4. निस्सग्गियकण्डं
1. चीवरवग्गो
1. पठमकथिनसिक्खापदवण्णना
459. समिताविनाति समितपापेन. गोतमके चेतियेति गोतमयक्खस्स चेतियट्ठाने कतविहारो वुच्चति. परिभुञ्जितुं अनुञ्ञातं होतीति भगवता गहपतिचीवरे अनुञ्ञाते बहूनि चीवरानि लभित्वा भण्डिकं कत्वा सीसेपि खन्धेपि कटियापि ठपेत्वा आगच्छन्ते भिक्खू दिस्वा चीवरे सीमं बन्धन्तेन तिचीवरं परिभोगत्थाय अनुञ्ञातं, न पन अधिट्ठानवसेन. नहायन्ति एत्थाति नहानं, नहानतित्थं. 460. एको किर ब्राह्मणो चिन्तेसि “बुद्धरतनस्स च सङ्घरतनस्स च पूजा पञ्ञायति, कथं नु खो धम्मरतनं पूजितं नाम होती”ति. सो भगवन्तं उपसङ्कमित्वा एतमत्थं पुच्छि. भगवा आह “सचेपि ब्राह्मण धम्मरतनं पूजेतुकामो, एकं बहुस्सुतं पूजेही”ति. बहुस्सुतं भन्ते आचिक्खथाति. भिक्खुसङ्घं पुच्छाति. सो भिक्खू उपसङ्कमित्वा “बहुस्सुतं भन्ते आचिक्खथा”ति आह. आनन्दत्थेरो ब्राह्मणाति. ब्राह्मणो थेरं सहस्सग्घनकेन चीवरेन पूजेसि. तेन वुत्तं “पटिलाभवसेन उप्पन्नन्”ति. उप्पन्न-सद्दो निप्फन्नपरियायोपि होतीति तं पटिक्खिपन्तो आह “नो निप्फत्तिवसेना”ति. पठममेव हि तं तन्तवायकम्मेन निप्फन्नं.थेरस्स सन्तिके उपज्झं गाहापेत्वा सयं अनुस्सावनकम्मं करोतीति एत्थ सारिपुत्तत्थेरोपि तथेव करोतीति दट्ठब्बं. एवं एकमेकेन अत्तनो पत्तचीवरं दत्वा पब्बाजेत्वा उपज्झं गण्हापितानि पञ्च पञ्च भिक्खुसतानि अहेसुं. आयस्मन्तं आनन्दं अतिविय ममायतीति आनन्दत्थेरो ताव ममायतु अखीणासवभावतो, सारिपुत्तत्थेरो कथन्ति? न इदं ममायनं गेहस्सितपेमवसेन, अथ खो गुणसम्भावनावसेनाति नायं दोसो. नवमं वा दिवसं दसमं वाति भुम्मत्थे उपयोगवचनं नवमे वा दसमे वा दिवसेति अत्थो. सचे भवेय्याति सचे कस्सचि एवं सिया. वुत्तसदिसमेवाति एत्थ “वुत्तदिवसमेवा”तिपि पठन्ति. धारेतुन्ति एत्थ “आहा”ति पाठसेसो दट्ठब्बो. 462-463. निट्ठितचीवरस्मिन्ति भुम्मवचनस्स लोपं कत्वा निद्देसोति आह “निट्ठिते चीवरस्मिन्”ति, चीवरस्स करणपलिबोधे उपच्छिन्नेति वुत्तं होति. पासपट्टगण्ठिकपट्टपरियोसानं यं किञ्चि कातब्बं, तं कत्वाति योजेतब्बं. सूचिया पटिसामनन्ति इदं सूचिकम्मस्स सम्मा परिनिट्ठितभावदस्सनत्थं वुत्तं, सूचिकम्मनिट्ठानमेवेत्थ पमाणं. एतेसम्पीति विनट्ठादिं परामसति.