दन्तपोनकथा
109. दन्तपोणं आरामट्ठकविनिच्छयेन विनिच्छिनितब्बं. अयं पन विसेसो– यो सङ्घस्स वेतनभतो हुत्वा देवसिकं वा पक्खमासवारेन वा दन्तकट्ठं आहरति, सो तं आहरित्वा छिन्दित्वापि याव भिक्खुसङ्घं न सम्पटिच्छापेति, ताव तस्सेव होति. तस्मा तं थेय्यचित्तेन गण्हन्तो भण्डग्घेन कारेतब्बो. तत्थजातकं पन गरुभण्डं, तम्पि भिक्खुसङ्घेन रक्खितगोपितं गण्हन्तो भण्डग्घेन कारेतब्बो. एसेव नयो गणपुग्गलगिहिमनुस्ससन्तकेपि छिन्नके अच्छिन्नके च. तेसं आरामुय्यानभूमीसु जातं सामणेरा वारेन भिक्खुसङ्घस्स दन्तकट्ठं आहरन्ता आचरियुपज्झायानम्पि आहरन्ति, तं याव छिन्दित्वा सङ्घं न पटिच्छापेन्ति, ताव सब्बं तेसंयेव होति. तस्मा तम्पि थेय्यचित्तेन गण्हन्तो भण्डग्घेन कारेतब्बो. यदा पन ते छिन्दित्वा सङ्घस्स पटिच्छापेत्वा दन्तकट्ठमाळके निक्खिपन्ति, “यथासुखं भिक्खुसङ्घो परिभुञ्जतू”ति; ततो पट्ठाय अवहारो नत्थि, वत्तं पन जानितब्बं. यो हि देवसिकं सङ्घमज्झे ओसरति, तेन दिवसे दिवसे एकमेव दन्तकट्ठं गहेतब्बं. यो पन देवसिकं न ओसरति, पधानघरे वसित्वा धम्मसवने वा उपोसथग्गे वा दिस्सति, तेन पमाणं सल्लक्खेत्वा चत्तारि पञ्चदन्तकट्ठानि अत्तनो वसनट्ठाने ठपेत्वा खादितब्बानि. तेसु खीणेसु सचे पुनपि दन्तकट्ठमाळके बहूनि होन्तियेव, पुनपि आहरित्वा खादितब्बानि. यदि पन पमाणं असल्लक्खेत्वा आहरति, तेसु अक्खीणेसुयेव माळके खीयन्ति, ततो केचि थेरा “येहि गहितानि, ते पटि-आहरन्तू”ति वदेय्युं, केचि “खादन्तु, पुन सामणेरा आहरिस्सन्ती”ति, तस्मा विवादपरिहरणत्थं पमाणं सल्लक्खेतब्बं. गहणे पन दोसो नत्थि. मग्गं गच्छन्तेनापि एकं वा द्वे वा थविकाय पक्खिपित्वा गन्तब्बन्ति.
दन्तपोनकथा निट्ठिता.