3. सभोजनसिक्खापदवण्णना

281. ततिये पाळियं खुद्दके घरेति एत्थ खुद्दकं घरं नाम पञ्चहत्थतो ऊनकवित्थारंअधिप्पेतं. तत्थ च पिट्ठसङ्घाटतो हत्थपासे अविजहितेपि पिट्ठिवंसातिक्कमो होतीतिआह “पिट्ठिवंसं अतिक्कमित्वा”ति. यथा तथा वा कतस्साति पिट्ठिवंसं आरोपेत्वावा अनारोपेत्वा वा कतस्स.
283. पाळियं वीतरागाति अपरियुट्ठितरागानं, अनागामीनञ्च सङ्गहो. सचित्तकन्तिअनुपविसित्वा निसीदनचित्तेन सचित्तकं. परियुट्ठितरागजायम्पतिकानं सन्निहितता,सयनिघरता, दुतियस्स भिक्खुनो अभावो, अनुपखज्ज निसीदनन्ति इमानेत्थ चत्तारिअङ्गानि.

सभोजनसिक्खापदवण्णना निट्ठिता.

284-289. चतुत्थपञ्चमानि वुत्तत्थानि.