3. समुच्चयक्खन्धकं

1. सुक्कविस्सट्ठि

97. तेन समयेन बुद्धो भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. तेन खो पन समयेन आयस्मा उदायी एकं आपत्तिं आपन्नो होति सञ्चेतनिकं सुक्कविस्सट्ठिं अप्पटिच्छन्नं. सो भिक्खूनं आरोचेसि– “अहं, आवुसो, एकं आपत्तिं आपज्जिं सञ्चेतनिकं सुक्कविस्सट्ठिं अप्पटिच्छन्नं. कथं नु खो मया पटिपज्जितब्बन्”ति? भगवतो [ते भिक्खू भगवतो (स्या.)] एतमत्थं आरोचेसुं. “तेन हि, भिक्खवे, सङ्घो उदायिस्स भिक्खुनो एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया अप्पटिच्छन्नाय छारत्तं मानत्तं देतु. एवञ्च पन, भिक्खवे, दातब्बं–

अप्पटिच्छन्नमानत्तं

98. “तेन, भिक्खवे, उदायिना भिक्खुना सङ्घं उपसङ्कमित्वा एकंसं उत्तरासङ्गं करित्वा वुड्ढानं भिक्खूनं पादे वन्दित्वा उक्कुटिकं निसीदित्वा अञ्जलिं पग्गहेत्वा एवमस्स वचनीयो– ‘अहं, भन्ते, एकं आपत्तिं आपज्जिं सञ्चेतनिकं सुक्कविस्सट्ठिं अप्पटिच्छन्नं. सोहं, भन्ते, सङ्घं एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया अप्पटिच्छन्नाय छारत्तं मानत्तं याचामि. अहं, भन्ते, एकं आपत्तिं आपज्जिं सञ्चेतनिकं सुक्कविस्सट्ठिं अप्पटिच्छन्नं. दुतियम्पि, सोहं [दुतियम्पि (सी. क.)] भन्ते, सङ्घं एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया अप्पटिच्छन्नाय छारत्तं मानत्तं याचामि. अहं, भन्ते, एकं आपत्तिं आपज्जिं सञ्चेतनिकं सुक्कविस्सट्ठिं अप्पटिच्छन्नं. ततियम्पि सोहं [ततियम्पि (सी. क.)], भन्ते, सङ्घं एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया अप्पटिच्छन्नाय छारत्तं मानत्तं याचामी’ति. “ब्यत्तेन भिक्खुना पटिबलेन सङ्घो ञापेतब्बो–
99. “सुणातु मे, भन्ते, सङ्घो. अयं उदायी भिक्खु एकं आपत्तिं आपज्जि सञ्चेतनिकं सुक्कविस्सट्ठिं अप्पटिच्छन्नं. सो सङ्घं एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया अप्पटिच्छन्नाय छारत्तं मानत्तं याचति. यदि सङ्घस्स पत्तकल्लं, सङ्घो उदायिस्स भिक्खुनो एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया अप्पटिच्छन्नाय छारत्तं मानत्तं ददेय्य. एसा ञत्ति.
“सुणातु मे, भन्ते, सङ्घो. अयं उदायी भिक्खु एकं आपत्तिं आपज्जि सञ्चेतनिकं सुक्कविस्सट्ठिं अप्पटिच्छन्नं. सो सङ्घं एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया अप्पटिच्छन्नाय छारत्तं मानत्तं याचति. सङ्घो उदायिस्स भिक्खुनो एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया अप्पटिच्छन्नाय छारत्तं मानत्तं देति. यस्सायस्मतो खमति उदायिस्स भिक्खुनो एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया अप्पटिच्छन्नाय छारत्तं मानत्तस्स दानं, सो तुण्हस्स यस्स नक्खमति, सो भासेय्य.
“दुतियम्पि एतमत्थं वदामि– सुणातु मे, भन्ते, सङ्घो. अयं उदायी भिक्खु एकं आपत्तिं आपज्जि सञ्चेतनिकं सुक्कविस्सट्ठिं अप्पटिच्छन्नं. सो सङ्घं एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया अप्पटिच्छन्नाय छारत्तं मानत्तं याचति. सङ्घो उदायिस्स भिक्खुनो एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया अप्पटिच्छन्नाय छारत्तं मानत्तं देति. यस्सायस्मतो खमति उदायिस्स भिक्खुनो एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया अप्पटिच्छन्नाय छारत्तं मानत्तस्स दानं, सो तुण्हस्स; यस्स नक्खमति, सो भासेय्य.
“ततियम्पि एतमत्थं वदामि– सुणातु मे, भन्ते, सङ्घो. अयं उदायी भिक्खु एकं आपत्तिं आपज्जि सञ्चेतनिकं सुक्कविस्सट्ठिं अप्पटिच्छन्नं. सो सङ्घं एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया अप्पटिच्छन्नाय छारत्तं मानत्तं याचति. सङ्घो उदायिस्स भिक्खुनो एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया अप्पटिच्छन्नाय छारत्तं मानत्तं देति. यस्सायस्मतो खमति उदायिस्स भिक्खुनो एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया अप्पटिच्छन्नाय छारत्तं मानत्तस्स दानं, सो तुण्हस्स; यस्स नक्खमति, सो भासेय्य.
“दिन्नं सङ्घेन उदायिस्स भिक्खुनो एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया अप्पटिच्छन्नाय छारत्तं मानत्तं. खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामी”ति