कथिने च उब्भतस्मिन्ति यं सङ्घस्स कथिनं अत्थतं, तस्मिं कथिने च उब्भतेति अत्थो. दुतियस्स पलिबोधस्स अभावं दस्सेतीति आवासपलिबोधस्स अभावं दस्सेति. एत्थ च “निट्ठितचीवरस्मिं उब्भतस्मिं कथिने”ति इमेहि द्वीहि पदेहि द्विन्नं पलिबोधानं अभावदस्सनेन अत्थतकथिनस्स पञ्चमासब्भन्तरे याव चीवरपलिबोधो आवासपलिबोधो च न उपच्छिज्जति, ताव अनधिट्ठितं अविकप्पितं अतिरेकचीवरं दसाहतो परम्पि ठपेतुं वट्टतीति दीपेति. अत्थतकथिनस्स हि याव कथिनस्स उब्भारा अनामन्तचारो असमादानचारो यावदत्थचीवरं गणभोजनं यो च तत्थ चीवरुप्पादोति इमे पञ्चानिसंसा लब्भन्ति. पक्कमनं अन्तो अस्साति पक्कमनन्तिका. एवं सेसापि वेदितब्बा. वित्थारो पनेत्थ आगतट्ठानेयेव आवि भविस्सति.खोमन्ति खोमसुत्तेहि वायितं खोमपटचीवरं, तथा सेसानि. साणन्ति साणवाकसुत्तेहि कतचीवरं. भङ्गन्ति खोमसुत्तादीनि सब्बानि एकच्चानि वा मिस्सेत्वा कतचीवरं. भङ्गम्पि वाकमयमेवाति केचि. दुकूलं पट्टुण्णं सोमारपटं चीनपटं इद्धिजं देवदिन्नन्ति इमानि पन छ चीवरानि एतेसंयेव अनुलोमानीति विसुं न वुत्तानि. दुकूलञ्हि साणस्स अनुलोमं वाकमयत्ता. पट्टुण्णदेसे सञ्जातवत्थं पट्टुण्णं. “पट्टुण्णकोसेय्यविसेसो”ति हि अभिधानकोसे वुत्तं. सोमारदेसे चीनदेसे च जातवत्थानि सोमारचीनपटानि. पट्टुण्णादीनि तीणि कोसेय्यस्स अनुलोमानि पाणकेहि कतसुत्तमयत्ता. इद्धिजं एहिभिक्खूनं पुञ्ञिद्धिया निब्बत्तचीवरं, तं खोमादीनं अञ्ञतरं होतीति तेसं एव अनुलोमं. देवताहि दिन्नं चीवरं देवदिन्नं, तं कप्परुक्खे निब्बत्तं जालिनिया देवकञ्ञाय अनुरुद्धत्थेरस्स दिन्नवत्थसदिसं, तम्पि खोमादीनंयेव अनुलोमं होति तेसु अञ्ञतरभावतो.मज्झिमस्स पुरिसस्स विदत्थिं सन्धाय “द्वे विदत्थियो”ति-आदि वुत्तं. इमिना दीघतो वड्ढकीहत्थप्पमाणं वित्थारतो ततो उपड्ढप्पमाणं विकप्पनुपगन्ति दस्सेति. तथा हि “सुगतविदत्थि नाम इदानि मज्झिमस्स पुरिसस्स तिस्सो विदत्थियो, वड्ढकीहत्थेन दियड्ढो हत्थो होती”ति कुटिकारसिक्खापदट्ठकथायं (पारा. अट्ठ. 2.348-349) वुत्तं, तस्मा सुगतङ्गुलेन द्वादसङ्गुलं वड्ढकीहत्थेन दियड्ढो हत्थोति सिद्धं. एवञ्च कत्वा सुगतङ्गुलेन अट्ठङ्गुलं वड्ढकीहत्थप्पमाणन्ति इदं आगतमेवाति.तं अतिक्कामयतोति एत्थ तन्ति चीवरं कालं वा परामसति. तस्स यो अरुणोति तस्स चीवरुप्पाददिवसस्स यो अतिक्कन्तो अरुणो. चीवरुप्पाददिवसेन सद्धिन्ति चीवरुप्पाददिवसस्स अतिक्कन्त-अरुणेन सद्धिन्ति अत्थो. दिवससद्देन हि तंदिवसनिस्सितो अरुणो वुत्तो. बन्धित्वाति रज्जु-आदीहि बन्धित्वा. वेठेत्वाति वत्थादीति वेठेत्वा.