5. ञ्नवीसतिवस्ससिक्खापदवण्णना

402. पञ्चमे रूपसिप्पन्ति हेरञ्ञिकसिप्पं. गब्भे सयितकालेन सद्धिं वीसतिमंवस्सं परिपुण्णमस्साति गब्भवीसो.
404. निक्खमनीयपुण्णमासीति सावणमासस्स पुण्णमिया आसाळ्हीपुण्णमियाअनन्तरपुण्णमी. पाटिपददिवसेति पच्छिमिकाय वस्सूपनायिकाय. द्वादस मासेमातु कुच्छिस्मिं वसित्वा महापवारणाय जातं उपसम्पादेन्तीति अत्थो. “तिंस रत्तिन्दिवोमासो, द्वादसमासिको संवच्छरो”ति (a. नि. 3.71; 8.43; विभ. 1023) वचनतो“चत्तारो मासा परिहायन्ती”ति वुत्तं. वस्सं उक्कड्ढन्तीति वस्सं उद्धंकड्ढन्ति, “एकमासं अधिकमासो”ति छड्डेत्वा वस्सं उपगच्छन्तीति अत्थो. तस्माततियो ततियो संवच्छरो तेरसमासिको होति. ते द्वे मासे गहेत्वाति निक्खमनीयपुण्णमासतोयाव जातदिवसभूता महापवारणा. ताव ये द्वे मासा अनागता, तेसं अत्थाय अधिकमासतोलद्धे द्वे मासे गहेत्वा. तेनाह “यो पवारेत्वा वीसतिवस्सो भविस्सती”ति-आदि.“निक्कङ्खा हुत्वा”ति इदं अट्ठारसन्नं वस्सानं एक-अधिकमासे गहेत्वा ततोवीसतिया वस्सेसुपि चातुद्दसी-अत्थाय चतुन्नं मासानं परिहापनेन सब्बदा परिपुण्णवीसतिवस्सतंसन्धाय वुत्तं. पवारेत्वा वीसतिवस्सो भविस्सतीति महापवारणादिवसे अतिक्कन्तेगब्भवस्सेन सह वीसतिवस्सो भविस्सतीति अत्थो. तस्माति यस्मा गब्भमासापि गणनूपगाहोन्ति, तस्मा. एकवीसतिवस्सोति जातिया वीसतिवस्सं सन्धाय वुत्तं.
406. अञ्ञं उपसम्पादेतीति उपज्झायो, आचरियो वा हुत्वा उपसम्पादेति. सोपीतिउपसम्पादेन्तोपि अनुपसम्पन्नो. ञ्नवीसतिवस्सता, तं ञत्वा उपज्झायेन हुत्वा उपसम्पादनन्तिद्वे अङ्गानि.

ञ्नवीसतिवस्ससिक्खापदवण्णना निट्ठिता.