सुणातु मे, भन्ते, सङ्घो. अयं उदायी भिक्खु एकं आपत्तिं आपज्जि सञ्चेतनिकं सुक्कविस्सट्ठिं पक्खप्पटिच्छन्नं. सो सङ्घं एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया पक्खप्पटिच्छन्नाय पक्खपरिवासं याचि. सङ्घो उदायिस्स भिक्खुनो एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया पक्खप्पटिच्छन्नाय पक्खपरिवासं अदासि. सो परिवसन्तो अन्तरा एकं आपत्तिं आपज्जि सञ्चेतनिकं सुक्कविस्सट्ठिं पञ्चाहप्पटिच्छन्नं. सो सङ्घं अन्तरा एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया पञ्चाहप्पटिच्छन्नाय मूलायपटिकस्सनं याचति. सङ्घो उदायिं भिक्खुं अन्तरा एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया पञ्चाहप्पटिच्छन्नाय मूलाय पटिकस्सति. यस्सायस्मतो खमति उदायिस्स भिक्खुनो अन्तरा एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया पञ्चाहप्पटिच्छन्नाय मूलायपटिकस्सना, सो तुण्हस्स; यस्स नक्खमति, सो भासेय्य.दुतियम्पि एतमत्थं वदामि
पे
ततियम्पि एतमत्थं वदामि
पे
.पटिकस्सितो सङ्घेन उदायी भिक्खु अन्तरा एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया पञ्चाहप्पटिच्छन्नाय मूलायपटिकस्सना. खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामीति.
समोधानपरिवासो
125. एवञ्च पन, भिक्खवे, पुरिमाय आपत्तिया समोधानपरिवासो दातब्बो तेन, भिक्खवे, उदायिना भिक्खुना सङ्घं उपसङ्कमित्वा
पे
एवमस्स वचनीयो अहं, भन्ते, एकं आपत्तिं आपज्जिं सञ्चेतनिकं सुक्कविस्सट्ठिं पक्खप्पटिच्छन्नं. सोहं सङ्घं एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया पक्खप्पटिच्छन्नाय पक्खपरिवासं याचिं. तस्स मे सङ्घो एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया पक्खप्पटिच्छन्नाय पक्खपरिवासं अदासि. सोहं परिवसन्तो अन्तरा एकं आपत्तिं आपज्जिं सञ्चेतनिकं सुक्कविस्सट्ठिं पञ्चाहप्पटिच्छन्नं. सोहं सङ्घं अन्तरा एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया पञ्चाहप्पटिच्छन्नाय मूलायपटिकस्सनं याचिं. तं मं सङ्घो अन्तरा एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया पञ्चाहप्पटिच्छन्नाय मूलाय पटिकस्सि. सोहं, भन्ते, सङ्घं अन्तरा एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया पञ्चाहप्पटिच्छन्नाय पुरिमाय आपत्तिया समोधानपरिवासं याचामीति.दुतियम्पि याचितब्बो. ततियम्पि याचितब्बो. ब्यत्तेन भिक्खुना पटिबलेन सङ्घो ञापेतब्बो 126. सुणातु मे, भन्ते, सङ्घो. अयं उदायी भिक्खु एकं आपत्तिं आपज्जि सञ्चेतनिकं सुक्कविस्सट्ठिं पक्खप्पटिच्छन्नं. सो सङ्घं एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया पक्खप्पटिच्छन्नाय पक्खपरिवासं याचि. सङ्घो उदायिस्स भिक्खुनो एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया पक्खप्पटिच्छन्नाय पक्खपरिवासं अदासि. सो परिवसन्तो अन्तरा एकं आपत्तिं आपज्जि सञ्चेतनिकं सुक्कविस्सट्ठिं पञ्चाहप्पटिच्छन्नं. सो सङ्घं अन्तरा एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया पञ्चाहप्पटिच्छन्नाय मूलायपटिकस्सनं याचि. सङ्घो उदायिं भिक्खुं अन्तरा एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया पञ्चाहप्पटिच्छन्नाय मूलाय पटिकस्सि. सो सङ्घं अन्तरा एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया पञ्चाहप्पटिच्छन्नाय पुरिमाय आपत्तिया समोधानपरिवासं याचति. यदि सङ्घस्स पत्तकल्लं, सङ्घो उदायिस्स भिक्खुनो अन्तरा एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया पञ्चाहप्पटिच्छन्नाय पुरिमाय आपत्तिया समोधानपरिवासं ददेय्य. एसा ञत्ति.