वचनीयोति सङ्घं अपेक्खित्वा वुत्तं. अञ्ञथापि वत्तब्बन्ति एत्थ “याय कायचि भासाय पदपटिपाटिया अवत्वापि अत्थमत्ते वुत्ते वट्टती”ति वदन्ति. तेनाति आपत्तिं पटिग्गण्हन्तेन. पटिग्गाहकेन “पस्ससी”ति वुत्ते देसकेन वत्तब्बवचनं दस्सेति “आम पस्सामी”ति. पुन पटिग्गाहकेन वत्तब्बवचनमाह “आयतिं संवरेय्यासी”ति. एवं वुत्ते पुन देसकेन वत्तब्बवचनं “साधु सुट्ठु संवरिस्सामी”ति. इमिना अत्तनो आयतिं संवरे पतिट्ठितभावं दस्सेति. द्वीसु पन सम्बहुलासु वाति द्वीसु सम्बहुलासु वा आपत्तीसु पुरिमनयेनेव वचनभेदो वेदितब्बो. Ñattiya½ आपत्तिं सरति विवरतीति एत्थ द्वे आपत्तियोति वा सम्बहुला आपत्तियोति वा वत्तब्बन्ति अधिप्पायो. चीवरदानेपीति निस्सट्ठचीवरस्स दानेपि. वत्थुवसेनाति चीवरगणनाय. गणस्स वुत्ता पाळियेवेत्थ पाळीति द्वीसु इमाहं आयस्मन्तानं निस्सज्जामीति वचने विसेसाभावतो वुत्तं. एवं…पे… वत्तुं वट्टतीति वत्वा तत्थ कारणमाह “इतो गरुकतरानी”ति-आदि. तत्थ इतोति इतो निस्सट्ठचीवरदानतो. Ñattikammato ञत्तिदुतियकम्मं गरुकतरन्ति आह “इतो गरुकतरानी”ति. इमाहं चीवरन्ति एत्थ “इमं चीवरन्”तिपि पठन्ति. 468. न इध सञ्ञा रक्खतीति इदं वेमतिकं अनतिक्कन्तसञ्ञञ्च सन्धाय वुत्तं. योपि एवंसञ्ञी, तस्सपीति न केवलं अतिक्कन्ते अतिक्कन्तसञ्ञिस्स, अथ खो वेमतिकस्स अनतिक्कन्तसञ्ञिस्सपीति अत्थो. “न इध सञ्ञा रक्खती”ति-आदिना वुत्तमत्थं सेसत्तिकेपि अतिदिसति. एस नयो सब्बत्थाति एस नयो अविनट्ठादीसुपीति अञ्ञेसं चीवरेसु उपचिकादीहि खायितेसु “मय्हम्पि चीवरं खायितन्”ति एवंसञ्ञी होतीति-आदिना योजेतब्बन्ति दस्सेति. अनट्ठतो अविलुत्तस्स विसेसमाह “पसय्हावहारवसेना”ति. थेय्यावहारवसेन गहितञ्हि नट्ठन्ति अधिप्पेतं, पसय्हावहारवसेन गहितं विलुत्तन्ति. अनापत्ति अञ्ञेन कतं पटिलभित्वा परिभुञ्जतीति इदं निसीदनसन्थतं सन्धाय वुत्तं. यं येन हि पुराणसन्थतस्स सामन्ता सुगतविदत्थिं अनादियित्वा अञ्ञं नवं निसीदनसन्थतं कतं, तस्स तं निस्सग्गियं होति. तस्मा “अनापत्ति अञ्ञेन कतं पटिलभित्वा परिभुञ्जती”ति इदं परस्स निस्सग्गियं अपरस्स परिभुञ्जितुं वट्टतीति इममत्थं साधेति. परिभोगं सन्धाय वुत्तन्ति अनतिक्कन्ते अतिक्कन्तसञ्ञिस्स वेमतिकस्स च परिभुञ्जन्तस्सेव दुक्कटं, न पन अपरिभुञ्जित्वा ठपेन्तस्साति अधिप्पायो. 469. तिचीवरं अधिट्ठातुन्ति नामं वत्वा अधिट्ठातुं. न विकप्पेतुन्ति नामं वत्वा न विकप्पेतुं. एस नयो सब्बत्थ. तस्मा तिचीवरादीनि अधिट्ठहन्तेन “इमं सङ्घाटिं अधिट्ठामी”ति-आदिना नामं वत्वा अधिट्ठातब्बं. विकप्पेन्तेन पन “इमं सङ्घाटिन्”ति-आदिना तस्स तस्स चीवरस्स नामं अग्गहेत्वाव “इमं चीवरं तुय्हं विकप्पेमी”ति