2. ञ्नपञ्चबन्धनसिक्खापदवण्णना

दुतिये ऊनानि पञ्च बन्धनानि अस्साति ऊनपञ्चबन्धनो, नास्स पञ्च बन्धनानि पूरेन्तीति अत्थो, तेन ऊनपञ्चबन्धनेन, इत्थम्भूतस्स लक्खणे करणवचनं. तत्थ यस्मा अबन्धनस्सापि पञ्च बन्धनानि न पूरेन्ति सब्बसो नत्थिताय, तेनस्स पदभाजने “ऊनपञ्चबन्धनो नाम पत्तो अबन्धनो वा एकबन्धनो वा”ति-आदि (पारा. 613) वुत्तं. “ञ्नपञ्चबन्धनेना”ति च वुत्तत्ता यस्स पञ्चबन्धनो पत्तो होति पञ्चबन्धनोकासो वा, तस्स सो अपत्तो, तस्मा अञ्ञं विञ्ञापेतुं वट्टति. यस्मिं पन पत्ते मुखवट्टितो हेट्ठा भट्ठा द्वङ्गुलप्पमाणा एकापि राजि होति, तं तस्सा राजिया हेट्ठिमपरियन्ते पत्तवेधकेन विज्झित्वा पचित्वा सुत्तरज्जुकमकचिरज्जुकादीहि वा तिपुसुत्तकेन वा बन्धित्वा तं बन्धनं आमिसस्स अलग्गनत्थं तिपुपट्टकेन वा केनचि बद्धसिलेसादिना वा पटिच्छादेतब्बं, सो च पत्तो अधिट्ठहित्वा परिभुञ्जितब्बो, सुखुमं वा छिद्दं कत्वा बन्धितब्बो, फाणितं झापेत्वा पासाणचुण्णेन बन्धितुम्पि वट्टति. यस्स पन द्वे राजियो वा एकायेव वा चतुरङ्गुला, तस्स द्वे बन्धनानि दातब्बानि. यस्स तिस्सो वा एकायेव वा छळङ्गुला, तस्स तीणि. यस्स चतस्सो वा एकायेव वा अट्ठङ्गुला, तस्स चत्तारि. यस्स पञ्च वा एकायेव वा दसङ्गुला, सो बद्धोपि अबद्धोपि अपत्तोयेव, अञ्ञो विञ्ञापेतब्बो, एस ताव मत्तिकापत्ते विनिच्छयो.
अयोपत्ते पन सचेपि पञ्च वा अतिरेकानि वा छिद्दानि होन्ति, तानि चे अयचुण्णेन वा आणिया वा लोहमण्डलेन वा बद्धानि मट्ठानि होन्ति, स्वेव परिभुञ्जितब्बो, अञ्ञो न विञ्ञापेतब्बो. अथ पन एकम्पि छिद्दं महन्तं होति, लोहमण्डलेन बद्धम्पि मट्ठं न होति, पत्ते आमिसं लग्गति, अकप्पियो होति अयं पत्तो, अञ्ञो विञ्ञापेतब्बो. यो पन एवं पत्तसङ्खेपगते वा अयोपत्ते, ऊनपञ्चबन्धने वा मत्तिकापत्ते सति अञ्ञं विञ्ञापेति, पयोगे दुक्कटं, पटिलाभेन निस्सग्गियो होति, निस्सज्जितब्बो. निस्सज्जन्तेन सङ्घमज्झे एव निस्सज्जितब्बो, तेन वुत्तं “भिक्खुपरिसाय निस्सज्जितब्बो”ति. यो च तस्सा भिक्खुपरिसायाति-एत्थ तेहि भिक्खूहि पकतिया एव अत्तनो अत्तनो अधिट्ठितं पत्तं गहेत्वा सन्निपतितब्बं, ततो सम्मतेन पत्तग्गाहापकेन पत्तस्स विज्जमानगुणं वत्वा “भन्ते, इमं गण्हथा”ति थेरो वत्तब्बो. सचे थेरस्स सो पत्तो न रुच्चति, अप्पिच्छताय वा न गण्हाति, वट्टति. तस्मिं पन अनुकम्पाय अगण्हन्तस्स दुक्कटं. सचे पन गण्हाति, थेरस्स पत्तं दुतियत्थेरं गाहापेत्वा एतेनेव उपायेन याव सङ्घनवका गाहापेतब्बो, तेन परिच्चत्तपत्तो पन पत्तपरियन्तो नाम, सो तस्स भिक्खुनो पदातब्बो. तेनापि सो यथा विञ्ञापेत्वा गहितपत्तो, एवमेव सक्कच्चं परिभुञ्जितब्बो. सचे पन तं जिगुच्छन्तो अदेसे वा निक्खिपति, अपरिभोगेन वा परिभुञ्जति, विस्सज्जेति वा, दुक्कटं आपज्जति.
सक्केसु छब्बग्गिये आरब्भ बहू पत्ते विञ्ञापनवत्थुस्मिं पञ्ञत्तं, साधारणपञ्ञत्ति, अनाणत्तिकं अबन्धनेन अबन्धनं, एकबन्धनं, दुबन्धनं, तिबन्धनं, चतुब्बन्धनं, अबन्धनोकासं, एकद्वितिचतुब्बन्धनोकासं चेतापेति, एवं एकेकेन पत्तेन दसधा दसविधं पत्तं. चेतापनवसेन पन एकं निस्सग्गियपाचित्तियसतं होति. नट्ठपत्तस्स, भिन्नपत्तस्स, अत्तनो ञातकप्पवारिते, अञ्ञस्स च ञातकप्पवारिते, तस्सेवत्थाय विञ्ञापेन्तस्स, अत्तनो धनेन गण्हतो, उम्मत्तकादीनञ्च अनापत्ति. अधिट्ठानुपगपत्तस्स ऊनपञ्चबन्धनता, अत्तुद्देसिकता, अकतविञ्ञत्ति ताय च पटिलाभोति इमानेत्थ चत्तारि अङ्गानि. समुट्ठानादीनि धोवापनसिक्खापदे वुत्तनयानेवाति.

ञ्नपञ्चबन्धनसिक्खापदवण्णना निट्ठिता.