सुणातु मे, भन्ते, सङ्घो. अयं उदायी भिक्खु एकं आपत्तिं आपज्जि सञ्चेतनिकं सुक्कविस्सट्ठिं पक्खप्पटिच्छन्नं. सो सङ्घं एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया पक्खप्पटिच्छन्नाय पक्खपरिवासं याचि. सङ्घो उदायिस्स भिक्खुनो एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया पक्खप्पटिच्छन्नाय पक्खपरिवासं अदासि. सो परिवसन्तो अन्तरा एकं आपत्तिं आपज्जि सञ्चेतनिकं सुक्कविस्सट्ठिं पञ्चाहप्पटिच्छन्नं सो सङ्घं अन्तरा एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया पञ्चाहप्पटिच्छन्नाय मूलायपटिकस्सनं याचि. सङ्घो उदायिं भिक्खुं अन्तरा एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया पञ्चाहप्पटिच्छन्नाय मूलाय पटिकस्सि. सो सङ्घं अन्तरा एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया पञ्चाहप्पटिच्छन्नाय पुरिमाय आपत्तिया समोधानपरिवासं याचति. सङ्घो उदायिस्स भिक्खुनो अन्तरा एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया पञ्चाहप्पटिच्छन्नाय पुरिमाय आपत्तिया समोधानपरिवासं देति. यस्सायस्मतो खमति उदायिस्स भिक्खुनो अन्तरा एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया पञ्चाहप्पटिच्छन्नाय पुरिमाय आपत्तिया समोधानपरिवासस्स दानं, सो तुण्हस्स; यस्स नक्खमति, सो भासेय्य.दुतियम्पि एतमत्थं वदामि
पे
ततियम्पि एतमत्थं वदामि
पे
.दिन्नो सङ्घेन उदायिस्स भिक्खुनो अन्तरा एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया पञ्चाहप्पटिच्छन्नाय पुरिमाय आपत्तिया समोधानपरिवासो. खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामीति.
मानत्तारहमूलायपटिकस्सनादि
127. सो परिवुत्थपरिवासो मानत्तारहो अन्तरा एकं आपत्तिं आपज्जि सञ्चेतनिकं सुक्कविस्सट्ठिं पञ्चाहप्पटिच्छन्नं. सो भिक्खूनं आरोचेसि अहं, आवुसो, एकं आपत्तिं आपज्जिं सञ्चेतनिकं सुक्कविस्सट्ठिं पक्खप्पटिच्छन्नं
पे
सोहं परिवुत्थपरिवासो मानत्तारहो अन्तरा एकं आपत्तिं आपज्जिं सञ्चेतनिकं सुक्कविस्सट्ठिं पञ्चाहप्पटिच्छन्नं. कथं नु खो मया पटिपज्जितब्बन्ति? भगवतो एतमत्थं आरोचेसुं. तेन हि, भिक्खवे, सङ्घो उदायिं भिक्खुं अन्तरा एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया पञ्चाहप्पटिच्छन्नाय मूलाय पटिकस्सित्वा पुरिमाय आपत्तिया समोधानपरिवासं देतु. एवञ्च पन, भिक्खवे, मूलाय पटिकस्सितब्बो
पे
.एवञ्च पन, भिक्खवे, पुरिमाय आपत्तिया समोधानपरिवासो दातब्बो
pe
deti
pe
.दिन्नो सङ्घेन उदायिस्स भिक्खुनो अन्तरा एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया पञ्चाहप्पटिच्छन्नाय पुरिमाय आपत्तिया समोधानपरिवासो. खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामीति.
