इध पन भिक्खवे भिक्खु सम्बहुला संघादिसेसा आपत्तियो आपज्जति परिमाणम्पि अपरिमाणम्पि…पे… ववत्थितम्पि सम्भिन्नम्पि. सो संघं तासं आपत्तीनं समोधानपरिवासं याचति, तस्स संघो तासं आपत्तीनं समोधानपरिवासं देति, सो परिवसन्तो अन्तरा सम्बहुला संघादिसेसा आपत्तियो आपज्जति अपरिमाणायो अप्पटिच्छन्नायो…पे… अपरिमाणायो पटिच्छन्नायो…पे… अपरिमाणायो पटिच्छन्नायोपि अप्पटिच्छन्नायोपि. सो संघं अन्तरा-आपत्तीनं मूलायपटिकस्सनं याचति, तं संघो अन्तरा-आपत्तीनं मूलाय पटिकस्सति धम्मिकेन कम्मेन अकुप्पेन ठानारहेन, धम्मेन समोधानपरिवासं देति, धम्मेन मानत्तं देति, धम्मेन अब्भेति. सो भिक्खवे भिक्खु विसुद्धो ताहि आपत्तीति. (4-6) इध पन भिक्खवे भिक्खु सम्बहुला संघादिसेसा आपत्तियो आपज्जती परिमाणम्पि अपरिमाणम्पि…पे… ववत्थितम्पि सम्भिन्नम्पि. सो संघं तासं आपत्तीनं समोधानपरिवासं याचति, तस्स संघो तासं आपत्तीनं समोधानपरिवासं देति, सो परिवसन्तो अन्तरा सम्बहुला संघादिसेसा आपत्तियो आपज्जति परिमाणायोपि अपरिमाणायोपि अप्पटिच्छन्नायो…पे… परिमाणायोपि अपरिमाणायोपि पटिच्छन्नायो…पे… परिमाणायोपि अपरिमाणायोपि पटिच्छन्नायोपि अप्पटिच्छन्नायोपि. सो संघं अन्तरा-आपत्तीनं मूलायपटिकस्सनं याचति, तं संघो अन्तरा-आपत्तीनं मूलाय पटिकस्सति धम्मिकेन कम्मेन अकुप्पेन ठानारहेन, धम्मेन समोधानपरिवासं देति, धम्मेन मानत्तं देति, धम्मेन अब्भेति. सो भिक्खवे भिक्खु विसुद्धो ताहि आपत्तीहि. (7-9) मूलाय विसुद्धिनवकं निट्ठितं.] 183. “इध पन, भिक्खवे, भिक्खु सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जति परिमाणम्पि अपरिमाणम्पि…पे… ववत्थितम्पि सम्भिन्नम्पि. सो सङ्घं तासं आपत्तीनं समोधानपरिवासं याचति. तस्स सङ्घो तासं आपत्तीनं समोधानपरिवासं देति. सो परिवसन्तो अन्तरा सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जति परिमाणा अप्पटिच्छन्नायो. सो सङ्घं अन्तरा-आपत्तीनं मूलायपटिकस्सनं याचति. तं सङ्घो अन्तरा-आपत्तीनं मूलाय पटिकस्सति अधम्मिकेन कम्मेन कुप्पेन अट्ठानारहेन, अधम्मेन समोधानपरिवासं देति; धम्मेन मानत्तं देति, धम्मेन अब्भेति. सो, भिक्खवे, भिक्खु अविसुद्धो ताहि आपत्तीहि. (1)इध पन, भिक्खवे, भिक्खु सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जति परिमाणम्पि अपरिमाणम्पि…पे… ववत्थितम्पि सम्भिन्नम्पि. सो सङ्घं तासं आपत्तीनं समोधानपरिवासं याचति. तस्स सङ्घो तासं आपत्तीनं समोधानपरिवासं देति. सो परिवसन्तो अन्तरा सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जति परिमाणा पटिच्छन्नायो. सो सङ्घं अन्तरा-आपत्तीनं मूलायपटिकस्सनं याचति. तं सङ्घो अन्तरा-आपत्तीनं मूलाय पटिकस्सति अधम्मिकेन कम्मेन कुप्पेन अट्ठानारहेन अधम्मेन समोधानपरिवासं देति; धम्मेन मानत्तं देति, धम्मेन अब्भेति. सो, भिक्खवे, भिक्खु अविसुद्धो ताहि आपत्तीहि. (2)“इध पन, भिक्खवे, भिक्खु सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जति