निस्सग्गियकण्डो

इतो परं पन इमे खो पनाति-आदि सब्बत्थ वुत्तनयेनेव वेदितब्बं.

1. चीवरवग्गो

1. कथिनसिक्खापदवण्णना

निस्सग्गियेसु पन चीवरवग्गस्स ताव पठमसिक्खापदे निट्ठितचीवरस्मिन्ति सूचिकम्मपरियोसानेन वा, “नट्ठं वा विनट्ठं वा दड्ढं वा चीवरासा वा उपच्छिन्ना”ति (पारा. 463) इमेसु वा येन केनचि आकारेन निट्ठिते चीवरस्मिं, चीवरस्स करणपलिबोधे उपच्छिन्नेति अत्थो. अत्थतकथिनस्स हि भिक्खुनो याव इमेहाकारेहि चीवरपलिबोधो न छिज्जति, ताव कथिनानिसंसं लभति. उब्भतस्मिं कथिनेति यं सङ्घस्स कथिनं अत्थतं, तस्मिञ्च उब्भते. तत्रेवं सङ्खेपतो कथिनत्थारो च उब्भारो च वेदितब्बो. अयञ्हि कथिनत्थारो नाम भगवता पुरिमवस्संवुट्ठानं अनुञ्ञातो, सो सब्बन्तिमेन परिच्छेदेन पञ्चन्नं जनानं वट्टति, तस्मा यत्थ चत्तारो वा तयो वा द्वे वा एको वा पुरिमवस्सं उपगतो, तत्थ पच्छिमवस्सूपगते गणपूरके कत्वा अत्थरितब्बं, ते च गणपूरकाव होन्ति, आनिसंसे न लभन्ति, तस्मा सचे पुरिमवस्संवुट्ठानं गहट्ठपब्बजितेसु यो कोचि धम्मेन समेन चीवरं देति “इमिना कथिनं अत्थरथा”ति (महाव. 306-309), तं खन्धके वुत्ताय ञत्तिदुतियकम्मवाचाय कथिनत्थारारहस्स भिक्खुनो दातब्बं. तेन तदहेव पञ्च वा अतिरेकानि वा खण्डानि छिन्दित्वा सङ्घाटि वा उत्तरासङ्गो वा अन्तरवासको वा कातब्बो, सेसभिक्खूहिपि तस्स सहायेहि भवितब्बं, सचे कतचीवरमेव उप्पज्जति, सुन्दरमेव. अच्छिन्नासिब्बितं पन न वट्टति. तेन भिक्खुना सचे सङ्घाटिया अत्थरितुकामो होति, पोराणिकं सङ्घाटिं पच्चुद्धरित्वा नवं सङ्घाटिं अधिट्ठहित्वा “इमाय सङ्घाटिया कथिनं अत्थरामी”ति अत्थरितब्बं. उत्तरासङ्ग-अन्तरवासकेसुपि एसेव नयो. ततो तेन पुरिमवस्संवुट्ठे अन्तोसीमागते भिक्खू उपसङ्कमित्वा “अत्थतं, भन्ते, सङ्घस्स कथिनं, धम्मिको कथिनत्थारो, अनुमोदथा”ति (परि. 413) वत्तब्बं, थेरानञ्च नवानञ्च बहूनञ्च एकस्स च अनुरूपं सल्लक्खेत्वा वत्तब्बं. तेहिपि “अत्थतं, भन्ते, सङ्घस्स कथिनन्”ति वा “अत्थतं, आवुसो, सङ्घस्स कथिनन्”ति वा वत्वा “धम्मिको कथिनत्थारो, अनुमोदामा”ति वा “अनुमोदामी”ति वा वत्तब्बं. पुरिमवस्संवुट्ठेसुपि ये अनुमोदन्ति, तेसंयेव अत्थतं होति कथिनं. ते ततो पट्ठाय याव कथिनस्सुब्भारा अनामन्तचारो, असमादानचारो, यावदत्थचीवरं, गणभोजनं, यो च तत्थ चीवरुप्पादो, तस्मिं आवासे सङ्घस्स उप्पन्नचीवरञ्चाति इमे पञ्चानिसंसे लभन्ति, अयं ताव कथिनत्थारो. तं पनेतं कथिनं “अट्ठिमा, भिक्खवे, मातिका कथिनस्सुब्भाराय पक्कमनन्तिका निट्ठानन्तिका सन्निट्ठानन्तिका नासनन्तिका सवनन्तिका आसावच्छेदिका सीमातिक्कमनन्तिका सहुब्भारा”ति (महाव. 310) एवं वुत्तासु अट्ठसु मातिकासु अञ्ञतरवसेन उद्धरीयति, तत्थ वित्थारविनिच्छयो समन्तपासादिकायं (महाव. अट्ठ. 310) वुत्तनयेन वेदितब्बो. इति “उब्भतस्मिं कथिने”ति-इमिना सेसपलिबोधाभावं दस्सेति.