विकप्पेतब्बं. तिचीवरं वा होतु अञ्ञं वा, यदि तं तं नामं गहेत्वा विकप्पेति, अविकप्पितं होति, अतिरेकचीवरट्ठानेयेव तिट्ठति. ततो परं विकप्पेतुन्ति “चतुमासतो परं विकप्पेत्वा परिभुञ्जितुं अनुञ्ञातन्”ति तीसुपि गण्ठिपदेसु वुत्तं. केचि पन “ततो परं विकप्पेत्वा याव आगामिसंवच्छरे वस्सानं चातुमासं, ताव ठपेतुं अनुञ्ञातन्”तिपि वदन्ति. “ततो परं विकप्पेतुं अनुजानामीति एत्तावता वस्सिकसाटिकं कण्डुप्पटिच्छादिञ्च तं तं नामं गहेत्वा विकप्पेतुं अनुञ्ञातन्ति एवमत्थो न गहेतब्बो ततो परं वस्सिकसाटिकादिनामस्सेव अभावतो. तस्मा ततो परं विकप्पेन्तेनपि नामं गहेत्वा न विकप्पेतब्बं. उभिन्नम्पि ततो परं विकप्पेत्वा परिभोगस्स अनुञ्ञातत्ता तथा विकप्पितं अञ्ञनामेन अधिट्ठहित्वा परिभुञ्जितब्बन्”ति तीसुपि गण्ठिपदेसु वुत्तं.पच्चुद्धरामीति ठपेमि, परिच्चजामीति वा अत्थो. इमं सङ्घाटिं अधिट्ठामीति एत्थ “इमं चीवरं सङ्घाटिं अधिट्ठामीति एवम्पि वत्तुं वट्टती”ति गण्ठिपदेसु वुत्तं, तम्पि “इमं चीवरं परिक्खारचोळं अधिट्ठामी”ति इमिना समेति. कायविकारं करोन्तेनाति हत्थेन चीवरं परामसन्तेन वा चालेन्तेन वा. दुविधन्ति सम्मुखपरम्मुखभेदेसु दुविधं. हत्थपासेति इदं द्वादसहत्थं सन्धाय वुत्तं, तस्मा द्वादसहत्थब्भन्तरे ठितं “इमन्”ति वत्वा अधिट्ठातब्बं. ततो परं “एतन्”ति वत्वा अधिट्ठातब्बन्ति केचि वदन्ति. गण्ठिपदेसु पनेत्थ न किञ्चि वुत्तं. पाळियं अट्ठकथायञ्च सब्बत्थ “हत्थपासो”ति अड्ढतेय्यहत्थो वुच्चति, तस्मा इध विसेसविकप्पनाय कारणं गवेसितब्बं. सामन्तविहारो नाम यत्थ तदहेव गन्त्वा निवत्तितुं सक्का. “सामन्तविहारे”ति इदं देसनासीसमत्तं, तस्मा ठपितट्ठानं सल्लक्खेत्वा दूरे ठितम्पि अधिट्ठातब्बन्ति वदन्ति. Ýhapitaµµh±na½ सल्लक्खेत्वाति च इदं ठपितट्ठानसल्लक्खणं अनुच्छविकन्ति कत्वा वुत्तं, चीवरसल्लक्खणमेवेत्थ पमाणं.अधिट्ठहित्वा ठपितवत्थेहीति परिक्खारचोळनामेन अधिट्ठहित्वा ठपितवत्थेहि. अधिट्ठानतो पुब्बे सङ्घाटि-आदिवोहारस्स अभावतो “इमं पच्चुद्धरामी”ति परिक्खारचोळस्स विसुं पच्चुद्धारविधिं दस्सेति. परिक्खारचोळनामेन पन अधिट्ठितत्ता “इमं परिक्खारचोळं पच्चुद्धरामी”ति वुत्तेपि नेवत्थि दोसोति विञ्ञायति. पच्चुद्धरित्वा पुन अधिट्ठातब्बानीति इदञ्च सङ्घाटि-आदिचीवरनामेन अधिट्ठहित्वा परिभुञ्जितुकामं सन्धाय वुत्तं. परिक्खारचोळनामेनेव अधिट्ठहित्वा परिभुञ्जन्तस्स पन पुब्बेकत-अधिट्ठानमेव अधिट्ठानं. अधिट्ठानकिच्चं नत्थीति इमिना कप्पबिन्दुदानकिच्चम्पि नत्थीति दस्सेति. मुट्ठिपञ्चकादितिचीवरप्पमाणयुत्तं सन्धाय “तिचीवरं पना”ति-आदि वुत्तं. परिक्खारचोळं अधिट्ठातुन्ति परिक्खारचोळं कत्वा अधिट्ठातुं. बद्धसीमायं अविप्पवाससीमासम्मुतिसब्भावतो चीवरविप्पवासेपि नेवत्थि दोसोति न तत्थ दुप्परिहारताति आह “अबद्धसीमायं दुप्परिहारन्”ति.