2. उदोसितसिक्खापदवण्णना
दुतिये निट्ठितचीवरस्मिं भिक्खुनाति-एत्थ पुरिमसिक्खापदे विय अत्थं अग्गहेत्वा निट्ठिते चीवरस्मिं भिक्खुनोति एवं सामिवसेन करणवचनस्स अत्थो वेदितब्बो. करणवसेन हि भिक्खुना इदं नाम कम्मं कातब्बं, तं नत्थि, सामिवसेन पन भिक्खुनो चीवरस्मिं निट्ठिते कथिने च उब्भते एवं इमेहि चीवरनिट्ठानकथिनुब्भारेहि छिन्नपलिबोधो एकरत्तम्पि चे भिक्खु तिचीवरेन विप्पवसेय्याति एवं अत्थो युज्जति. तत्थ तिचीवरेनाति तिचीवराधिट्ठाननयेन अधिट्ठितेसु सङ्घाटि-आदीसु येनकेनचि. विप्पवसेय्याति वियुत्तो वसेय्य, “गामो एकूपचारो नानूपचारो”ति-आदिना (पारा. 477) नयेन पाळियं वुत्तानं गामनिगमननिवेसन-उदोसित-अट्टमाळपासादहम्मियनावासत्थखेत्तधञ्ञकरण-आरामविहाररुक्खमूल-अज्झोकासप्पभेदानं पन्नरसानं निक्खेपट्ठानानं यत्थकत्थचि निक्खिपित्वा तेसं गामादीनं बहि हत्थपासातिक्कमेन अरुणं उट्ठापेय्याति अयमेत्थ सङ्खेपो, वित्थारो पन समन्तपासादिकायं (पारा. अट्ठ. 2.473-477-8) वुत्तो. अञ्ञत्र भिक्खुसम्मुतियाति यं सङ्घो गिलानस्स भिक्खुनो तिचीवरेन अविप्पवाससम्मुतिं देति, तं ठपेत्वा अलद्धसम्मुतिकस्स भिक्खुनो एकरत्तम्पि विप्पवासतो वुत्तनयेनेव निस्सग्गियं पाचित्तियन्ति वेदितब्बं, केवलं इध “इदं मे, भन्ते, चीवरं रत्तिविप्पवुत्थं अञ्ञत्र भिक्खुसम्मुतिया निस्सग्गियन्”ति-आदिना नयेन वचनभेदो होति, अयं पन विसेसो.
सावत्थियं सम्बहुले भिक्खू आरब्भ सन्तरुत्तरेन जनपदचारिकं पक्कमनवत्थुस्मिं
पञ्ञत्तं, “अञ्ञत्र भिक्खुसम्मुतिया”ति अयमेत्थ अनुपञ्ञत्ति, साधारणपञ्ञत्ति, अनाणत्तिकं, अविप्पवुत्थे विप्पवुत्थसञ्ञिनो चेव वेमतिकस्स च दुक्कटं. विप्पवुत्थे विप्पवुत्थसञ्ञिनोपि अविप्पवुत्थसञ्ञिनोपि वेमतिकस्सापि निस्सग्गियं पाचित्तियं, तथा अपच्चुद्धट-अविस्सज्जितादीसु च पच्चुद्धटविस्सज्जितादिसञ्ञिनो. अन्तो-अरुणे पच्चुद्धटे पन पठमकथिने वुत्तविस्सज्जितादिभेदे च अनापत्ति, तथा लद्धसम्मुतिकस्स विप्पवासे. आबाधे पन वूपसन्ते पच्चागन्तब्बं, तत्थेव वा ठितेन पच्चुद्धरितब्बं, अथापिस्स पुन सो वा अञ्ञो वा आबाधो कुप्पति, लद्धकप्पियमेव. अधिट्ठितचीवरता अनत्थतकथिनता, अलद्धसम्मुतिकता, रत्तिविप्पवासोति इमानेत्थ चत्तारि अङ्गानि. समुट्ठानादीनि पठमकथिने वुत्तप्पकारानेव. केवलञ्हि तत्थ अनधिट्ठानं अविकप्पनञ्च अकिरिया, इध अप्पच्चुद्धरणं, अयं विसेसोति.
उदोसितसिक्खापदवण्णना निट्ठिता.