आचरियवत्तकथावण्णना

75. उपसेनवत्थुम्हि आचिण्णन्ति चरितं वत्तं अनुधम्मता. कच्चि भिक्खु खमनीयन्तिभिक्खु कच्चि तुय्हं इदं चतुचक्कं नवद्वारं सरीरयन्तं खमनीयं सक्का खमितुं सहितुंपरिहरितुं, न किञ्चि दुक्खं उप्पादेतीति. कच्चि यापनीयन्ति कच्चि सब्बकिच्चेसुयापेतुं सक्का, न किञ्चि अन्तरायं दस्सेतीति. जानन्तापि तथागताति-एवमादियं परतो “कति वस्सोसि त्वं भिक्खू”ति-आदिना पुच्छि, तस्स परिहारदस्सनत्थं वुत्तं.तत्रायं सङ्खेपत्थो– तथागता नाम जानन्तापि सचे तादिसं पुच्छाकारणं होति, पुच्छन्ति.सचे पन तादिसं पुच्छाकारणं नत्थि, जानन्तापि न पुच्छन्ति. यस्मा पन बुद्धानंअजाननं नाम नत्थि, तस्मा “अजानन्तापी”ति न वुत्तं. कालं विदित्वा पुच्छन्तीतिसचे तस्सा पुच्छाय सो कालो होति, एवं तं कालं विदित्वा पुच्छन्ति. सचे नहोति, एवम्पि कालं विदित्वाव न पुच्छन्ति. एवं पुच्छन्तापि च अत्थसंहितं तथागतापुच्छन्ति, यं अत्थनिस्सितं कारणनिस्सितं, तदेव पुच्छन्ति, नो अनत्थसंहितं. कस्मा?यस्मा अनत्थसंहिते सेतुघातो तथागतानं. सेतु वुच्चति मग्गो, मग्गेनेव तादिसस्सवचनस्स घातो समुच्छेदोति वुत्तं होति.
इदानि अत्थसंहितन्ति एत्थ यं अत्थनिस्सितं वचनं तथागता पुच्छन्ति, तं दस्सेन्तो“द्वीहि आकारेही”ति-आदिमाह. तत्थ आकारेहीति कारणेहि धम्मं वा देसेस्सामाति अट्ठुप्पत्तियुत्तं सुत्तं वा पुब्बचरितकारणयुत्तं जातकंवा कथयिस्साम. सावकानं वा सिक्खापदं पञ्ञपेस्सामाति सावकानं वा तायपुच्छाय वीतिक्कमं पाकटं कत्वा गरुकं वा लहुकं वा सिक्खापदं पञ्ञपेस्सामआणं ठपेस्साम. अतिलहुन्ति अतिसीघं.
76. अञ्ञतित्थियवत्थुम्हि अञ्ञतित्थियपुब्बोति पुब्बे अञ्ञतित्थियो भूतोति अञ्ञतित्थियपुब्बो.एत्थ (a. नि. अट्ठ. 2.3.62) च तित्थं जानितब्बं, तित्थकरो जानितब्बो तित्थियाजानितब्बा, तित्थियसावका जानितब्बा. तत्थ तित्थं नाम द्वासट्ठि दिट्ठियो. एत्थहि सत्ता तरन्ति उप्पिलवन्ति उम्मुज्जनिमुज्जं करोन्ति, तस्मा “तित्थन्”ति vuccanti.तासं दिट्ठीनं उप्पादेता तित्थकरो नाम पूरणकस्सपादिको. तस्स लद्धिं गहेत्वापब्बजिता तित्थिया नाम. ते हि तित्थे जाताति तित्थिया, यथावुत्तं वा दिट्ठिगतसङ्खातंतित्थं एतेसं अत्थीति तित्थिका, तित्थिका एव तित्थिया. तेसं पच्चयदायकातित्थियसावकाति वेदितब्बा. सहधम्मिकं वुच्चमानोति सहधम्मिकेन वुच्चमानो,करणत्थे उपयोगवचनं. पञ्चहि सहधम्मिकेहि सिक्खितब्बत्ता, तेसं वा सन्तकत्ता“सहधम्मिकन्”ति लद्धनामेन बुद्धपञ्ञत्तेन सिक्खापदेन वुच्चमानोति अत्थो. पसूरोतितस्स नामं. परिब्बाजकोति गिहिबन्धनं पहाय पब्बज्जुपगतो.
तंयेव तित्थायतनन्ति एत्थ द्वासट्ठिदिट्ठिसङ्खातं तित्थमेव आयतनन्ति तित्थायतनं,तित्थं वा एतेसं अत्थीति तित्थिनो, तित्थिया, तेसं आयतनन्तिपि तित्थायतनं.आयतनन्ति च “अस्सानं कम्बोजो आयतनं, गुन्नं दक्खिणपथो आयतनन्”तिएत्थ सञ्जातिट्ठानं आयतनं नाम.
“मनोरमे आयतने, सेवन्ति नं विहङ्गमा;
छायं छायत्थिनो यन्ति, फलत्थं फलभोजिनो”ति. (A. नि. 5.38)–

एत्थ समोसरणट्ठानं. “पञ्चिमानि, भिक्खवे, विमुत्तायतनानी”ति (a. नि. 5.26)एत्थ कारणं, तं इध सब्बम्पि लब्भति. सब्बेपि हि दिट्ठिगतिका सञ्जायमाना इमासुयेवद्वासट्ठिया दिट्ठीसु सञ्जायन्ति, समोसरमानापि एतासुयेव समोसरन्ति सन्निपतन्ति, दिट्ठिगतिकभावेच नेसं इमायेव द्वासट्ठि दिट्ठियो कारणं, तस्मा यथावुत्तं तित्थमेवसञ्जाति-आदिना अत्थेन आयतनन्ति तित्थायतनं, तेनेवत्थेन तित्थीनं आयतनन्तिपितित्थायतनं.

आयस्मतो निस्साय वच्छामीति एत्थ आयस्मतोति उपयोगत्थे सामिवचनं, आयस्मन्तंनिस्साय वसिस्सामीति अत्थो. ब्यत्तो…पे… वुत्तलक्खणोयेवाति परिसुपट्ठापकबहुस्सुतंसन्धाय वदति. पञ्चहुपालि अङ्गेहीति-आदीसु यं वत्तब्बं, तं परतो आवि भविस्सति.

आचरियवत्तकथावण्णना निट्ठिता.