परिमाणम्पि अपरिमाणम्पि…पे… ववत्थितम्पि सम्भिन्नम्पि. सो सङ्घं तासं आपत्तीनं समोधानपरिवासं याचति. तस्स सङ्घो तासं आपत्तीनं समोधानपरिवासं देति. सो परिवसन्तो अन्तरा सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जति परिमाणा पटिच्छन्नायोपि अप्पटिच्छन्नायोपि. सो सङ्घं अन्तरा-आपत्तीनं मूलायपटिकस्सनं याचति. तं सङ्घो अन्तरा-आपत्तीनं मूलाय पटिकस्सति अधम्मिकेन कम्मेन कुप्पेन अट्ठानारहेन, अधम्मेन समोधानपरिवासं देति; धम्मेन मानत्तं देति, धम्मेन अब्भेति. सो भिक्खवे, भिक्खु अविसुद्धो ताहि आपत्तीहि. (3) “इध पन, भिक्खवे, भिक्खु सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जति परिमाणम्पि अपरिमाणम्पि, एकनामम्पि नानानामम्पि, सभागम्पि विसभागम्पि, ववत्थितम्पि सम्भिन्नम्पि. सो सङ्घं तासं आपत्तीनं समोधानपरिवासं याचति. तस्स सङ्घो तासं आपत्तीनं समोधानपरिवासं देति सो परिवसन्तो अन्तरा सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जति अपरिमाणा अप्पटिच्छन्नायो…पे… अपरिमाणा पटिच्छन्नायो…पे… अपरिमाणा पटिच्छन्नायोपि अप्पटिच्छन्नायोपि…पे… परिमाणायोपि अपरिमाणायोपि अप्पटिच्छन्नायो. सो सङ्घं अन्तरा-आपत्तीनं मूलायपटिकस्सनं याचति. तं सङ्घो अन्तरा-आपत्तीनं मूलाय पटिकस्सति अधम्मिकेन कम्मेन कुप्पेन अट्ठानारहेन, अधम्मेन समोधानपरिवासं देति; धम्मेन मानत्तं देति, धम्मेन अब्भेति. सो, भिक्खवे, भिक्खु अविसुद्धो ताहि आपत्तीहि. (4-7) “इध पन, भिक्खवे, भिक्खु सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जति परिमाणम्पि अपरिमाणम्पि…पे… ववत्थितम्पि सम्भिन्नम्पि. सो सङ्घं तासं आपत्तीनं समोधानपरिवासं याचति. तस्स सङ्घो तासं आपत्तीनं समोधानपरिवासं देति. सो परिवसन्तो अन्तरा सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जति परिमाणायोपि अपरिमाणायोपि पटिच्छन्नायो. सो सङ्घं अन्तरा-आपत्तीनं मूलायपटिकस्सनं याचति. तं सङ्घो अन्तरा-आपत्तीनं मूलाय पटिकस्सति अधम्मिकेन कम्मेन कुप्पेन अट्ठानारहेन, अधम्मेन समोधानपरिवासं देति, धम्मेन मानत्तं देति, धम्मेन अब्भेति. सो, भिक्खवे, भिक्खु अविसुद्धो ताहि आपत्तीहि. (8)“इध पन, भिक्खवे, भिक्खु सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जति परिमाणम्पि अपरिमाणम्पि…पे… ववत्थितम्पि सम्भिन्नम्पि. सो सङ्घं तासं आपत्तीनं समोधानपरिवासं याचति. तस्स सङ्घो तासं आपत्तीनं समोधानपरिवासं देति. सो परिवसन्तो अन्तरा सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जति परिमाणायोपि अपरिमाणायोपि पटिच्छन्नायोपि अप्पटिच्छन्नायोपि. सो सङ्घं अन्तरा-आपत्तीनं मूलायपटिकस्सनं याचति. तं सङ्घो अन्तरा-आपत्तीनं मूलाय पटिकस्सति अधम्मिकेन कम्मेन कुप्पेन अट्ठानारहेन, अधम्मेन समोधानपरिवासं देति; धम्मेन मानत्तं देति, धम्मेन अब्भेति. सो, भिक्खवे, भिक्खु अविसुद्धो ताहि आपत्तीहि. (9)
दुतियनवकं निट्ठितं.