दसाहपरमन्ति दस अहानि परमो परिच्छेदो अस्साति दसाहपरमो, तं दसाहपरमं कालं धारेतब्बन्ति अत्थो. अधिट्ठितविकप्पितेसु अपरियापन्नत्ता अतिरेकं चीवरन्ति अतिरेकचीवरं, चीवरं नाम खोमं कप्पासिकं कोसेय्यं कम्बलं साणं भङ्गन्ति एतेसं वा तदनुलोमानं वा अञ्ञतरं अयमस्स जाति, पमाणतो पन तं विकप्पनुपगं पच्छिमं इध अधिप्पेतं. वुत्तञ्हेतं “अनुजानामि, भिक्खवे, आयामतो अट्ठङ्गुलं सुगतङ्गुलेन चतुरङ्गुलवित्थतं पच्छिमं चीवरं विकप्पेतुन्”ति (महाव. 358). यं पन वुत्तं “अधिट्ठितविकप्पितेसु अपरियापन्नत्ता”ति, एत्थ “अनुजानामि, भिक्खवे, तिचीवरं अधिट्ठातुं न विकप्पेतुं, वस्सिकसाटिकं वस्सानं चतुमासं अधिट्ठातुं ततो परं विकप्पेतुं, निसीदनं अधिट्ठातुं न विकप्पेतुं पच्चत्थरणं अधिट्ठातुं न विकप्पेतुं, कण्डुप्पटिच्छादिं याव आबाधा अधिट्ठातुं ततो परं विकप्पेतुं, मुखपुञ्छनचोळकं अधिट्ठातुं न विकप्पेतुं, परिक्खारचोळं अधिट्ठातुं न विकप्पेतुन्”ति (महाव. 358) इमिना नयेन अधिट्ठातब्बविकप्पेतब्बता जानितब्बा. तत्थ तिचीवरं अधिट्ठहन्तेन रजित्वा कप्पबिन्दुं दत्वा पमाणयुत्तमेव अधिट्ठातब्बं, तस्स पमाणं उक्कट्ठपरिच्छेदेन सुगतचीवरतो ऊनकं वट्टति, लामकपरिच्छेदेन सङ्घाटिया ताव उत्तरासङ्गस्स च दीघतो मुट्ठिपञ्चकं, तिरियं मुट्ठित्तिकं, अन्तरवासको दीघतो मुट्ठिपञ्चको तिरियं द्विहत्थोपि वट्टति. वुत्तप्पमाणतो पन अतिरेकञ्च ऊनकञ्च “परिक्खारचोळन्”ति अधिट्ठातब्बं. तत्थ यस्मा “द्वे चीवरस्स अधिट्ठानानि कायेन वा अधिट्ठेति, वाचाय वा अधिट्ठेती”ति वुत्तं, तस्मा पुराणसङ्घाटिं “इमं सङ्घाटिं पच्चुद्धरामी”ति पच्चुद्धरित्वा नवं हत्थेन गहेत्वा “इमं सङ्घाटिं अधिट्ठामी”ति चित्तेन आभोगं कत्वा कायविकारं करोन्तेन कायेन वा अधिट्ठातब्बा, वचीभेदं कत्वा वाचाय वा अधिट्ठातब्बा. तत्र दुविधं अधिट्ठानं– सचे हत्थपासे होति, “इमं सङ्घाटिं अधिट्ठामी”ति वाचा भिन्दितब्बा. अथ अन्तोगब्भादीसु सामन्तविहारे वा होति, ठपितट्ठानं सल्लक्खेत्वा “एतं सङ्घाटिं अधिट्ठामी”ति वाचा भिन्दितब्बा. एस नयो उत्तरासङ्गे च अन्तरवासके च. नाममत्तमेव हि विसेसो. तस्मा सब्बानि सङ्घाटिं उत्तरासङ्गं अन्तरवासकन्ति एवं अत्तनो अत्तनो नामेनेव अधिट्ठातब्बानि. सचे अधिट्ठहित्वा ठपितवत्थेहि सङ्घाटि-आदीनि करोति, निट्ठिते रजने च कप्पे च “इमं पच्चुद्धरामी”ति पच्चुद्धरित्वा पुन अधिट्ठातब्बानि. इदञ्च पन तिचीवरं सुखपरिभोगत्थं परिक्खारचोळं अधिट्ठातुम्पि वट्टति.
