3. Pattavaggo

1. पत्तसिक्खापदवण्णना

पत्तवग्गस्स पठमे अतिरेकपत्तोति अनधिट्ठितो च अविकप्पितो च, सो च खो उक्कट्ठमज्झिमोमकानं अञ्ञतरो पमाणयुत्तोव, तस्स पमाणं “अड्ढाळ्हकोदनं गण्हाती”ति-आदिना (पारा 602) नयेन पाळियं वुत्तं. तत्रायं विनिच्छयो– अनुपहतपुराणसालितण्डुलानं सुकोट्टितपरिसुद्धानं द्वे मगधनाळियो गहेत्वा तेहि तण्डुलेहि अनुत्तण्डुलमकिलिन्नमपिण्डिकं सुविसदं कुन्दमकुळरासिसदिसं अवस्सावितोदनं पचित्वा निरवसेसं पत्ते पक्खिपित्वा तस्स ओदनस्स चतुत्थभागप्पमाणो नातिघनो नातितनुको हत्थहारियो सब्बसम्भारसङ्खतो मुग्गसूपो पक्खिपितब्बो, ततो आलोपस्स अनुरूपं यावचरिमालोपप्पहोनकं मच्छमंसादिब्यञ्जनं पक्खिपितब्बं, सप्पितेलतक्करसकञ्जियादीनि पन गणनूपगानि न होन्ति. तानि हि ओदनगतिकानेव, नेव हापेतुं, न वड्ढेतुं सक्कोन्ति, एवमेतं सब्बम्पि पक्खित्तं सचे पत्तस्स मुखवट्टिया हेट्ठिमराजिसमं तिट्ठति, सुत्तेन वा हीरेन वा छिन्दन्तस्स सुत्तस्स वा हीरस्स वा हेट्ठिमन्तं फुसति, अयं उक्कट्ठो नाम पत्तो. सचे तं राजिं अतिक्कम्म थूपीकतं तिट्ठति, अयं उक्कट्ठोमको नाम पत्तो. सचे तं राजिं न सम्पापुणाति, अन्तोगधमेव होति, अयं उक्कट्ठुक्कट्ठो नाम पत्तो. उक्कट्ठतो उपड्ढप्पमाणो मज्झिमो. मज्झिमपत्ततो उपड्ढप्पमाणो ओमको. तेसम्पि वुत्तनयेनेव भेदो वेदितब्बो. इच्चेतेसु नवसु उक्कट्ठुक्कट्ठो च ओमकोमको चाति द्वे अपत्ता, सेसा सत्त पत्ता पमाणयुत्ता नाम, अयमेत्थसङ्खेपो, वित्थारो पन समन्तपासादिकायं (पारा. अट्ठ. 2.598 आदयो) वुत्तो, तस्मा एवं पमाणयुत्तं समणसारुप्पेन पक्कं अयोपत्तं वा मत्तिकापत्तं वा लभित्वा पुराणपत्तं पच्चुद्धरित्वा अन्तोदसाहे अधिट्ठातब्बो. सचे पनस्स मूलतो काकणिकमत्तम्पि दातब्बं अवसिट्ठं होति, अधिट्ठानुपगो न होति, अप्पच्चुद्धरन्तेन विकप्पेतब्बो. तत्थ पच्चुद्धरणाधिट्ठानलक्खणं चीवरवग्गे वुत्तनयेनेव वेदितब्बं, विकप्पनलक्खणं परतो वक्खाम. सचे पन कोचि अपत्तको भिक्खु दस पत्ते लभित्वा सब्बे अत्तनाव परिभुञ्जितुकामो होति, एकं पत्तं अधिट्ठाय पुन दिवसे तं पच्चुद्धरित्वा अञ्ञो अधिट्ठातब्बो, एतेनुपायेन वस्ससतम्पि परिहरितुं सक्का. यो पनस्स पत्तो मुखवट्टितो हेट्ठा द्वङ्गुलमत्तोकासतो पट्ठाय यत्थकत्थचि कङ्गुसित्थनिक्खमनमत्तेन छिद्देन छिद्दो होति, सो अधिट्ठानुपगो न होति. पुन छिद्दे पाकतिके कते अधिट्ठातब्बो, सेसं अधिट्ठानविजहनं तिचीवरे वुत्तनयमेव.
सावत्थियं छब्बग्गिये आरब्भ अतिरेकपत्तधारणवत्थुस्मिं पञ्ञत्तं, असाधारणपञ्ञत्ति, सेसवण्णनाक्कमो चीवरवग्गस्स पठमसिक्खापदे वुत्तनयेनेव वेदितब्बोति.

पत्तसिक्खापदवण्णना निट्ठिता.