11. ततियनवकं
184. “इध पन, भिक्खवे, भिक्खु सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जति परिमाणम्पि अपरिमाणम्पि…पे… ववत्थितम्पि सम्भिन्नम्पि. सो सङ्घं तासं आपत्तीनं समोधानपरिवासं याचति. तस्स सङ्घो तासं आपत्तीनं समोधानपरिवासं देति. सो परिवसन्तो अन्तरा सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जति परिमाणायो अप्पटिच्छन्नायो. सो सङ्घं अन्तरा-आपत्तीनं मूलायपटिकस्सनं याचति. तं सङ्घो अन्तरा-आपत्तीनं मूलाय पटिकस्सति अधम्मिकेन कम्मेन कुप्पेन अट्ठानारहेन, अधम्मेन समोधानपरिवासं देति सो परिवसामीति मञ्ञमानो अन्तरा सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जति परिमाणायो अप्पटिच्छन्नायो. सो तस्मिं भूमियं ठितो पुरिमा-आपत्तीनं अन्तरा-आपत्तियो सरति, अपरा-आपत्तीनं अन्तरा-आपत्तियो सरति. तस्स एवं होति– ‘अहं खो सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जिं परिमाणम्पि अपरिमाणम्पि…पे… ववत्थितम्पि सम्भिन्नम्पि. सोहं सङ्घं तासं आपत्तीनं समोधानपरिवासं याचिं. तस्स मे सङ्घो तासं आपत्तीनं समोधानपरिवासं अदासि. सोहं परिवसन्तो अन्तरा सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जिं परिमाणायो अप्पटिच्छन्नायो. सोहं सङ्घं अन्तरा-आपत्तीनं मूलायपटिकस्सनं याचिं. तं मं सङ्घो अन्तरा-आपत्तीनं मूलाय पटिकस्सि अधम्मिकेन कम्मेन कुप्पेन अट्ठानारहेन, अधम्मेन समोधानपरिवासं अदासि. सोहं परिवसामीति मञ्ञमानो अन्तरा सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जिं परिमाणायो अप्पटिच्छन्नायो सोहं तस्मिं भूमियं ठितो पुरिमा-आपत्तीनं अन्तरा-आपत्तियो सरामि, अपरा-आपत्तीनं अन्तरा-आपत्तियो सरामि. यंनूनाहं सङ्घं पुरिमा-आपत्तीनं अन्तरा-आपत्तीनञ्च अपरा-आपत्तीनं अन्तरा-आपत्तीनञ्च मूलायपटिकस्सनं याचेय्यं धम्मिकेन कम्मेन अकुप्पेन ठानारहेन, धम्मेन समोधानपरिवासं; धम्मेन मानत्तं, धम्मेन अब्भानन्’ति. सो सङ्घं पुरिमा-आपत्तीनं अन्तरा-आपत्तीनञ्च, अपरा-आपत्तीनं अन्तरा-आपत्तीनञ्च, मूलायपटिकस्सनं याचति धम्मिकेन कम्मेन अकुप्पेन ठानारहेन, धम्मेन समोधानपरिवासं; धम्मेन मानत्तं, धम्मेन अब्भानं. तं सङ्घो पुरिमा-आपत्तीनं अन्तरा-आपत्तीनञ्च, अपरा-आपत्तीनं अन्तरा-आपत्तीनञ्च, मूलाय पटिकस्सति धम्मिकेन कम्मेन अकुप्पेन ठानारहेन, धम्मेन समोधानपरिवासं देति; धम्मेन मानत्तं देति, धम्मेन अब्भेति. सो, भिक्खवे, भिक्खु विसुद्धो ताहि आपत्तीहि [अयं पठमवारो सी स्या. पोत्थकेसु परिपुण्णो दिस्सति].