6. चारित्तसिक्खापदवण्णना

298. छट्ठे “परियेसित्वा आरोचनकिच्चं नाम नत्थी”ति वुत्तत्तायो अपरियेसितब्बो उपसङ्कमितुं युत्तट्ठाने दिस्सति, सो सचेपि पकतिवचनस्स सवनूपचारंअतिक्कम्म ठितो उपगन्त्वा आपुच्छितब्बो. तेनाह “अपि च…पे… यं पस्सति,सो आपुच्छितब्बो”ति-आदि.
302. अनापत्तिवारे चेत्थ अन्तरारामादीनञ्ञेव वुत्तत्ता विहारतो गामवीथिं अनुञ्ञातकारणंविना अतिक्कमन्तस्सापि आपत्ति होति, न पन घरूपचारं अतिक्कमन्तस्सेव.
यं पन पाळियं “अञ्ञस्स घरूपचारं ओक्कमन्तस्स…पे… पठमं पादं उम्मारं अतिक्कामेती”ति-आदिवुत्तं. तं गामे पविट्ठं सन्धाय वुत्तं, तथापि अञ्ञस्स घरूपचारं अनोक्कमित्वावीथिमज्झेनेव गन्त्वा इच्छितिच्छितघरद्वाराभिमुखे ठत्वा मनुस्से ओलोकेत्वा गच्छन्तस्सापिपाचित्तियमेव. तत्थ केचि “वीथियं अतिक्कमन्तस्स घरूपचारगणनाय आपत्तियो”तिवदन्ति. अञ्ञे पन “यानि कुलानि उद्दिस्स गतो, तेसं गणनाया”ति. पञ्चन्नं भोजनानंअञ्ञतरेन निमन्तनसादियनं, सन्तं भिक्खुं अनापुच्छना, भत्तियघरतो अञ्ञघरूपसङ्कमनं,मज्झन्हिकानतिक्कमो, समयापदानं अभावोति इमानेत्थ पञ्च अङ्गानि.

चारित्तसिक्खापदवण्णना निट्ठिता.