पब्बज्जूपसम्पदाकथावण्णना
34. “अनुजानामि भिक्खवे”ति-आदिकाय पन पाळिया यो पब्बज्जूपसम्पदाविनिच्छयोवत्तब्बो, तं वित्थारतो दस्सेतुं “पब्बज्जापेक्खं कुलपुत्तं पब्बाजेन्तेना”ति-आदिमाह.तत्थ ये पुग्गला पटिक्खित्ताति सम्बन्धो. सयं पब्बाजेतब्बोति केसच्छेदनादीनिसयं करोन्तेन पब्बाजेतब्बो. केसच्छेदनं कासायच्छादनं सरणदानन्ति हि इमानितीणि करोन्तो “पब्बाजेती”ति वुच्चति. एतेसु एकं द्वे वापि करोन्तो तथावोहरीयतियेव, तस्मा एतं पब्बाजेहीति केसच्छेदनं कासायच्छादनञ्च सन्धाय वुत्तं.उपज्झायं उद्दिस्स पब्बाजेतीति एत्थापि एसेव नयो. खण्डसीमं नेत्वाति भण्डुकम्मारोचनपरिहरणत्थंवुत्तं. तेन सभिक्खुके विहारे अञ्ञम्पि “एतस्स केसे छिन्दा”ति वत्तुं नवट्टति. पब्बाजेत्वाति केसच्छेदनं सन्धाय वदति. भिक्खुतो अञ्ञो पब्बाजेतुंन लभतीति सरणदानं सन्धाय वुत्तं. तेनेवाह “सामणेरो पना”ति-आदि. भब्बरूपोतिभब्बसभावो. तमेवत्थं परियायन्तरेन विभावेति “सहेतुको”ति. ѱतोतिपाकटो. यसस्सीति परिवारसम्पत्तिया समन्नागतो.वण्णसण्ठानगन्धासयोकासवसेन असुचिजेगुच्छपटिकूलभावं पाकटं करोन्तेनातिसम्बन्धो. तत्थ केसा नामेते वण्णतोपि पटिकूला, सण्ठानतोपि गन्धतोपि आसयतोपिओकासतोपि पटिकूला. मनुञ्ञेपि (विसुद्धि. 1.183; विभ. अट्ठ. 356; s±rattha.टी. पाराजिककण्ड 2.162) हि यागुपत्ते वा भत्तपत्ते वा केसवण्णं किञ्चि दिस्वा“केसमिस्सकमिदं, हरथ नन्”ति जिगुच्छन्ति, एवं केसा वण्णतो पटिकूला.रत्तिं भुञ्जन्तापि केससण्ठानं अक्कवाकं वा मकचिवाकं वा छुपित्वा अथेव जिगुच्छन्ति, एवं सण्ठानतो पटिकूला. तेलमक्खनपुप्फधूमादिसङ्खारविरहितानञ्चकेसानं गन्धो परमजेगुच्छो होति, ततो जेगुच्छतरो अग्गिम्हि पक्खित्तानं. केसाहि वण्णसण्ठानतो अप्पटिकूलापि सियुं, गन्धेन पन पटिकूलायेव. यथा हि दहरस्सकुमारकस्स वच्चं वण्णतो हलिद्दिवण्णं, सण्ठानतोपि हलिद्दिपिण्डिसण्ठानं. सङ्कारट्ठानेछड्डितञ्च उद्धुमातककाळसुनखसरीरं वण्णतो तालपक्कवण्णं, सण्ठानतो वट्टेत्वा विस्सट्ठमुदिङ्गसण्ठानं,दाठापिस्स सुमनमकुळसदिसा, तं उभयम्पि वण्णसण्ठानतो सिया अप्पटिकूलं, गन्धेनपन पटिकूलमेव, एवं केसापि सियुं वण्णसण्ठानतो अप्पटिकूला, गन्धेन पन पटिकूलायेवाति.यथा पन असुचिट्ठाने गामनिस्सन्देन जातानि सूपेय्यपण्णानि नागरिकमनुस्सानं जेगुच्छानिहोन्ति अपरिभोगानि, एवं केसापि पुब्बलोहितमुत्तकरीसपित्तसेम्हादिनिस्सन्देन जातत्तापरमजेगुच्छाति एवं आसयतो पटिकूला. इमे च केसा नाम गूथरासिम्हि उट्ठितकण्णकंविय एकतिंसकोट्ठासरासिम्हि जाता, ते सुसानसङ्कारट्ठानादीसु जातसाकं विय परिखादीसुजातकमलकुवलयादिपुप्फं विय च असुचिट्ठाने जातत्ता परमजेगुच्छाति एवं ओकासतोपटिकूलाति-आदिना नयेन तचपञ्चकस्स वण्णादिवसेन पटिकूलभावं पकासेन्तेनातिअत्थो.निज्जीवनिस्सत्तभावं वा पाकटं करोन्तेनाति इमे केसा नाम सीसकटाहपलिवेठनचम्मेजाता. तत्थ यथा वम्मिकमत्थके जातेसु कुन्थतिणेसु न वम्मिकमत्थको जानाति“मयि कुन्थतिणानि जातानी”ति, नापि कुन्थतिणानि जानन्ति “मयं वम्मिकमत्थकेजातानी”ति, एवमेव न सीसकटाहपलिवेठनचम्मं जानाति “मयि केसा जाता”ति,नापि केसा जानन्ति “मयं सीसकटाहपलिवेठनचम्मे जाता”ति. अञ्ञमञ्ञं आभोगपच्चवेक्खणरहिताएते धम्मा. इति केसा नाम इमस्मिं सरीरे पाटियेक्को कोट्ठासो अचेतनो अब्याकतोसुञ्ञो निस्सत्तो थद्धो पथवीधातूति-आदिना नयेन निज्जीवनिस्सत्तभावं पकासेन्तेन.पुब्बेति पुरिमबुद्धानं सन्तिके. मद्दितसङ्खारोति नामरूपववत्थानेन चेवपच्चयपरिग्गहवसेन च ञाणेन परिमद्दितसङ्खारो. भावितभावनोति कलापसम्मसनादिनासब्बसो कुसलभावनाय पूरणेन भावितभावनो.अदिन्नं न वट्टतीति एत्थ पब्बज्जा न रुहतीति वदन्ति. अनुञ्ञात-उपसम्पदातिञत्तिचतुत्थकम्मेन अनुञ्ञात-उपसम्पदा. Ýh±nakaraºasampadanti एत्थ उरादीनि ठानानि,संवुतादीनि करणानीति वेदितब्बानि. अनुनासिकन्तं कत्वा दानकाले अन्तराविच्छेदं अकत्वा दातब्बानीति दस्सेतुं “एकसम्बन्धानी”ति वुत्तं. विच्छिन्दित्वातिम-कारन्तं कत्वा दानसमये विच्छेदं कत्वा. सब्बमस्स कप्पियाकप्पियंआचिक्खितब्बन्ति दससिक्खापदविनिमुत्तं परामासापरामासादिभेदं कप्पियाकप्पियंआचिक्खितब्बं. आभिसमाचारिकेसु विनेतब्बोति इमिना सेखिय-उपज्झायवत्तादि-आभिसमाचारिकसीलमनेनपूरेतब्बं, तत्थ च कत्तब्बस्स अकरणे अकत्तब्बस्स च करणे दण्डकम्मारहो होतीतिदीपेति.
पब्बज्जूपसम्पदाकथावण्णना निट्ठिता.