“इध पन, भिक्खवे, भिक्खु सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जति परिमाणम्पि अपरिमाणम्पि…पे… ववत्थितम्पि सम्भिन्नम्पि. सो सङ्घं तासं आपत्तीनं समोधानपरिवासं याचति. तस्स सङ्घो तासं आपत्तीनं समोधानपरिवासं देति. सो परिवसन्तो अन्तरा सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जति परिमाणा पटिच्छन्नायो. सो सङ्घं अन्तरा-आपत्तीनं मूलायपटिकस्सनं याचति तं सङ्घो अन्तरा-आपत्तीनं मूलाय पटिकस्सति, अधम्मिकेन कम्मेन कुप्पेन अट्ठानारहेन, अधम्मेन समोधानपरिवासं देति. सो परिवसामीति मञ्ञमानो अन्तरा सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जति परिमाणा पटिच्छन्नायो. सो तस्मिं भूमियं ठितो पुरिमा-आपत्तीनं [पुरिमानं आपत्तीनं (क.)] अन्तरा-आपत्तियो सरति, अपरा-आपत्तीनं अन्तरा-आपत्तियो सरति. तस्स एवं होति– ‘अहं खो सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जिं परिमाणम्पि अपरिमाणम्पि…पे… ववत्थितम्पि सम्भिन्नम्पि. सोहं सङ्घं तासं आपत्तीनं समोधानपरिवासं याचिं. तस्स मे सङ्घो तासं आपत्तीनं समोधानपरिवासं अदासि. सोहं परिवसन्तो अन्तरा सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जिं परिमाणा पटिच्छन्नायो. सोहं सङ्घं अन्तरा-आपत्तीनं मूलायपटिकस्सनं याचिं. तं मं सङ्घो अन्तरा-आपत्तीनं मूलायपटिकस्सि, अधम्मिकेन कम्मेन कुप्पेन अट्ठानारहेन, अधम्मेन समोधानपरिवासं अदासि. सोहं परिवसामीति मञ्ञमानो अन्तरा सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जिं परिमाणा पटिच्छन्नायो. सोहं तस्मिं भूमियं ठितो पुरिमापत्तीनं अन्तरा-आपत्तियो सरामि, अपरा-आपत्तीनं अन्तरा-आपत्तियो सरामि. यंनूनाहं सङ्घं पुरिमापत्तीनं अन्तरा-आपत्तीनञ्च, अपरा आपत्तीनं अन्तरा-आपत्तीनञ्च, मूलायपटिकस्सनं याचेय्यं धम्मिकेन कम्मेन अकुप्पेन ठानारहेन, धम्मेन समोधानपरिवासं, धम्मेन मानत्तं, धम्मेन अब्भानन्’ति. सो सङ्घं पुरिमापत्तीनं अन्तरा-आपत्तीनञ्च, अपरा-आपत्तीनं अन्तरा-आपत्तीनञ्च मूलायपटिकस्सनं याचति धम्मिकेन कम्मेन अकुप्पेन ठानारहेन, धम्मेन समोधानपरिवासं, धम्मेन मानत्तं, धम्मेन अब्भानं. तं सङ्घो पुरिमापत्तीनं अन्तरा-आपत्तीनञ्च, अपरा-आपत्तीनं अन्तरा-आपत्तीनञ्च, मूलाय पटिकस्सति धम्मिकेन कम्मेन अकुप्पेन ठानारहेन, धम्मेन समोधानपरिवासं देति, धम्मेन मानत्तं देति, धम्मेन अब्भेति. सो, भिक्खवे, भिक्खु विसुद्धो ताहि आपत्तीहि.“इध पन, भिक्खवे, भिक्खु सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जति परिमाणम्पि अपरिमाणम्पि…पे… ववत्थितम्पि सम्भिन्नम्पि. सो सङ्घं तासं आपत्तीनं समोधानपरिवासं याचति. तस्स सङ्घो तासं आपत्तीनं समोधानपरिवासं देति. सो परिवसन्तो अन्तरा सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जति परिमाणा पटिच्छन्नायोपि अप्पटिच्छन्नायोपि. सो सङ्घं अन्तरा-आपत्तीनं मूलायपटिकस्सनं याचति. तं सङ्घो अन्तरा-आपत्तीनं मूलाय पटिकस्सति अधम्मिकेन कम्मेन कुप्पेन अट्ठानारहेन, अधम्मेन समोधानपरिवासं देति. सो परिवसामीति मञ्ञमानो अन्तरा सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जति परिमाणा पटिच्छन्नायोपि