अनतिरित्तप्पमाणाति सुगतविदत्थिया दीघसो छ विदत्थियो तिरियं अड्ढतेय्यविदत्थिञ्च अनतिक्कन्तप्पमाणाति अत्थो. ननु च वस्सिकसाटिका वस्सानातिक्कमेन, कण्डुप्पटिच्छादि आबाधवूपसमेन अधिट्ठानं विजहति. तेनेव मातिकाट्ठकथायं (कङ्खा. अट्ठ. कथिनसिक्खापदवण्णना) “वस्सिकसाटिका वस्सानमासातिक्कमेनपि, कण्डुप्पटिच्छादि आबाधवूपसमेनपि अधिट्ठानं विजहती”ति वुत्तं. तस्मा “ततो परं पच्चुद्धरित्वा विकप्पेतब्बा”ति कस्मा वुत्तं. सति हि अधिट्ठाने पच्चुद्धारो युत्तोति? एत्थ ताव तीसुपि गण्ठिपदेसु इदं वुत्तं “पच्चुद्धरित्वाति इदं पच्चुद्धरणं सन्धाय न वुत्तं, पच्चुद्धरित्वाति पन वस्सिकसाटिकभावतो अपनेत्वाति एवमत्थो गहेतब्बो. तस्मा हेमन्तस्स पठमदिवसतो पट्ठाय अन्तोदसाहे वस्सिकसाटिकभावतो अपनेत्वा विकप्पेतब्बाति इममत्थं दस्सेतुं ‘ततो परं पच्चुद्धरित्वा विकप्पेतब्बा’ति वुत्तन्”ति.केचि पन “यथा कथिनमासब्भन्तरे उप्पन्नचीवरं कथिनमासातिक्कमे निस्सग्गियं होति, एवमयं वस्सिकसाटिकापि वस्सानमासातिक्कमे निस्सग्गिया होति, तस्मा कत्तिकपुण्णमदिवसे पच्चुद्धरित्वा ततो परं हेमन्तस्स पठमदिवसे विकप्पेतब्बाति एवमत्थो गहेतब्बो. पच्चुद्धरित्वा ततो परं विकप्पेतब्बाति पदयोजना वेदितब्बा”ति च वदन्ति, तं न युत्तं. कथिनमासे उप्पन्नञ्हि चीवरं अतिरेकचीवरट्ठाने ठितत्ता अवसानदिवसे अनधिट्ठितं कथिनमासातिक्कमे निस्सग्गियं होति. अयं पन वस्सिकसाटिका अधिट्ठहित्वा ठपितत्ता न तेन सदिसाति वस्सानातिक्कमे कथं निस्सग्गिया होति. अनधिट्ठित-अविकप्पितमेव हि तंतंकालातिक्कमे निस्सग्गियं होति, तस्मा हेमन्तेपि वस्सिकसाटिका दसाहं परिहारं लभतियेव. एवं कण्डुप्पटिच्छादिपि आबाधवूपसमेन अधिट्ठानं विजहति, तस्मा ततो परं दसाहं परिहारं लभति, दसाहं पन अनतिक्कमित्वा विकप्पेतब्बाति.