104. सो परिवुत्थपरिवासो भिक्खूनं आरोचेसि– “अहं, आवुसो, एकं आपत्तिं आपज्जिं सञ्चेतनिकं सुक्कविस्सट्ठिं एकाहप्पटिच्छन्नं. सोहं सङ्घं एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया एकाहप्पटिच्छन्नाय एकाहपरिवासं याचिं. तस्स मे सङ्घो एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया एकाहप्पटिच्छन्नाय एकाहपरिवासं अदासि. सोहं परिवुत्थपरिवासो. कथं नु खो मया पटिपज्जितब्बन्”ति? भगवतो एतमत्थं आरोचेसुं. “तेन हि, भिक्खवे, सङ्घो उदायिस्स भिक्खुनो एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया एकाहप्पटिच्छन्नाय छारत्तं मानत्तं देतु. एवञ्च पन, भिक्खवे, दातब्बं–“तेन, भिक्खवे, उदायिना भिक्खुना सङ्घं उपसङ्कमित्वा…पे… एवमस्स वचनीयो– ‘अहं, भन्ते, एकं आपत्तिं आपज्जिं सञ्चेतनिकं सुक्कविस्सट्ठिं एकाहप्पटिच्छन्नं. सोहं सङ्घं एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया एकाहप्पटिच्छन्नाय एकाहपरिवासं याचिं. तस्स मे सङ्घो एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया एकाहप्पटिच्छन्नाय एकाहपरिवासं अदासि. सोहं, भन्ते, परिवुत्थपरिवासो सङ्घं एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया एकाहप्पटिच्छन्नाय छारत्तं मानत्तं याचामी’ति. दुतियम्पि याचितब्बं [याचितब्बो (सी. एवमुपरिपि)]. ततियम्पि याचितब्बं [याचितब्बो (सी. एवमुपरिपि)]. ब्यत्तेन भिक्खुना पटिबलेन सङ्घो ञापेतब्बो– 105. “सुणातु मे, भन्ते, सङ्घो. अयं उदायी भिक्खु एकं आपत्तिं आपज्जि सञ्चेतनिकं सुक्कविस्सट्ठिं एकाहप्पटिच्छन्नं. सो सङ्घं एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया एकाहप्पटिच्छन्नाय एकाहपरिवासं याचि. सङ्घो उदायिस्स भिक्खुनो एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया एकाहप्पटिच्छन्नाय एकाहपरिवासं अदासि. सो परिवुत्थपरिवासो सङ्घं एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया एकाहप्पटिच्छन्नाय छारत्तं मानत्तं याचति. यदि सङ्घस्स पत्तकल्लं, सङ्घो उदायिस्स भिक्खुनो एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया एकाहप्पटिच्छन्नाय छारत्तं मानत्तं ददेय्य. एसा ञत्ति.“सुणातु मे, भन्ते, सङ्घो. अयं उदायी भिक्खु एकं आपत्तिं आपज्जि सञ्चेतनिकं सुक्कविस्सट्ठिं एकाहप्पटिच्छन्नं. सो सङ्घं एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया एकाहप्पटिच्छन्नाय एकाहपरिवासं याचि. सङ्घो उदायिस्स भिक्खुनो एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया एकाहप्पटिच्छन्नाय एकाहपरिवासं अदासि. सो परिवुत्थपरिवासो सङ्घं एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया एकाहप्पटिच्छन्नाय छारत्तं मानत्तं याचति. सङ्घो उदायिस्स भिक्खुनो एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया एकाहप्पटिच्छन्नाय छारत्तं मानत्तं देति. यस्सायस्मतो खमति उदायिस्स भिक्खुनो एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया एकाहप्पटिच्छन्नाय छारत्तं मानत्तस्स दानं, सो तुण्हस्स; यस्स नक्खमति, सो भासेय्य.“दुतियम्पि एतमत्थं वदामि…पे… ततियम्पि एतमत्थं वदामि…पे… “दिन्नं सङ्घेन उदायिस्स भिक्खुनो एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया एकाहप्पटिच्छन्नाय छारत्तं मानत्तं. खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामी”ति.