वस्सिकसाटिका अनतिरित्तपमाणा नामं गहेत्वा वुत्तनयेनेव चत्तारो वस्सिके मासे अधिट्ठातब्बा, ततो परं पच्चुद्धरित्वा विकप्पेतब्बा, वण्णभेदमत्तरत्तापि चेसा वट्टति, द्वे पन न वट्टन्ति. निसीदनं वुत्तनयेन अधिट्ठातब्बमेव, तञ्च खो पमाणयुत्तं एकमेव, द्वे न वट्टन्ति. पच्चत्थरणम्पि अधिट्ठातब्बमेव, तं पन महन्तम्पि एकम्पि बहूनिपि वट्टन्ति, नीलम्पि पीतकम्पि सदसम्पि पुप्फदसम्पीति सब्बप्पकारम्पि वट्टति. कण्डुप्पटिच्छादि याव आबाधो अत्थि, ताव पमाणिका अधिट्ठातब्बा, आबाधे वूपसन्ते पच्चुद्धरित्वा विकप्पेतब्बा, सा एकाव वट्टति. मुखपुञ्छनचोळं अधिट्ठातब्बमेव, तं पन एकम्पि बहूनिपि महन्तम्पि वट्टतियेव. परिक्खारचोळे गणना नत्थि, यत्तकं इच्छति, तत्तकं अधिट्ठातब्बमेव. थविकापि परिस्सावनम्पि विकप्पनुपगं पच्छिमपमाणं “परिक्खारचोळन्”ति अधिट्ठातब्बमेव, बहूनिपि एकतो कत्वा “इमानि चीवरानि परिक्खारचोळानि अधिट्ठामी”ति-आदिना नयेन अधिट्ठातुं वट्टतियेव. मञ्चभिसि पीठभिसि बिब्बोहनं पावारो कोजवोति एतेसु पन सेनासनपरिक्खारत्थाय दिन्नपच्चत्थरणे च अधिट्ठानकिच्चं नत्थियेव. सब्बञ्च पनेतं वुत्तप्पकारेन अधिट्ठितचीवरं अञ्ञस्स दानेन, अच्छिन्दित्वा गहणेन, विस्सासग्गाहेन, हीनायावत्तनेन, सिक्खापच्चक्खानेन, कालङ्किरियाय, लिङ्गपरिवत्तनेन, पच्चुद्धरणेनाति इमेहि अट्ठहि कारणेहि अधिट्ठानं विजहति. तिचीवरं पन कनिट्ठङ्गुलिनखपिट्ठिप्पमाणेन छिद्देनापि विजहति, तञ्च खो विनिब्बेधेनेव. सचे हि छिद्दस्स अब्भन्तरे एकतन्तुपि अच्छिन्नो होति, रक्खतियेव. तत्थ सङ्घाटिया च उत्तरासङ्गस्स च दीघन्ततो विदत्थिप्पमाणस्स तिरियन्ततो अट्ठङ्गुलप्पमाणस्स पदेसस्स ओरतो छिद्दं अधिट्ठानं भिन्दति, अन्तरवासकेपि दीघन्ततो एतदेव पमाणं, तिरियन्तेन पन चतुरङ्गुलता वेदितब्बा. तिण्णन्नम्पि वुत्तोकासस्स परतो न भिन्दति, तस्मा छिद्दे जाते तिचीवरं अतिरेकचीवरट्ठाने तिट्ठति, सूचिकम्मं कत्वा पुन अधिट्ठातब्बं. वस्सिकसाटिका वस्सानमासातिक्कमेनापि, कण्डुप्पटिच्छादि आबाधवूपसमेनापि अधिट्ठानं विजहति. तस्मा सा ततो परं विकप्पेतब्बा. विकप्पनलक्खणं पन सब्बचीवरानं विकप्पनसिक्खापदेयेव वण्णयिस्साम. केवलञ्हि इमस्मिं ओकासे यं एवं अनधिट्ठितं अविकप्पितञ्च, तं “अतिरेकचीवरन्”ति वेदितब्बं.
