2. दुतिय-अनियतसिक्खापदवण्णना
452. एकोति वुत्तत्ता निसज्जं कप्पेतुं पटिक्खित्तन्ति इमिना सम्बन्धो न घटतीति आह यं एको
पे
सम्बन्धो वेदितब्बोति. एतं पच्चत्तवचनन्ति एकोति इदं पच्चत्तवचनं. 453. बहि परिक्खित्तन्ति बहि पाकारादिना परिक्खित्तं. परिवेणङ्गणन्ति परिवेणमाळकं सन्धाय वुत्तं. इत्थीपि पुरिसोपीति एत्थ पठमे कस्मा इत्थिसतम्पि अनापत्तिं न करोति, इध एकापि कस्मा अनापत्तिं करोतीति? वुच्चते पठमसिक्खापदं सक्का होति मेथुनं धम्मं पटिसेवितुन्ति वुत्तत्ता मेथुनधम्मवसेन आगतं, न च मेथुनस्स मातुगामो दुतियो होति. इत्थियो हि अञ्ञमञ्ञिस्सा वज्जं पटिच्छादेन्ति, तेनेव वेसालियं महावने द्वारं विवरित्वा निपन्ने भिक्खुम्हि सम्बहुला इत्थियो यावदत्थं कत्वा पक्कमिंसु, तस्मा तत्थ इत्थिसतम्पि अनापत्तिं न करोतीति वुत्तं. इदं पन सिक्खापदं दुट्ठुल्लवाचावसेन आगतं अलञ्च खो होति मातुगामं दुट्ठुल्लाहि वाचाहि ओभासितुन्ति वुत्तत्ता. दुट्ठुल्लवाचञ्च सुत्वा मातुगामोपि न पटिच्छादेति. तेनेव दुट्ठुल्लवाचासिक्खापदे या ता इत्थियो हिरिमना, ता निक्खमित्वा भिक्खू उज्झापेसुं, तस्मा इध इत्थीपि अनापत्तिं करोतीति वुत्तं. इध अप्पटिच्छन्नत्ता इत्थीपि अनापत्तिं करोति, तत्थ पटिच्छन्नत्ता इत्थिसतम्पि अनापत्तिं न करोतीति च vadanti.कायसंसग्गवसेन अनन्धो वुत्तो, दुट्ठुल्लवाचावसेन अबधिरो. अन्तोद्वादसहत्थे ओकासेति सोतस्स रहाभावो वुत्तो, एतेन सोतस्स रहो द्वादसहत्थेन परिच्छिन्दितब्बोति दस्सेति तस्मा द्वादसहत्थतो बहि निसिन्नो अनापत्तिं न करोति सतिपि चक्खुस्स रहाभावे सोतस्स रहसब्भावतो. इमस्मिञ्हि सिक्खापदे अप्पटिच्छन्नत्ता सोतस्स रहोयेव अधिप्पेतो. पाळियं पन चक्खुस्स रहोति अत्थुद्धारवसेन वुत्तं. केनचि पन द्वेपि रहा इध अधिप्पेताति वुत्तं, तं न गहेतब्बं. न हि अप्पटिच्छन्ने ओकासे चक्खुस्स रहो सम्भवति द्वादसहत्थतो बहि दस्सनविसये दूरतरे निसिन्नस्सपि दट्ठुं सक्कुणेय्यभावतो. निद्दायन्तोपीति इमिना निपज्जित्वा निद्दायन्तोपि गहितोयेवाति तीसुपि गण्ठिपदेसु वुत्तं. निपज्जित्वा निद्दायन्तेपि सतिपि चक्खुस्स रहे अबधिरत्ता सोतस्स रहो नत्थीति गण्ठिपदकारानं अधिप्पायो. यथा पन निपज्जित्वा निद्दायन्तो अन्धो विय किञ्चि न पस्सतीति चक्खुस्स रहो सम्भवति, तथा बधिरो विय किञ्चि सद्दं न सुणातीति सोतस्स रहोपि सम्भवतीति सक्का वत्तुं. अट्ठकथायञ्च ठितो वा निसिन्नो वाति एत्तकमेव वुत्तं, पठमसिक्खापदे विय निपज्जित्वा निद्दायन्तोपि अनापत्तिं न करोतीति इदं पन न वुत्तं, तस्मा वीमंसित्वा यथा न विरुज्झति, तथा गहेतब्बं. सोतस्स रहस्सेव इधाधिप्पेतत्ता बधिरो पन चक्खुमापीति वुत्तं. अन्धस्स अप्पटिच्छन्नम्पि पटिच्छन्नपक्खं भजतीति पठमसिक्खापदस्स विसयत्ता वुत्तं अन्धो वा अबधिरोपि न करोतीति. यथेव हि तत्थ अपिहितकवाटस्स गब्भस्स अन्तो समीपेपि ठितो अन्धो अनापत्तिं न करोति, एवमयम्पीति दट्ठब्बं. उभयत्थापीति द्वीसुपि अनियतेसु. यस्मा द्वीहि सिक्खापदेहि उदायित्थेरं आरब्भ विसुं पञ्ञत्ता काचि आपत्ति नाम नत्थि, तस्मा तस्स तस्स सिक्खापदस्स आदिकम्मिके सन्धाय आदिकम्मिकानं अनापत्ति वुत्ता. उपनन्दत्थेरादयो हि रहो निसज्जादीनं आदिकम्मिका. भगवता पन पठमं पञ्ञत्तसिक्खापदानियेव गहेत्वा उपनन्दवत्थुस्मिं अनियतक्कमो दस्सितो. यदि इमेहि सिक्खापदेहि विसुं पञ्ञत्ता आपत्ति नाम नत्थि, अथ कस्मा भगवता अनियतद्वयं पञ्ञत्तन्ति? एवरूपायपि उपासिकाय वुच्चमानो पटिजानमानोयेव आपत्तिया कारेतब्बो, न अप्पटिजानमानोति दस्सेन्तेन भगवता याय कायचि आपत्तिया येन केनचि चोदिते पटिञ्ञातकरणंयेव दळ्हं कत्वा विनयविनिच्छयलक्खणं ठपितं. अथ भिक्खुनीनं अनियतं कस्मा न वुत्तन्ति? इदमेव लक्खणं सब्बत्थ अनुगतन्ति न वुत्तं.
दुतिय-अनियतसिक्खापदवण्णना निट्ठिता.
इति समन्तपासादिकाय विनयट्ठकथाय सारत्थदीपनियं
अनियतवण्णना निट्ठिता.