पणामनाखमापनाकथावण्णना

80. यं पुब्बे लक्खणं वुत्तन्ति सम्बन्धो, “तेनेव लक्खणेन निस्सयन्तेवासिकस्सआपत्ति वेदितब्बा”ति पोत्थकेसु पाठो दिस्सति, “न तेनेव लक्खणेन निस्सयन्तेवासिकस्सआपत्ति वेदितब्बा”ति एवं पनेत्थ पाठो वेदितब्बो. सद्धिविहारिकस्स वुत्तलक्खणेननिस्सयन्तेवासिकस्स आपत्ति न वेदितब्बाति एवं पनेत्थ अत्थोपि वेदितब्बो. अञ्ञथा“निस्सयन्तेवासिकेन हि याव आचरियं निस्साय वसति, ताव सब्बं आचरियवत्तं कातब्बन्”tiida½ विरुज्झेय्य. इदञ्हि वचनं निस्सयन्तेवासिकस्स अमुत्तनिस्सयस्सेव वत्तं अकरोन्तस्सआपत्तीति दीपेति. तस्मा सद्धिविहारिकस्स यथावुत्तवत्तं अकरोन्तस्स nissayamuttakassaamuttakassapi आपत्ति, निस्सयन्तेवासिकस्स पन अमुत्तनिस्सयस्सेव आपत्तीति गहेतब्बं.तेनेव विसुद्धिमग्गेपि (विसुद्धि. 1.41) ञातिपलिबोधकथायं
“ѱतीति विहारे आचरियुपज्झायसद्धिविहारिक-अन्तेवासिकसमानुपज्झायकसमानाचरियका,घरे माता पिता भगिनी भाताति एवमादिका. ते गिलाना इमस्स पलिबोधा होन्ति,तस्मा सो पलिबोधो उपट्ठहित्वा तेसं पाकतिककरणेन उपच्छिन्दितब्बो. तत्थ उपज्झायोताव गिलानो सचे लहुं न वुट्ठाति, यावजीवं पटिजग्गितब्बो. तथा अब्बज्जाचरियो उपसम्पदाचरियो सद्धिविहारिको उपसम्पादितपब्बाजित-अन्तेवासिकसमानुपज्झायकाच. निस्सयाचरिय उद्देसाचरिय निस्सयन्तेवासिक उद्देसन्तेवासिकसमानाचरियकापन याव निस्सय-उद्देसा अनुपच्छिन्ना, ताव पटिजग्गितब्बा”ति–

विभागेन वुत्तं. अयञ्च विभागो “तेनेव लक्खणेन निस्सयन्तेवासिकस्स आपत्तिवेदितब्बा”ति एवं पाठे सति न युज्जेय्य. अयञ्हि पाठो सद्धिविहारिकस्स विय निस्सयन्तेवासिकस्सपियथावुत्तवत्तं अकरोन्तस्स निस्सयमुत्तकस्स अमुत्तकस्सपि आपत्तीति इममत्थंदीपेति, तस्मा वुत्तनयेनेवेत्थ पाठो गहेतब्बो.

पब्बज्ज-उपसम्पदधम्मन्तेवासिकेहि पन…पे… ताव वत्तं कातब्बन्ति पब्बज्जाचरिय-उपसम्पदाचरियधम्माचरियानं

एतेहि यथावुत्तवत्तं कातब्बं. तत्थ येन सिक्खापदानि दिन्नानि, अयं पब्बज्जाचरियो.येन उपसम्पदकम्मवाचा वुत्ता, अयं उपसम्पदाचरियो. यो उद्देसं परिपुच्छंवा देति, अयं धम्माचरियोति वेदितब्बं. सेसमेत्थ उत्तानमेव.

पणामनाखमापनाकथावण्णना निट्ठिता.