अप्पटिच्छन्नायोपि. सो तस्मिं भूमियं ठितो पुरिमापत्तीनं अन्तरा-आपत्तियो सरति, अपरा-आपत्तीनं अन्तरा-आपत्तियो सरति. तस्स एवं होति– ‘अहं खो सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जिं परिमाणम्पि अपरिमाणम्पि…पे… ववत्थितम्पि सम्भिन्नम्पि. सोहं सङ्घं तासं आपत्तीनं समोधानपरिवासं याचिं. तस्स मे सङ्घो तासं आपत्तीनं समोधानपरिवासं अदासि. सोहं परिवसन्तो अन्तरा सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जिं परिमाणा पटिच्छन्नायोपि अप्पटिच्छन्नायोपि. सोहं सङ्घं अन्तरा-आपत्तीनं मूलायपटिकस्सनं याचिं. तं मं सङ्घो अन्तरा-आपत्तीनं मूलाय पटिकस्सि अधम्मिकेन कम्मेन कुप्पेन अट्ठानारहेन, अधम्मेन समोधानपरिवासं अदासि. सोहं परिवसामीति मञ्ञमानो अन्तरा सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जिं परिमाणा पटिच्छन्नायोपि अप्पटिच्छन्नायोपि. सोहं तस्मिं भूमियं ठितो पुरिमापत्तीनं अन्तरा-आपत्तियो सरामि, अपरा-आपत्तीनं अन्तरा-आपत्तियो सरामि. यंनूनाहं सङ्घं पुरिमापत्तीनं अन्तरा-आपत्तीनञ्च, अपरा-आपत्तीनं अन्तरा-आपत्तीनञ्च, मूलायपटिकस्सनं याचेय्यं धम्मिकेन कम्मेन अकुप्पेन ठानारहेन, धम्मेन समोधानपरिवासं, धम्मेन मानत्तं, धम्मेन अब्भानन्’ति. सो सङ्घं पुरिमापत्तीनं अन्तरा आपत्तीनञ्च, अपरा आपत्तीनं अन्तरा आपत्तीनञ्च, मूलायपटिकस्सनं याचति धम्मिकेन कम्मेन अकुप्पेन ठानारहेन, धम्मेन समोधानपरिवासं, धम्मेन मानत्तं, धम्मेन अब्भानं. तं सङ्घो पुरिमापत्तीनं अन्तरा आपत्तीनञ्च, अपरा आपत्तीनं अन्तरा आपत्तीनञ्च, मूलाय पटिकस्सति धम्मिकेन कम्मेन अकुप्पेन ठानारहेन, धम्मेन समोधानपरिवासं देति, धम्मेन मानत्तं देति, धम्मेन अब्भेति. सो, भिक्खवे, भिक्खु विसुद्धो ताहि आपत्तीहि.“इध पन, भिक्खवे, भिक्खु सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जति परिमाणम्पि अपरिमाणम्पि…पे… ववत्थितम्पि सम्भिन्नम्पि. सो सङ्घं तासं आपत्तीनं समोधानपरिवासं याचति. तस्स सङ्घो तासं आपत्तीनं समोधानपरिवासं देति. सो परिवसन्तो अन्तरा सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जति अपरिमाणायो अप्पटिच्छन्नायो…पे… अपरिमाणायो पटिच्छन्नायो…पे… अपरिमाणायो पटिच्छन्नायोपि अप्पटिच्छन्नायोपि…पे… परिमाणायोपि अपरिमाणायोपि अप्पटिच्छन्नायो. सो सङ्घं अन्तरा-आपत्तीनं मूलायपटिकस्सनं याचति. तं सङ्घो अन्तरा-आपत्तीनं मूलाय पटिकस्सि अधम्मिकेन कम्मेन कुप्पेन अट्ठानारहेन, अधम्मेन समोधानपरिवासं देति. सो परिवसामीति मञ्ञमानो…पे… तं सङ्घो पुरिमा आपत्तीनं अन्तरा-आपत्तीनञ्च, अपरा-आपत्तीनं अन्तरा-आपत्तीनञ्च, मूलाय पटिकस्सति धम्मिकेन कम्मेन अकुप्पेन ठानारहेन, धम्मेन समोधानपरिवासं देति, धम्मेन मानत्तं देति, धम्मेन अब्भेति. सो, भिक्खवे, भिक्खु विसुद्धो ताहि आपत्तीहि [इमेपि चत्तारो वारा सी. स्या. पोत्थकेसु परिपुण्णा दिस्सन्ति].