तिकापत्तिमानत्तं
128. सो परिवुत्थपरिवासो भिक्खूनं आरोचेसि अहं, आवुसो, एकं आपत्तिं आपज्जिं सञ्चेतनिकं सुक्कविस्सट्ठिं पक्खप्पटिच्छन्नं
पे
सोहं परिवुत्थपरिवासो. कथं नु खो मया पटिपज्जितब्बन्ति? भगवतो एतमत्थं आरोचेसुं. तेन हि भिक्खवे, सङ्घो उदायिस्स भिक्खुनो तिस्सन्नं आपत्तीनं छारत्तं मानत्तं देतु. एवञ्च पन, भिक्खवे, दातब्बंतेन, भिक्खवे, उदायिना भिक्खुना सङ्घं उपसङ्कमित्वा
पे
एवमस्स वचनीयो अहं, भन्ते, एकं आपत्तिं आपज्जिं सञ्चेतनिकं सुक्कविस्सट्ठिं पक्खप्पटिच्छन्नं
पे
सोहं, भन्ते, परिवुत्थपरिवासो सङ्घं तिस्सन्नं आपत्तीनं छारत्तं मानत्तं याचामीति. दुतियम्पि याचितब्बं. ततियम्पि याचितब्बं. ब्यत्तेन भिक्खुना पटिबलेन सङ्घो ञापेतब्बो 129. सुणातु मे, भन्ते, सङ्घो. अयं उदायी भिक्खु एकं आपत्तिं आपज्जि सञ्चेतनिकं सुक्कविस्सट्ठिं पक्खप्पटिच्छन्नं
पे
सो परिवुत्थपरिवासो सङ्घं तिस्सन्नं आपत्तीनं छारत्तं मानत्तं याचति. यदि सङ्घस्स पत्तकल्लं, सङ्घो उदायिस्स भिक्खुनो तिस्सन्नं आपत्तीनं छारत्तं मानत्तं ददेय्य. एसा ञत्ति.सुणातु मे, भन्ते, सङ्घो. अयं उदायी भिक्खु एकं आपत्तिं आपज्जि सञ्चेतनिकं सुक्कविस्सट्ठिं पक्खप्पटिच्छन्नं
पे
सो परिवुत्थपरिवासो सङ्घं तिस्सन्नं आपत्तीनं छारत्तं मानत्तं याचति. सङ्घो उदायिस्स भिक्खुनो तिस्सन्नं आपत्तीनं छारत्तं मानत्तं देति. यस्सायस्मतो खमति उदायिस्स भिक्खुनो तिस्सन्नं आपत्तीनं छारत्तं मानत्तस्स दानं, सो तुण्हस्स; यस्स नक्खमति, सो भासेय्य.दुतियम्पि एतमत्थं वदामि
पे
ततियम्पि एतमत्थं वदामि
पे
.दिन्नं सङ्घेन उदायिस्स भिक्खुनो तिस्सन्नं आपत्तीनं छारत्तं मानत्तं. खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामीति.
मानत्तचारिकमूलायपटिकस्सनादि
130. सो मानत्तं चरन्तो अन्तरा एकं आपत्तिं आपज्जि सञ्चेतनिकं सुक्कविस्सट्ठिं पञ्चाहप्पटिच्छन्नं. सो भिक्खूनं आरोचेसि अहं, आवुसो, एकं आपत्तिं आपज्जिं सञ्चेतनिकं सुक्कविस्सट्ठिं पक्खप्पटिच्छन्नं
पे
सोहं मानत्तं चरन्तो अन्तरा एकं आपत्तिं आपज्जिं सञ्चेतनिकं सुक्कविस्सट्ठिं पञ्चाहप्पटिच्छन्नं. कथं नु खो मया पटिपज्जितब्बन्ति? भगवतो एतमत्थं आरोचेसुं. तेन हि, भिक्खवे, सङ्घो उदायिं भिक्खुं अन्तरा एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया पञ्चाहप्पटिच्छन्नाय मूलाय पटिकस्सित्वा पुरिमाय आपत्तिया समोधानपरिवासं दत्वा छारत्तं मानत्तं देतु. एवञ्च पन, भिक्खवे, मूलाय पटिकस्सितब्बो
पे
.एवञ्च पन, भिक्खवे, पुरिमाय आपत्तिया समोधानपरिवासो दातब्बो
पे
.एवञ्च पन, भिक्खवे, छारत्तं मानत्तं दातब्बं
pe
deti
pe
दिन्नं सङ्घेन उदायिस्स भिक्खुनो अन्तरा एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया पञ्चाहप्पटिच्छन्नाय छारत्तं मानत्तं. खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामीति.