तं अतिक्कामयतो निस्सग्गियं पाचित्तियन्ति तं यथावुत्तजातिप्पमाणं चीवरंदसाहपरमं कालं अतिक्कामयतो एत्थन्तरे यथा अतिरेकचीवरं न होति, तथा अक्रुब्बतो निस्सग्गियं पाचित्तियं, तञ्च चीवरं निस्सग्गियं होति, पाचित्तियं आपत्ति चस्स होतीति अत्थो. अथ वा निस्सज्जनं निस्सग्गियं, पुब्बभागे कत्तब्बस्स विनयकम्मस्सेतं नामं, निस्सग्गियमस्स अत्थीति निस्सग्गियमिच्चेव. किं तं? पाचित्तियं. तं अतिक्कामयतो सह निस्सग्गियेन निस्सग्गियविनयकम्मं पाचित्तियं होतीति अयमेत्थ अत्थो. तञ्च पनेतं चीवरं यं दिवसं उप्पन्नं, तस्स यो अरुणो, सो उप्पन्नदिवसनिस्सितो, तस्मा चीवरुप्पाददिवसेन सद्धिं एकादसे अरुणुग्गमने दसाहातिक्कमितं होति, तं गहेत्वा सङ्घस्स वा गणस्स वा पुग्गलस्स वा निस्सज्जितब्बं, तत्रायं नयो– सङ्घस्स ताव एवं निस्सज्जितब्बं “इदं मे, भन्ते, चीवरं दसहातिक्कन्तं निस्सग्गियं, इमाहं सङ्घस्स निस्सज्जामी”ति निस्सज्जित्वा “अहं, भन्ते, एकं निस्सग्गियं पाचित्तियं आपन्नो, तं पटिदेसेमी”ति एवं आपत्ति देसेतब्बा. सचे द्वे होन्ति, “द्वे”ति वत्तब्बं, सचे तदुत्तरि, “सम्बहुला”ति वत्तब्बं. निस्सज्जनेपि सचे द्वे वा बहूनि वा होन्ति, “इमानि मे, भन्ते, चीवरानि दसाहातिक्कन्तानि निस्सग्गियानि, इमानाहं सङ्घस्स निस्सज्जामी”ति वत्तब्बं, पाळिं वत्तुं असक्कोन्तेन अञ्ञथापि वत्तब्बं. ब्यत्तेन भिक्खुना पटिबलेन सङ्घो ञापेतब्बो “सुणातु मे, भन्ते, सङ्घो, अयं इत्थन्नामो भिक्खु आपत्तिं सरति विवरति उत्तानिं करोति देसेति, यदि सङ्घस्स पत्तकल्लं, अहं इत्थन्नामस्स भिक्खुनो आपत्तिं पटिग्गण्हेय्यन्”ति (चूळव. 239), इमिना लक्खणेन आपत्तिं पटिग्गण्हित्वा वत्तब्बो “पस्ससी”ति, “आम पस्सामी”ति, “आयतिं संवरेय्यासी”ति, “साधु सुट्ठु संवरिस्सामी”ति. द्वीसु पन सम्बहुलासु वा पुरिमनयेनेव वचनभेदो कातब्बो. देसिताय आपत्तिया “सुणातु मे, भन्ते, सङ्घो, इदं चीवरं इत्थन्नामस्स भिक्खुनो निस्सग्गियं सङ्घस्स निस्सट्ठं, यदि सङ्घस्स पत्तकल्लं सङ्घो इमं चीवरं इत्थन्नामस्स भिक्खुनो ददेय्या”ति (पारा. 464) एवं निस्सट्ठचीवरं दातब्बं, द्वीसु बहूसु वा वचनभेदो कातब्बो.