“इध पन, भिक्खवे, भिक्खु सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जति परिमाणम्पि अपरिमाणम्पि…पे… ववत्थितम्पि सम्भिन्नम्पि. सो सङ्घं तासं आपत्तीनं समोधानपरिवासं याचति. तस्स सङ्घो तासं आपत्तीनं समोधानपरिवासं देति. सो परिवसन्तो अन्तरा सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जति परिमाणायोपि अपरिमाणायोपि पटिच्छन्नायो. सो सङ्घं अन्तरा-आपत्तीनं मूलायपटिकस्सनं याचति. तं सङ्घो अन्तरा-आपत्तीनं मूलाय पटिकस्सति अधम्मिकेन कम्मेन कुप्पेन अट्ठानारहेन, अधम्मेन समोधानपरिवासं देति. सो परिवसामीति मञ्ञमानो अन्तरा सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जति परिमाणायोपि अपरिमाणायोपि पटिच्छन्नायो. सो तस्मिं भूमियं ठितो पुरिमा आपत्तीनं अन्तरा-आपत्तियो सरति, अपरा-आपत्तीनं अन्तरा-आपत्तियो सरति. तस्स एवं होति– ‘अहं खो सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जिं परिमाणम्पि अपरिमाणम्पि…पे… ववत्थितम्पि सम्भिन्नम्पि. सोहं सङ्घं तासं आपत्तीनं समोधानपरिवासं याचिं. तस्स मे सङ्घो तासं आपत्तीनं समोधानपरिवासं अदासि. सोहं परिवसन्तो अन्तरा सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जिं परिमाणायोपि अपरिमाणायोपि पटिच्छन्नायो. सोहं सङ्घं अन्तरा-आपत्तीनं मूलायपटिकस्सनं याचिं. तं मं सङ्घो अन्तरा-आपत्तीनं मूलायपटिकस्सि अधम्मिकेन कम्मेन कुप्पेन अट्ठानारहेन, अधम्मेन समोधानपरिवासं अदासि. सोहं परिवसामीति मञ्ञमानो अन्तरा सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जिं परिमाणायोपि अपरिमाणायोपि पटिच्छन्नायो. सोहं तस्मिं भूमियं ठितो पुरिमा आपत्तीनं अन्तरा-आपत्तियो सरामि, अपरा-आपत्तीनं अन्तरा-आपत्तियो सरामि. यंनूनाहं सङ्घं पुरिमा आपत्तीनं अन्तरा पत्तीनञ्च, अपरा-आपत्तीन अन्तरा-आपत्तीनञ्च, मूलायपटिकस्सनं याचेय्यं धम्मिकेन कम्मेन अकुप्पेन ठानारहेन, धम्मेन समोधानपरिवासं, धम्मेन मानत्तं, धम्मेन अब्भानन्’ति. सो सङ्घं पुरिमा आपत्तीनं अन्तरा-आपत्तीनञ्च, अपरा-आपत्तीनं अन्तरा-आपत्तीनञ्च, मूलायपटिकस्सनं याचति धम्मिकेन कम्मेन अकुप्पेन ठानारहेन, धम्मेन समोधानपरिवासं, धम्मेन मानत्तं, धम्मेन अब्भानं. तं सङ्घो पुरिमा आपत्तीनं अन्तरा-आपत्तीनञ्च, अपरा-आपत्तीनं अन्तरा-आपत्तीनञ्च, मूलाय पटिकस्सति धम्मिकेन कम्मेन अकुप्पेन ठानारहेन, धम्मेन समोधानपरिवासं देति, धम्मेन मानत्तं देति, धम्मेन अब्भेति. सो, भिक्खवे, भिक्खु विसुद्धो ताहि आपत्तीहि.