केचि पन “अधिट्ठानभेदलक्खणे अवुत्तत्ता वस्सिकसाटिका वस्सानमासातिक्कमेपि, कण्डुप्पटिच्छादि आबाधे वूपसन्तेपि अधिट्ठानं न विजहति, तस्मा ‘ततो परं पच्चुद्धरित्वा विकप्पेतब्बा’ति इदं वुत्तन्”ति वदन्ति, तं मातिकाट्ठकथाय न समेति, समन्तपासादिकाय पन समेति. तथा हि “वस्सिकसाटिका वस्सानमासातिक्कमेनपि, कण्डुप्पटिच्छादि आबाधवूपसमेनपि अधिट्ठानं विजहती”ति इदं समन्तपासादिकायं नत्थि, परिवारट्ठकथायञ्च “अत्थापत्ति हेमन्ते आपज्जति, नो गिम्हे”ति एत्थ इदं वुत्तं “कत्तिकपुण्णमासिया पच्छिमे पाटिपददिवसे विकप्पेत्वा ठपितं वस्सिकसाटिकं निवासेन्तो हेमन्ते आपज्जति. कुरुन्दियं पन ‘कत्तिकपुण्णमदिवसे अपच्चुद्धरित्वा हेमन्ते आपज्जती’ति वुत्तं, तम्पि सुवुत्तं. चातुमासं अधिट्ठातुं, ततो परं विकप्पेतुन्ति हि वुत्तन्”ति (परि. अट्ठ. 323).तत्थ महा-अट्ठकथायं निवासनपच्चया दुक्कटं वुत्तं, कुरुन्दट्ठकथायं पन अपच्चुद्धारपच्चया. तस्मा कुरुन्दियं वुत्तनयेनेव वस्सिकसाटिका वस्सानमासातिक्कमेपि अधिट्ठानं न विजहतीति पञ्ञायति. कुरुन्दियञ्हि “वस्सानं चातुमासं अधिट्ठातुं, ततो परं विकप्पेतुन्”ति वचनतो यदि कत्तिकपुण्णमायं न पच्चुद्धरेय्य, अविजहिताधिट्ठाना वस्सिकसाटिका हेमन्तं सम्पत्ता विकप्पनक्खेत्ते अधिट्ठानसब्भावतो दुक्कटं जनेति, तस्मा कत्तिकपुण्णमायं एव पच्चुद्धरित्वा हेमन्ते विकप्पेतब्बाति इमिना अधिप्पायेन “कत्तिकपुण्णमदिवसे अपच्चुद्धरित्वा हेमन्ते आपज्जती”ति वुत्तं, तस्मा वीमंसित्वा युत्ततरं गहेतब्बं.नहानत्थाय अनुञ्ञातत्ता “वण्णभेदमत्तरत्तापि चेसा वट्टती”ति वुत्तं. द्वे पन न वट्टन्तीति द्विन्नं अधिट्ठानाभावतो वुत्तं. “सचे वस्साने अपरा वस्सिकसाटिका उप्पन्ना होति, पुरिमवस्सिकसाटिकं पच्चुद्धरित्वा विकप्पेत्वा च अधिट्ठातब्बा”ति वदन्ति. पमाणयुत्तन्ति दीघसो सुगतविदत्थिया द्वे विदत्थियो, वित्थारतो दियड्ढा, दसा विदत्थीति इमिना पमाणेन युत्तं. पमाणिकाति सुगतविदत्थिया दीघसो चतस्सो विदत्थियो, तिरियं द्वे विदत्थियोति एवं वुत्तप्पमाणयुत्ता. पच्चुद्धरित्वा विकप्पेतब्बाति एत्थ यं वत्तब्बं, तं हेट्ठा वुत्तमेव. “सकिं अधिट्ठितं अधिट्ठितमेव होति, पुन न पच्चुद्धरीयति कालपरिच्छेदाभावतो”ति वदन्ति. अपरे पन “एकवचनेनपि वट्टतीति दस्सनत्थं ‘सकिं अधिट्ठितं अधिट्ठितमेवा’ति वुत्तन्”ति वदन्ति. उभयत्थापि अस्स वचनस्स इध वचने अपुब्बं पयोजनं न दिस्सति, तेनेव मातिकाट्ठकथायं इमस्मिं ठाने “सकिं अधिट्ठितं अधिट्ठितमेव होती”ति इदं पदं न वुत्तं.