एकाहप्पटिच्छन्न-अब्भानं
106. सो चिण्णमानत्तो भिक्खूनं आरोचेसि– “अहं, आवुसो, एकं आपत्तिं आपज्जिं सञ्चेतनिकं सुक्कविस्सट्ठिं एकाहप्पटिच्छन्नं. सोहं सङ्घं एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया एकाहप्पटिच्छन्नाय एकाहपरिवासं याचिं. तस्स मे सङ्घो एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया एकाहप्पटिच्छन्नाय एकाहपरिवासं अदासि. सोहं परिवुत्थपरिवासो सङ्घं एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया एकाहप्पटिच्छन्नाय छारत्तं मानत्तं याचिं. तस्स मे सङ्घो एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया एकाहप्पटिच्छन्नाय छारत्तं मानत्तं अदासि. सोहं चिण्णमानत्तो. कथं नु खो मया पटिपज्जितब्बन्”ति? भगवतो एतमत्थं आरोचेसुं. “तेन हि, भिक्खवे, सङ्घो उदायिं भिक्खुं अब्भेतु. एवञ्च पन, भिक्खवे, अब्भेतब्बो–“तेन भिक्खवे, उदायिना भिक्खुना सङ्घं उपसङ्कमित्वा…पे… एवमस्स वचनीयो– ‘अहं, भन्ते, एकं आपत्तिं आपज्जिं सञ्चेतनिकं सुक्कविस्सट्ठिं एकाहप्पटिच्छन्नं. सोहं सङ्घं एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया एकाहप्पटिच्छन्नाय एकाहपरिवासं याचिं. तस्स मे सङ्घो एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया एकाहप्पटिच्छन्नाय एकाहपरिवासं अदासि. सोहं परिवुत्थपरिवासो सङ्घं एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया एकाहप्पटिच्छन्नाय छारत्तं मानत्तं याचिं. तस्स मे सङ्घो एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया एकाहप्पटिच्छन्नाय छारत्तं मानत्तं अदासि. सोहं, भन्ते, चिण्णमानत्तो सङ्घं अब्भानं याचामी’ति. दुतियम्पि याचितब्बं. ततियम्पि याचितब्बं. ब्यत्तेन भिक्खुना पटिबलेन सङ्घो ञापेतब्बो– 107. “सुणातु मे, भन्ते, सङ्घो. अयं उदायी भिक्खु एकं आपत्तिं आपज्जि सञ्चेतनिकं सुक्कविस्सट्ठिं एकाहप्पटिच्छन्नं. सो सङ्घं एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया एकाहप्पटिच्छन्नाय एकाहपरिवासं याचि. सङ्घो उदायिस्स भिक्खुनो एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया एकाहप्पटिच्छन्नाय एकाहपरिवासं अदासि. सो परिवुत्थपरिवासो सङ्घं एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया एकाहप्पटिच्छन्नाय छारत्तं मानत्तं याचि. सङ्घो उदायिस्स भिक्खुनो एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया एकाहप्पटिच्छन्नाय छारत्तं मानत्तं अदासि. सो चिण्णमानत्तो सङ्घं अब्भानं याचति. यदि सङ्घस्स पत्तकल्लं, सङ्घो उदायिं भिक्खुं अब्भेय्य. एसा ञत्ति.“सुणातु मे, भन्ते, सङ्घो. अयं उदायी भिक्खु एकं आपत्तिं आपज्जि सञ्चेतनिकं सुक्कविस्सट्ठिं एकाहप्पटिच्छन्नं. सो सङ्घं एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया एकाहप्पटिच्छन्नाय एकाहपरिवासं याचि. सङ्घो उदायिस्स भिक्खुनो एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया एकाहप्पटिच्छन्नाय एकाहपरिवासं अदासि. सो परिवुत्थपरिवासो सङ्घं एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया एकाहप्पटिच्छन्नाय छारत्तं मानत्तं याचि. सङ्घो उदायिस्स भिक्खुनो एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया एकाहप्पटिच्छन्नाय छारत्तं मानत्तं अदासि. सो चिण्णमानत्तो सङ्घं अब्भानं याचति. सङ्घो उदायिं भिक्खुं अब्भेति. यस्सायस्मतो खमति उदायिस्स भिक्खुनो अब्भानं, सो तुण्हस्स; यस्स नक्खमति, सो भासेय्य.“दुतियम्पि एतमत्थं वदामि…पे… ततियम्पि एतमत्थं वदामि…पे….“अब्भितो सङ्घेन उदायी भिक्खु. खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामी”ति.