“इध पन, भिक्खवे, भिक्खु सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जति परिमाणम्पि अपरिमाणम्पि…पे… ववत्थितम्पि सम्भिन्नम्पि. सो सङ्घं तासं आपत्तीनं समोधानपरिवासं याचति. तस्स सङ्घो तासं आपत्तीनं समोधानपरिवासं देति. सो परिवसन्तो अन्तरा सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जति परिमाणायोपि अपरिमाणायोपि पटिच्छन्नायोपि अप्पटिच्छन्नायोपि. सो सङ्घं अन्तरा-आपत्तीनं मूलायपटिकस्सनं याचति. तं सङ्घो अन्तरा-आपत्तीनं मूलाय पटिकस्सति अधम्मिकेन कम्मेन कुप्पेन अट्ठानारहेन, अधम्मेन समोधानपरिवासं देति. सो परिवसामीति मञ्ञमानो अन्तरा सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जति परिमाणायोपि अपरिमाणायोपि पटिच्छन्नायोपि अप्पटिच्छन्नायोपि. सो तस्मिं भूमियं ठितो पुरिमा आपत्तीनं अन्तरा-आपत्तियो सरति, अपरा-आपत्तीनं अन्तरा-आपत्तियो सरति. तस्स एवं होति– ‘अहं खो सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जिं परिमाणम्पि अपरिमाणम्पि…पे… ववत्थितम्पि सम्भिन्नम्पि. सोहं सङ्घं तासं आपत्तीनं समोधानपरिवासं याचिं. तस्स मे सङ्घो तासं आपत्तीनं समोधानपरिवासं अदासि. सोहं परिवसन्तो अन्तरा सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जिं परिमाणायोपि अपरिमाणायोपि पटिच्छन्नायोपि अप्पटिच्छन्नायोपि. सोहं सङ्घं अन्तरा-आपत्तीनं मूलायपटिकस्सनं याचिं. तं मं सङ्घो अन्तरा-आपत्तीनं मूलाय पटिकस्सि अधम्मिकेन कम्मेन कुप्पेन अट्ठानारहेन, अधम्मेन समोधानपरिवासं अदासि. सोहं परिवसामीति मञ्ञमानो अन्तरा सम्बहुला सङ्घादिसेसा आपत्तियो आपज्जिं परिमाणायोपि अपरिमाणायोपि पटिच्छन्नायोपि अप्पटिच्छन्नायोपि. सोहं तस्मिं भूमियं ठितो पुरिमा आपत्तीनं अन्तरा-आपत्तियो सरामि, अपरा-आपत्तीनं अन्तरा-आपत्तियो सरामि. यंनूनाहं सङ्घं पुरिमापत्तीनं अन्तरा-आपत्तीनञ्च, अपरा-आपत्तीनं अन्तरा-आपत्तीनञ्च, मूलायपटिकस्सनं याचेय्यं धम्मिकेन कम्मेन अकुप्पेन ठानारहेन, धम्मेन समोधानपरिवासं, धम्मेन मानत्तं, धम्मेन अब्भानन्’ति. सो सङ्घं पुरिमा आपत्तीनं अन्तरा-आपत्तीनञ्च, अपरा-आपत्तीनं अन्तरा-आपत्तीनञ्च, मूलाय पटिकस्सनं याचति धम्मिकेन कम्मेन अकुप्पेन ठानारहेन, धम्मेन समोधानपरिवासं, धम्मेन मानत्तं, धम्मेन अब्भानं. तं सङ्घो पुरिमा आपत्तीनं अन्तरा आपत्तीनञ्च, अपरा आपत्तीनं अन्तरा आपत्तीनञ्च, मूलाय पटिकस्सति धम्मिकेन कम्मेन अकुप्पेन ठानारहेन, धम्मेन समोधानपरिवासं देति, धम्मेन मानत्तं देति, धम्मेन अब्भेति. सो, भिक्खवे, भिक्खु विसुद्धो ताहि आपत्तीहि”.
ततियनवकं निट्ठितं.
समुच्चयक्खन्धको ततियो.
तस्सुद्दानं–
अप्पटिच्छन्ना एकाह-द्वीह-तीह-चतूह च;
पञ्चाहपक्खदसन्नं, आपत्तिमाह महामुनि.
सुद्धन्तो च विब्भमन्तो, परिमाणमुखं द्वे भिक्खू;
तत्थ सञ्ञिनो द्वे यथा, वेमतिका तथेव च.
मिस्सकदिट्ठिनो द्वे च, असुद्धकेकदिट्ठिनो;
द्वे चेव सुद्धदिट्ठिनो.
तथेव च एको छादेति, अथ मक्खमतेन च;
उम्मत्तकदेसनञ्च, मूला अट्ठारस [पन्नरस (क.)] विसुद्धतो.
आचरियानं विभज्जपदानं [विभज्जवादीनं (सी.)], तम्बपण्णिदीपपसादकानं;
महाविहारवासीनं, वाचना सद्धम्मट्ठितियाति.
समुच्चयक्खन्धकं निट्ठितं.