अप्पटिच्छन्न-अब्भानं

100. सो चिण्णमानत्तो भिक्खूनं आरोचेसि– “अहं, आवुसो, एकं आपत्तिं आपज्जिं सञ्चेतनिकं सुक्कविस्सट्ठिं अप्पटिच्छन्नं. सोहं सङ्घं एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया अप्पटिच्छन्नाय छारत्तं मानत्तं याचिं. तस्स मे सङ्घो एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया अप्पटिच्छन्नाय छारत्तं मानत्तं अदासि. सोहं चिण्णमानत्तो. कथं नु खो मया पटिपज्जितब्बन्”ति? भगवतो एतमत्थं आरोचेसुं. “तेन हि, भिक्खवे, सङ्घो उदायिं भिक्खुं अब्भेतु. एवञ्च पन, भिक्खवे, अब्भेतब्बो–
तेन, भिक्खवे, उदायिना भिक्खुना सङ्घं उपसङ्कमित्वा एकंसं उत्तरासङ्गं करित्वा वुड्ढानं भिक्खूनं पादे वन्दित्वा उक्कुटिकं निसीदित्वा अञ्जलिं पग्गहेत्वा एवमस्स वचनीयो– “अहं भन्ते एकं आपत्तिं आपज्जिं सञ्चेतनिकं सुक्कविस्सट्ठिं अप्पटिच्छन्नं, सोहं सङ्घं एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया अप्पटिच्छन्नाय छारत्तं मानत्तं याचिं. तस्स मे सङ्घो एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया अप्पटिच्छन्नाय छारत्तं मानत्तं अदासि. सोहं, भन्ते, चिण्णमानत्तो सङ्घं अब्भानं याचामि.
“अहं, भन्ते, एकं आपत्तिं आपज्जिं सञ्चेतनिकं सुक्कविस्सट्ठिं अप्पटिच्छन्नं. सोहं सङ्घं एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया अप्पटिच्छन्नाय छारत्तं मानत्तं याचिं. तस्स मे सङ्घो एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया अप्पटिच्छन्नाय छारत्तं मानत्तं अदासि. सोहं चिण्णमानत्तो दुतियम्पि, भन्ते, सङ्घं अब्भानं याचामि.
“अहं, भन्ते, एकं आपत्तिं आपज्जिं सञ्चेतनिकं सुक्कविस्सट्ठिं अप्पटिच्छन्नं. सोहं सङ्घं एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया अप्पटिच्छन्नाय छारत्तं मानत्तं याचिं. तस्स मे सङ्घो एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया अप्पटिच्छन्नाय छारत्तं मानत्तं अदासि. सोहं चिण्णमानत्तो ततियम्पि, भन्ते, सङ्घं अब्भानं याचामीति. ब्यत्तेन भिक्खुना पटिबलेन सङ्घो ञापेतब्बो–
101. “सुणातु मे, भन्ते, सङ्घो. अयं उदायी भिक्खु एकं आपत्तिं आपज्जि सञ्चेतनिकं सुक्कविस्सट्ठिं अप्पटिच्छन्नं. सो सङ्घं एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया अप्पटिच्छन्नाय छारत्तं मानत्तं याचि. सङ्घो उदायिस्स भिक्खुनो एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया अप्पटिच्छन्नाय छारत्तं मानत्तं अदासि. सो चिण्णमानत्तो सङ्घं अब्भानं याचति. यदि सङ्घस्स पत्तकल्लं, सङ्घो उदायिं भिक्खुं अब्भेय्य. एसा ञत्ति.
“सुणातु मे, भन्ते, सङ्घो. अयं उदायी भिक्खु एकं आपत्तिं आपज्जि सञ्चेतनिकं सुक्कविस्सट्ठिं अप्पटिच्छन्नं. सो सङ्घं एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया अप्पटिच्छन्नाय छारत्तं मानत्तं याचि. सङ्घो उदायिस्स भिक्खुनो एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया अप्पटिच्छन्नाय छारत्तं मानत्तं अदासि. सो चिण्णमानत्तो सङ्घं अब्भानं याचति. सङ्घो उदायिं भिक्खुं अब्भेति. यस्सायस्मतो खमति उदायिस्स भिक्खुनो अब्भानं, सो तुण्हस्स; यस्स नक्खमति, सो भासेय्य.
“दुतियम्पि एतमत्थं वदामि– सुणातु मे, भन्ते, सङ्घो. अयं उदायी भिक्खु एकं आपत्तिं आपज्जि सञ्चेतनिकं सुक्कविस्सट्ठिं अप्पटिच्छन्नं. सो सङ्घं एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया अप्पटिच्छन्नाय छारत्तं मानत्तं याचि. सङ्घो उदायिस्स भिक्खुनो एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया अप्पटिच्छन्नाय छारत्तं मानत्तं अदासि. सो चिण्णमानत्तो सङ्घं अब्भानं याचति. सङ्घो उदायिं भिक्खुं अब्भेति. यस्सायस्मतो खमति उदायिस्स भिक्खुनो अब्भानं, सो तुण्हस्स; यस्स नक्खमति, सो भासेय्य.
“ततियम्पि एतमत्थं वदामि– सुणातु मे, भन्ते, सङ्घो. अयं उदायी भिक्खु एकं आपत्तिं आपज्जि सञ्चेतनिकं सुक्कविस्सट्ठिं अप्पटिच्छन्नं. सो सङ्घं एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया अप्पटिच्छन्नाय छारत्तं मानत्तं याचि. सङ्घो उदायिस्स भिक्खुनो एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया अप्पटिच्छन्नाय छारत्तं मानत्तं अदासि. सो चिण्णमानत्तो सङ्घं अब्भानं याचति. सङ्घो उदायिं भिक्खुं अब्भेति. यस्सायस्मतो खमति उदायिस्स भिक्खुनो अब्भानं, सो तुण्हस्स; यस्स नक्खमति, सो भासेय्य.
“अब्भितो सङ्घेन उदायी भिक्खु. खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामी”ति.

