वनप्पतिकथा
110. वनस्स पतीति वनप्पति; वनजेट्ठकरुक्खस्सेतं अधिवचनं. इध पन सब्बोपि मनुस्सेहि परिग्गहितरुक्खो अधिप्पेतो अम्बलबुजपनसादिको. यत्थ वा पन मरिचवल्लि-आदीनि आरोपेन्ति, सो छिज्जमानो सचे एकायपि छल्लिया वा वाकेन वा सकलिकाय वा फेग्गुना वा सम्बद्धोव हुत्वा भूमियं पतति, रक्खति ताव.यो पन छिन्नोपि वल्लीहि वा सामन्तरुक्खसाखाहि वा सम्बद्धो सन्धारितत्ता उजुकमेव तिट्ठति, पतन्तो वा भूमिं न पापुणाति, नत्थि तत्थ परिहारो, अवहारो एव होति. योपि ककचेन छिन्नो अच्छिन्नो विय हुत्वा तथेव तिट्ठति, तस्मिम्पि एसेव नयो.यो पन रुक्खं दुब्बलं कत्वा पच्छा चालेत्वा पातेति, अञ्ञेन वा चालापेति; अञ्ञं वास्स सन्तिके रुक्खं छिन्दित्वा अज्झोत्थरति, परेन वा अज्झोत्थरापेति; मक्कटे वा परिपातेत्वा तत्थ आरोपेति, अञ्ञेन वा आरोपापेति; वग्गुलियो वा तत्थ आरोपेति, परेन वा आरोपापेति; ता तं रुक्खं पातेन्ति, तस्सेव अवहारो.
सचे पन तेन रुक्खे दुब्बले कते अञ्ञो अनाणत्तो एव तं चालेत्वा पातेति,
रुक्खेन वा अज्झोत्थरति, अत्तनो धम्मताय मक्कटा वा वग्गुलियो वा आरोहन्ति, परो वा अनाणत्तो आरोपेति, सयं वा एस वातमुखं सोधेति, बलववातो आगन्त्वा रुक्खं पातेति; सब्बत्थ भण्डदेय्यं. वातमुखसोधनं पनेत्थ असम्पत्ते वाते सुक्खमातिकाय उजुकरणादीहि समेति, नो अञ्ञथा. रुक्खं आविज्झित्वा सत्थेन वा आकोटेति, अग्गिं वा देति, मण्डुककण्टकं वा विसं वा आकोटेति, येन सो मरति, सब्बत्थ भण्डदेय्यमेवाति.
वनप्पतिकथा निट्ठिता.