गणस्स पन निस्सज्जन्तेन “इमाहन्”ति वा “इमानि अहन्”ति वा वत्वा “आयस्मन्तानं निस्सज्जामी”ति वत्तब्बं, आपत्तिप्पटिग्गाहकेनापि “सुणन्तु मे आयस्मन्ता, अयं इत्थन्नामो भिक्खु आपत्तिं सरति…पे… देसेति, यदायस्मन्तानं पत्तकल्लन्”ति वत्तब्बं, चीवरदानेपि “सुणन्तु मे आयस्मन्ता, इदं चीवरं इत्थन्नामस्स भिक्खुनो निस्सग्गियं आयस्मन्तानं निस्सट्ठं, यदायस्मन्तानं पत्तकल्लं, आयस्मन्ता इमं चीवरं इत्थन्नामस्स भिक्खुनो ददेय्युन्”ति (पारा. 466) वत्तब्बं, सेसं पुरिमसदिसमेव. पुग्गलस्स पन निस्सज्जन्तेन “इमाहन्”ति वा “इमानि अहन्”ति वा वत्वा “आयस्मतो निस्सज्जामी”ति वत्तब्बं, निस्सज्जित्वा “अहं, भन्ते, एकं निस्सग्गियं पाचित्तियं आपन्नो, तं पटिदेसेमी”ति एवं आपत्ति देसेतब्बा. सचे पन नवकतरो होति, “आवुसो”ति वत्तब्बं, तेनापि “पस्ससी”ति वा “पस्सथा”ति वा वुत्ते “आम, भन्ते”ति वा “आम आवुसो”ति वा वत्वा “पस्सामी”ति वत्तब्बं, ततो “आयतिं संवरेय्यासी”ति वा “संवरेय्याथा”ति वा वुत्ते “साधु सुट्ठु संवरिस्सामी”ति वत्तब्बं. एवं देसिताय आपत्तिया “इमं चीवरं आयस्मतो दम्मी”ति दातब्बं, द्वीसु तीसु वा पुब्बे वुत्तानुसारेनेव नयो वेदितब्बो. द्विन्नं पन यथा गणस्स, एवं निस्सज्जितब्बं, ततो आपत्तिप्पटिग्गहणञ्च निस्सट्ठचीवरदानञ्च तेसं अञ्ञतरेन यथा एकेन पुग्गलेन, तथा कातब्बं, इदं पन सब्बनिस्सग्गियेसु विधानं. चीवरं पत्तो निसीदनन्ति वत्थुमत्तमेव हि नानं, परम्मुखं पन वत्थु “एतन्”ति निस्सज्जितब्बं. सचे बहूनि होन्ति, “एतानी”ति वत्तब्बं. निस्सट्ठदानेपि एसेव नयो. निस्सट्ठवत्थुं “दिन्नमिदं इमिना मय्हन्”ति सञ्ञाय न पटिदेन्तस्स दुक्कटं, तस्स सन्तकभावं ञत्वा लेसेन अच्छिन्दन्तो सामिकस्स धुरनिक्खेपेन भण्डं अग्घापेत्वा कारेतब्बोति.
वेसालियं छब्बग्गिये भिक्खू आरब्भ अतिरेकचीवरधारणवत्थुस्मिं पञ्ञत्तं, “दसाहपरमन्”ति अयमेत्थ अनुपञ्ञत्ति, साधारणपञ्ञत्ति, अनाणत्तिकं, अनिस्सज्जित्वा परिभुञ्जन्तस्स दुक्कटं, यथा च इध, एवं सब्बत्थ, तस्मा नं परतो न वक्खाम. दसाहं अनतिक्कन्तेपि अतिक्कन्तसञ्ञिनो वेमतिकस्स च दुक्कटं. अतिक्कन्ते अनतिक्कन्तसञ्ञिनोपि वेमतिकस्सपि निस्सग्गियं पाचित्तियमेव, तथा अनधिट्ठिताविकप्पित-a-अस्सज्जित-अनट्ठाविनट्ठ-अदड्ढाविलुत्तेसु अधिट्ठितादिसञ्ञिनो. अन्तोदसाहं अधिट्ठिते विकप्पिते विस्सज्जिते नट्ठे विनट्ठे दड्ढे अच्छिन्ने विस्सासेन गाहिते उम्मत्तकादीनञ्च अनापत्ति. आचारविपत्ति, यथा च इदं, एवं इतो परानिपि, उभतोपातिमोक्खेसुपि हि पाराजिकानि च सङ्घादिसेसा च सीलविपत्ति, सेसापत्तियो आचारविपत्ति, आजीवविपत्ति वा दिट्ठिविपत्ति वा काचि आपत्ति नाम नत्थि. आजीवविपत्तिपच्चया पन ठपेत्वा दुब्भासितं छ आपत्तिक्खन्धा पञ्ञत्ता, दिट्ठिविपत्तिपच्चया पाचित्तियदुक्कटवसेन द्वे आपत्तिक्खन्धा पञ्ञत्ताति, इदमेत्थ लक्खणं, इति विपत्तिकथा इधेव निट्ठिताति, न नं इतो परं विचारयिस्साम. जातिप्पमाणसम्पन्नस्स चीवरस्स अत्तनो सन्तकता, गणनुपगता, छिन्नपलिबोधभावो, अतिरेकचीवरता, दसाहातिक्कमोति इमानेत्थ पञ्च अङ्गानि. कथिनसमुट्ठानं, अकिरियं, नोसञ्ञाविमोक्खं, अचित्तकं, पण्णत्तिवज्जं, कायकम्मं, वचीकम्मं, तिचित्तं, तिवेदनन्ति.

कथिनसिक्खापदवण्णना निट्ठिता.