“अत्तनो सन्तकभावतो मोचेत्वा ठपितं सन्धाय महापच्चरियं अनापत्ति वुत्ता”ति वदन्ति. इमिना भेसज्जं चेतापेस्सामि, इदं मातुया दस्सामीति ठपेन्तेन अधिट्ठातब्बं, इदं भेसज्जस्स, इदं मातुयाति विस्सज्जेत्वा सकसन्तकभावतो मोचिते अधिट्ठानकिच्चं नत्थीति अधिप्पायो. सेनासनपरिक्खारत्थाय दिन्नपच्चत्थरणेति एत्थ “अनिवासेत्वा अपारुपित्वा च केवलं मञ्चपीठेसुयेव अत्थरित्वा परिभुञ्जियमानं पच्चत्थरणं अत्तनो सन्तकम्पि अनधिट्ठातुं वट्टती”ति वदन्ति. हेट्ठा पन “पच्चत्थरणम्पि अधिट्ठातब्बमेवा”ति अविसेसेन वुत्तत्ता अत्तनो सन्तकं अधिट्ठातब्बमेवाति अम्हाकं खन्ति, वीमंसित्वा गहेतब्बं.“हीनायावत्तनेनाति सिक्खं अप्पच्चक्खाय गिहिभावूपगमनेना”ति तीसुपि गण्ठिपदेसु वुत्तं, तं युत्तं अञ्ञस्स दाने विय चीवरे निरालयभावेनेव परिच्चत्तत्ता. केचि पन “हीनायावत्तनेनाति भिक्खुनिया गिहिभावूपगमनेना”ति एवमत्थं गहेत्वा “भिक्खु पन विब्भमन्तोपि याव सिक्खं न पच्चक्खाति, ताव भिक्खुयेवाति अधिट्ठानं न विजहती”ति वदन्ति, तं न गहेतब्बं “भिक्खुनिया हीनायावत्तनेना”ति विसेसेत्वा अवुत्तत्ता. भिक्खुनिया हि गिहिभावूपगमने अधिट्ठानविजहनं विसुं वत्तब्बं नत्थि तस्सा विब्भमनेनेव अस्समणीभावतो. सिक्खापच्चक्खानेनाति पन इदं सचे भिक्खुलिङ्गे ठितोव सिक्खं पच्चक्खाति तस्स कायलग्गम्पि चीवरं अधिट्ठानं विजहतीति दस्सनत्थं वुत्तं. कनिट्ठङ्गुलिनखवसेनाति हेट्ठिमपरिच्छेदं दस्सेति. पमाणचीवरस्साति पच्छिमप्पमाणं सन्धाय वुत्तं. द्वे चीवरानि पारुपन्तस्साति अन्तरघरप्पवेसनत्थाय सुप्पटिच्छन्नसिक्खापदे वुत्तनयेन सङ्घाटिं उत्तरासङ्गञ्च एकतो कत्वा पारुपन्तस्स. सङ्घरितट्ठानेति द्वीसुपि अन्तेसु सङ्घरितट्ठाने. एस नयोति इमिना पमाणयुत्तेसु यत्थ कत्थचि छिद्दं अधिट्ठानं विजहति, महन्तेसु पन ततो परेन छिद्दं अधिट्ठानं न विजहतीति अयमत्थो दस्सितो. सब्बेसूति तिचीवरादिभेदेसु सब्बचीवरेसु.अञ्ञं पच्छिमप्पमाणं नाम नत्थीति सुत्ते आगतं नत्थीति अधिप्पायो. इदानि तमेव विभावेतुं “यञ्ही”ति-आदि वुत्तं. “तं अतिक्कमयतो छेदनकं पाचित्तियन्”ति वुत्तत्ता आह “ततो उत्तरि पटिसिद्धत्ता”ति. तं न समेतीति परिक्खारचोळस्स विकप्पनुपगपच्छिमं पच्छिमप्पमाणन्ति गहेत्वा इतरेसं तिचीवरादीनं मुट्ठिपञ्चकादिभेदं पच्छिमप्पमाणं सन्धाय “एस नयो”ति-आदिवचनं न समेति तादिसस्स पच्छिमप्पमाणस्स सुत्ते अभावतोति अधिप्पायो. अन्धकट्ठकथायं वुत्तवचनं न समेतीति इमिनाव पटिक्खेपेन विकप्पनुपगपच्छिमस्स अन्तो यत्थ कत्थचि छिद्दं अधिट्ठानं विजहतीति अयम्पि नयो पटिक्खित्तोयेवाति दट्ठब्बं. तिचीवरञ्हि ठपेत्वा सेसचीवरेसु छिद्देन अधिट्ठानविजहनं नाम नत्थि, तस्मा अधिट्ठहित्वा ठपितेसु सेसचीवरेसु विकप्पनुपगपच्छिमं अप्पहोन्तं कत्वा खण्डाखण्डिकं छिन्नेसुपि अधिट्ठानविजहनं नत्थि. सचे पन अधिट्ठानतो पुब्बेयेव तादिसं होति, अचीवरत्ता अधिट्ठानकिच्चं नत्थि. खुद्दकं चीवरन्ति मुट्ठिपञ्चकादिभेदप्पमाणतो अनूनमेव खुद्दकचीवरं. महन्तं वा खुद्दकं करोतीति एत्थ तिण्णं चीवरानं चतूसु पस्सेसु यस्मिं पदेसे छिद्दं अधिट्ठानं न विजहति, तस्मिं पदेसे समन्ततो छिन्दित्वा खुद्दकं करोन्तस्स अधिट्ठानं न विजहतीति अधिप्पायो.