एकाहप्पटिच्छन्नपरिवासं

102. तेन खो पन समयेन आयस्मा उदायी एकं आपत्तिं आपन्नो होति सञ्चेतनिकं सुक्कविस्सट्ठिं एकाहप्पटिच्छन्नं. सो भिक्खूनं आरोचेसि– “अहं, आवुसो, एकं आपत्तिं आपज्जिं सञ्चेतनिकं सुक्कविस्सट्ठिं एकाहप्पटिच्छन्नं. कथं नु खो मया पटिपज्जितब्बन्”ति? भगवतो एतमत्थं आरोचेसुं. “तेन हि, भिक्खवे, सङ्घो उदायिस्स भिक्खुनो एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया एकाहप्पटिच्छन्नाय एकाहपरिवासं देतु. एवञ्च पन, भिक्खवे, दातब्बो–
“तेन, भिक्खवे, उदायिना भिक्खुना सङ्घं उपसङ्कमित्वा एकंसं उत्तरासङ्गं करित्वा वुड्ढानं भिक्खूनं पादे वन्दित्वा उक्कुटिकं निसीदित्वा अञ्जलिं पग्गहेत्वा एवमस्स वचनीयो– ‘अहं, भन्ते, एकं आपत्तिं आपज्जिं सञ्चेतनिकं सुक्कविस्सट्ठिं एकाहप्पटिच्छन्नं. सोहं, भन्ते, सङ्घं एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया एकाहप्पटिच्छन्नाय एकाहपरिवासं याचामी’ति. दुतियम्पि याचितब्बो. ततियम्पि याचितब्बो. “ब्यत्तेन भिक्खुना पटिबलेन सङ्घो ञापेतब्बो–
103. “सुणातु मे, भन्ते, सङ्घो. अयं उदायी भिक्खु एकं आपत्तिं आपज्जि सञ्चेतनिकं सुक्कविस्सट्ठिं एकाहप्पटिच्छन्नं. सो सङ्घं एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया एकाहप्पटिच्छन्नाय एकाहपरिवासं याचति. यदि सङ्घस्स पत्तकल्लं, सङ्घो उदायिस्स भिक्खुनो एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया एकाहप्पटिच्छन्नाय एकाहपरिवासं ददेय्य. एसा ञत्ति.
“सुणातु मे, भन्ते, सङ्घो. अयं उदायी भिक्खु एकं आपत्तिं आपज्जि सञ्चेतनिकं सुक्कविस्सट्ठिं एकाहप्पटिच्छन्नं. सो सङ्घं एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया एकाहप्पटिच्छन्नाय एकाहपरिवासं याचति. सङ्घो उदायिस्स भिक्खुनो एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया एकाहप्पटिच्छन्नाय एकाहपरिवासं देति यस्सायस्मतो खमति उदायिस्स भिक्खुनो एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया एकाहप्पटिच्छन्नाय एकाहपरिवासस्स दानं, सो तुण्हस्स; यस्स नक्खमति, सो भासेय्य.
“दुतियम्पि एतमत्थं वदामि…पे… ततियम्पि एतमत्थं वदामि…पे…
“दिन्नो सङ्घेन उदायिस्स भिक्खुनो एकिस्सा आपत्तिया सञ्चेतनिकाय सुक्कविस्सट्ठिया एकाहप्पटिच्छन्नाय एकाहपरिवासो. खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामी”ति.

एकाहप्पटिच्छन्नमानत्तं