मोक्खन्तरायिकता पन लोलायपि पकतत्तभिक्खुनिया दूसकस्सतस्मिं अत्तभावे मग्गुप्पत्तिया अभावतो वुत्ता.तस्मिं अत्तभावे अनिवत्तनका अहेतुक-अकिरियनत्थिकदिट्ठियोव नियतमिच्छादिट्ठिधम्मा.पण्डकादीनं गहणं निदस्सनमत्तं. सब्बापि दुहेतुकाहेतुकपटिसन्धियो विपाकन्तरायिकावदुहेतुकानम्पि मग्गानुप्पत्तितो.अयन्ति अरिट्ठो. रसेन रसन्ति अनवज्जेन पच्चयपरिभुञ्जनरसेन पञ्चकामगुणप-अभोगरसंसमानेत्वा. उपनेन्तो वियाति घटेन्तो विय, सो एव वा पाठो.अट्ठिकङ्कलूपमाति एत्थ अट्ठि एव निम्मंसताय कङ्कलन्ति च वुच्चति. पलिभञ्जनट्ठेनातिअवस्सं पतनट्ठेन. अधिकुट्टनट्ठेनाति अति विय कुट्टनट्ठेन. पाळियं तथाहंभगवता
पे
नालं अन्तरायायाति इदं वत्थु-अनुरूपतो वुत्तं. एवं पन अग्गहेत्वाअञ्ञेनपि आकारेन यं किञ्चि भगवता वुत्तं विपरीततो गहेत्वा परेहि वुत्तेपिअमुञ्चित्वा वोहरन्तस्सापि वुत्तनयानुसारेन तदनुगुणं समनुभासनकम्मवाचं योजेत्वाआपत्तिया आरोपेतुं, आपत्तिया अदस्सनादीसु तीसु यं किञ्चि अभिरुचितं निमित्तंकत्वा उक्खेपनीयकम्मं कातुञ्च लब्भति. समनुभासनं अकत्वापि मायस्मा एवंअवचाति भिक्खूहि वुत्तमत्ते लद्धिया अप्पटिनिस्सज्जनपच्चयाय दुक्कटापत्तियापि उक्खेपनीयकम्मंकातुम्पि वट्टतेवाति दट्ठब्बं. धम्मकम्मता, समनुभासनाय अप्पटिनिस्सज्जनन्ति द्वेअङ्गानि.
अरिट्ठसिक्खापदवण्णना निट्ठिता.