सम्मुखाविकप्पना परम्मुखाविकप्पनाति एत्थ सम्मुखेन विकप्पना परम्मुखेन विकप्पनाति एवमत्थो गहेतब्बो. सन्निहितासन्निहितभावन्ति आसन्नदूरभावं. आसन्नदूरभावो च अधिट्ठाने वुत्तनयेनेव वेदितब्बो. परिभोगादयोपि वट्टन्तीति एत्थ अधिट्ठानस्सपि अन्तोगधत्ता सचे सङ्घाटि-आदिनामेन अधिट्ठहित्वा परिभुञ्जितुकामो होति, अधिट्ठानं कातब्बं. नो चे, न कातब्बं, विकप्पनमेव पमाणं, तस्मा अतिरेकचीवरं नाम न होति. मित्तोति दळ्हमित्तो. सन्दिट्ठोति दिट्ठमित्तो नातिदळ्हमित्तो. विकप्पितविकप्पना नामेसा वट्टतीति अधिट्ठित-अधिट्ठानं वियाति अधिप्पायो अविसेसेन वुत्तवचनन्ति तिचीवरादिं अधिट्ठेति, वस्सिकसाटिकं कण्डुप्पटिच्छादिञ्च विकप्पेतीति अवत्वा सब्बचीवरानं अविसेसेन विकप्पेतीति वुत्तवचनं. तिचीवरसङ्खेपेनाति तिचीवरनीहारेन, सङ्घाटि-आदि-अधिट्ठानवसेनाति वुत्तं होति.तुय्हं देमीति-आदीसु “तस्मिं काले न गण्हितुकामोपि सचे न पटिक्खिपति, पुन गण्हितुकामताय सति गहेतुं वट्टती”ति वदन्ति. इत्थन्नामस्साति परम्मुखे ठितं सन्धाय वदति. “तुय्हं गण्हाही”ति वुत्ते “मय्हं गण्हामी”ति वदति, सुदिन्नं सुग्गहितञ्चाति एत्थ “यथा परतो ‘तव सन्तकं करोही’ति वुत्ते दुद्दिन्नम्पि ‘साधु, भन्ते, मय्हं गण्हामी’ति वचनेन ‘सुग्गहितं होती’ति वुत्तं, एवमिधापि ‘तुय्हं गण्हाही’ति वुत्ते सुदिन्नत्ता ‘मय्हं गण्हामी’ति अवुत्तेपि ‘सुदिन्नमेवा”’ति वदन्ति. “गण्हाहीति च आणत्तिया गहणस्स तप्पटिबद्धताकरणवसेन पवत्तत्ता तदा गण्हामीति चित्ते अनुप्पादिते पच्छा गहेतुं न लभती”ति वदन्ति.तं न युज्जतीति विनयकम्मस्स करणवसेन गहेत्वा दिन्नत्ता वुत्तं. सचे पन परो सच्चतोयेव विस्सासं गण्हाति, पुन केनचि कारणेन तेन दिन्नं तस्स न वट्टतीति नत्थि. निस्सग्गियं पन चीवरं जानित्वा वा अजानित्वा वा गण्हन्तं “मा गण्हाही”ति निवारणत्थं वुत्तं. कायवाचाहि कत्तब्ब-अधिट्ठानविकप्पनानं अकतत्ता होतीति आह “कायवाचातो समुट्ठाती”ति. चीवरस्स अत्तनो सन्तकता, जातिप्पमाणयुत्तता, छिन्नपलिबोधभावो, अतिरेकचीवरता, दसाहातिक्कमोति इमानेत्थ पञ्च अङ्गानि.
पठमकथिनसिक्खापदवण्णना निट्ठिता.