अब्भानारहमूलायपटिकस्सनादि
131. सो चिण्णमानत्तो अब्भानारहो अन्तरा एकं आपत्तिं आपज्जि सञ्चेतनिकं सुक्कविस्सट्ठिं पञ्चाहप्पटिच्छन्नं. सो भिक्खूनं आरोचेसि अहं, आवुसो, एकं आपत्तिं आपज्जिं सञ्चेतनिकं सुक्कविस्सट्ठिं पक्खप्पटिच्छन्नं
पे
सोहं चिण्णमानत्तो अब्भानारहो अन्तरा एकं आपत्तिं आपज्जिं सञ्चेतनिकं सुक्कविस्सट्ठिं पञ्चाहप्पटिच्छन्नं. कथं नु खो मया पटिपज्जितब्बन्ति? भगवतो एतमत्थं आरोचेसुं. तेन हि, भिक्खवे, सङ्घो उदायिं भिक्खुं अन्तरा एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया पञ्चाहप्पटिच्छन्नाय मूलाय पटिकस्सित्वा पुरिमाय आपत्तिया समोधानपरिवासं दत्वा छारत्तं मानत्तं देतु. एवञ्च पन, भिक्खवे, मूलाय पटिकस्सितब्बो
पे
.एवञ्च पन, भिक्खवे, पुरिमाय आपत्तिया समोधानपरिवासो दातब्बो
पे
.एवञ्च पन, भिक्खवे, छारत्तं मानत्तं दातब्बं
pe
deti
pe
.दिन्नं सङ्घेन उदायिस्स भिक्खुनो अन्तरा एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया पञ्चाहप्पटिच्छन्नाय छारत्तं मानत्तं. खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामीति.
पक्खप्पटिच्छन्न-अब्भानं
132. सो चिण्णमानत्तो भिक्खूनं आरोचेसि अहं, आवुसो, एकं आपत्तिं आपज्जिं सञ्चेतनिकं सुक्कविस्सट्ठिं पक्खप्पटिच्छन्नं
पे
सोहं चिण्णमानत्तो. कथं नु खो मया पटिपज्जितब्बन्ति? भगवतो एतमत्थं आरोचेसुं. तेन हि, भिक्खवे, सङ्घो उदायिं भिक्खुं अब्भेतु. एवञ्च पन, भिक्खवे, अब्भेतब्बोतेन, भिक्खवे, उदायिना भिक्खुना सङ्घं उपसङ्कमित्वा, एकंसं उत्तरासङ्गं करित्वा, वुड्ढानं भिक्खूनं पादे वन्दित्वा, उक्कुटिकं निसीदित्वा, अञ्जलिं पग्गहेत्वा, एवमस्स वचनीयो अहं, भन्ते, एकं आपत्तिं आपज्जिं सञ्चेतनिकं सुक्कविस्सट्ठिं पक्खप्पटिच्छन्नं. सोहं सङ्घं एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया पक्खप्पटिच्छन्नाय पक्खपरिवासं याचिं. तस्स मे सङ्घो एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया पक्खप्पटिच्छन्नाय पक्खपरिवासं अदासि. सोहं परिवसन्तो अन्तरा एकं आपत्तिं आपज्जिं सञ्चेतनिकं सुक्कविस्सट्ठिं पञ्चाहप्पटिच्छन्नं. सोहं सङ्घं अन्तरा एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया पञ्चाहप्पटिच्छन्नाय मूलायपटिकस्सनं याचिं. तं मं सङ्घो अन्तरा एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया पञ्चाहप्पटिच्छन्नाय मूलाय पटिकस्सि. सोहं सङ्घं अन्तरा एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया पञ्चाहप्पटिच्छन्नाय पुरिमाय आपत्तिया समोधानपरिवासं याचिं. तस्स मे सङ्घो अन्तरा एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया पञ्चाहप्पटिच्छन्नाय पुरिमाय आपत्तिया समोधानपरिवासं अदासि. सोहं परिवुत्थपरिवासो मानत्तारहो अन्तरा एकं आपत्तिं आपज्जिं सञ्चेतनिकं सुक्कविस्सट्ठिं पञ्चाहप्पटिच्छन्नं. सोहं