पञ्चाहप्पटिच्छन्नपरिवासो
108. तेन खो पन समयेन आयस्मा उदायी एकं आपत्तिं आपन्नो होति सञ्चेतनिकं सुक्कविस्सट्ठिं द्वीहप्पटिच्छन्नं…पे… तीहप्पटिच्छन्नं…पे… चतूहप्पटिच्छन्नं…पे… पञ्चाहप्पटिच्छन्नं. सो भिक्खूनं आरोचेसि– “अहं, आवुसो, एकं आपत्तिं आपज्जिं सञ्चेतनिकं सुक्कविस्सट्ठिं पञ्चाहप्पटिच्छन्नं. कथं नु खो मया पटिपज्जितब्बन्”ति? भगवतो एतमत्थं आरोचेसुं. “तेन हि, भिक्खवे, सङ्घो उदायिस्स भिक्खुनो एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया पञ्चाहप्पटिच्छन्नाय पञ्चाहपरिवासं देतु. एवञ्च पन, भिक्खवे, दातब्बो–“तेन, भिक्खवे, उदायिना भिक्खुना सङ्घं उपसङ्कमित्वा एकंसं उत्तरासङ्गं करित्वा वुड्ढानं भिक्खूनं पादे वन्दित्वा उक्कुटिकं निसीदित्वा अञ्जलिं पग्गहेत्वा एवमस्स वचनीयो– ‘अहं, भन्ते, एकं आपत्तिं आपज्जिं सञ्चेतनिकं सुक्कविस्सट्ठिं पञ्चाहप्पटिच्छन्नं. सोहं, भन्ते, सङ्घं एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया पञ्चाहप्पटिच्छन्नाय पञ्चाहपरिवासं याचामी’ति. दुतियम्पि याचितब्बो. ततियम्पि याचितब्बो. ब्यत्तेन भिक्खुना पटिबलेन सङ्घो ञापेतब्बो– 109. “सुणातु मे, भन्ते, सङ्घो. अयं उदायी भिक्खु एकं आपत्तिं आपज्जि सञ्चेतनिकं सुक्कविस्सट्ठिं पञ्चाहप्पटिच्छन्नं. सो सङ्घं एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया पञ्चाहप्पटिच्छन्नाय पञ्चाहपरिवासं याचति. यदि सङ्घस्स पत्तकल्लं, सङ्घो उदायिस्स भिक्खुनो एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया पञ्चाहप्पटिच्छन्नाय पञ्चाहपरिवासं ददेय्य. एसा ञत्ति.“सुणातु मे, भन्ते, सङ्घो. अयं उदायी भिक्खु एकं आपत्तिं आपज्जि सञ्चेतनिकं सुक्कविस्सट्ठिं पञ्चाहप्पटिच्छन्नं. सो सङ्घं एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया पञ्चाहप्पटिच्छन्नाय पञ्चाहपरिवासं याचति. सङ्घो उदायिस्स भिक्खुनो एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया पञ्चाहप्पटिच्छन्नाय पञ्चाहपरिवासं देति. यस्सायस्मतो खमति उदायिस्स भिक्खुनो एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया पञ्चाहप्पटिच्छन्नाय पञ्चाहपरिवासस्स दानं, सो तुण्हस्स; यस्स नक्खमति, सो भासेय्य.“दुतियम्पि एतमत्थं वदामि…पे… ततियम्पि एतमत्थं वदामि…पे….“दिन्नो सङ्घेन उदायिस्स भिक्खुनो एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया पञ्चाहप्पटिच्छन्नाय पञ्चाहपरिवासो. खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामी”ति.
पारिवासिकमूलायपटिकस्सना
110. सो परिवसन्तो अन्तरा एकं आपत्तिं आपज्जि सञ्चेतनिकं सुक्कविस्सट्ठिं अप्पटिच्छन्नं. सो भिक्खूनं आरोचेसि– “अहं, आवुसो, एकं आपत्तिं आपज्जिं सञ्चेतनिकं सुक्कविस्सट्ठिं पञ्चाहप्पटिच्छन्नं. सोहं सङ्घं एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया पञ्चाहप्पटिच्छन्नाय पञ्चाहपरिवासं याचिं. तस्स मे सङ्घो एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया पञ्चाहप्पटिच्छन्नाय पञ्चाहपरिवासं अदासि. सोहं परिवसन्तो अन्तरा एकं आपत्तिं आपज्जिं सञ्चेतनिकं सुक्कविस्सट्ठिं अप्पटिच्छन्नं. कथं नु खो मया पटिपज्जितब्बन्”ति? भगवतो एतमत्थं आरोचेसुं. “तेन हि, भिक्खवे, सङ्घो उदायिं भिक्खुं अन्तरा एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया अप्पटिच्छन्नाय मूलाय पटिकस्सतु. एवञ्च पन, भिक्खवे, मूलाय पटिकस्सितब्बो–“तेन, भिक्खवे, उदायिना भिक्खुना सङ्घं उपसङ्कमित्वा…पे… एवमस्स वचनीयो– ‘अहं, भन्ते, एकं आपत्तिं आपज्जिं सञ्चेतनिकं सुक्कविस्सट्ठिं पञ्चाहप्पटिच्छन्नं सोहं सङ्घं एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया पञ्चाहप्पटिच्छन्नाय पञ्चाहपरिवासं याचिं. तस्स मे सङ्घो एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया पञ्चाहप्पटिच्छन्नाय पञ्चाहपरिवासं अदासि. सोहं परिवसन्तो अन्तरा एकं आपत्तिं आपज्जिं सञ्चेतनिकं सुक्कविस्सट्ठिं अप्पटिच्छन्नं. सोहं, भन्ते, सङ्घं अन्तरा एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया अप्पटिच्छन्नाय मूलाय पटिकस्सनं याचामी’ति. दुतियम्पि याचितब्बा [याचितब्बो (सी. एवमुपरिपि)]. ततियम्पि याचितब्बा [याचितब्बो (सी. एवमुपरिपि)]. ब्यत्तेन भिक्खुना पटिबलेन सङ्घो ञापेतब्बो–