सङ्घं अन्तरा एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया पञ्चाहप्पटिच्छन्नाय मूलायपटिकस्सनं याचिं. तं मं सङ्घो अन्तरा एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया पञ्चाहप्पटिच्छन्नाय मूलाय पटिकस्सि. सोहं सङ्घं अन्तरा एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया पञ्चाहप्पटिच्छन्नाय पुरिमाय आपत्तिया समोधानपरिवासं याचिं. तस्स मे सङ्घो अन्तरा एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया पञ्चाहप्पटिच्छन्नाय पुरिमाय आपत्तिया समोधानपरिवासं अदासि. सोहं परिवुत्थपरिवासो सङ्घं तिस्सन्नं आपत्तीनं छारत्तं मानत्तं याचिं. तस्स मे सङ्घो तिस्सन्नं आपत्तीनं छारत्तं मानत्तं अदासि. सोहं मानत्तं चरन्तो अन्तरा एकं आपत्तिं आपज्जिं सञ्चेतनिकं सुक्कविस्सट्ठिं पञ्चाहप्पटिच्छन्नं. सोहं सङ्घं अन्तरा एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया पञ्चाहप्पटिच्छन्नाय मूलायपटिकस्सनं याचिं. तं मं सङ्घो अन्तरा एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया पञ्चाहप्पटिच्छन्नाय मूलाय पटिकस्सि. सोहं सङ्घं अन्तरा एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया पञ्चाहप्पटिच्छन्नाय पुरिमाय आपत्तिया समोधानपरिवासं याचिं. तस्स मे सङ्घो अन्तरा एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया पञ्चाहप्पटिच्छन्नाय पुरिमाय आपत्तिया समोधानपरिवासं अदासि. सोहं परिवुत्थपरिवासो सङ्घं अन्तरा एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया पञ्चाहप्पटिच्छन्नाय छारत्तं मानत्तं याचिं. तस्स मे सङ्घो अन्तरा एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया पञ्चाहप्पटिच्छन्नाय छारत्तं मानत्तं अदासि. सोहं चिण्णमानत्तो अब्भानारहो अन्तरा एकं आपत्तिं आपज्जिं सञ्चेतनिकं सुक्कविस्सट्ठिं पञ्चाहप्पटिच्छन्नं. सोहं सङ्घं अन्तरा एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया पञ्चाहप्पटिच्छन्नाय मूलायपटिकस्सनं याचिं. तं मं सङ्घो अन्तरा एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया पञ्चाहप्पटिच्छन्नाय मूलाय पटिकस्सि. सोहं सङ्घं अन्तरा एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया पञ्चाहप्पटिच्छन्नाय पुरिमाय आपत्तिया समोधानपरिवासं याचिं. तस्स मे सङ्घो अन्तरा एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया पञ्चाहप्पटिच्छन्नाय पुरिमाय आपत्तिया समोधानपरिवासं अदासि. सोहं परिवुत्थपरिवासो सङ्घं अन्तरा एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया पञ्चाहप्पटिच्छन्नाय छारत्तं मानत्तं याचिं. तस्स मे सङ्घो अन्तरा एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया पञ्चाहप्पटिच्छन्नाय छारत्तं मानत्तं अदासि. सोहं, भन्ते, चिण्णमानत्तो सङ्घं अब्भानं याचामीति.