निगमनवण्णना

233. उद्दिट्ठा खो आयस्मन्तो चत्तारो पाराजिका धम्माति इदं इध उद्दिट्ठपाराजिकपरिदीपनमेव. समोधानेत्वा पन सब्बानेव चतुवीसति पाराजिकानि वेदितब्बानि. कतमानि चतुवीसति? पाळियं आगतानि ताव भिक्खूनं चत्तारि, भिक्खुनीनं असाधारणानि चत्तारीति अट्ठ. एकादस अभब्बपुग्गला, तेसु पण्डकतिरच्छानगत-उभतोब्यञ्जनका, तयो वत्थुविपन्ना अहेतुकपटिसन्धिका, तेसं सग्गो अवारितो मग्गो पन वारितो, अभब्बा हि ते मग्गप्पटिलाभाय वत्थुविपन्नत्ताति. पब्बज्जापि नेसं पटिक्खित्ता, तस्मा तेपि पाराजिका. थेय्यसंवासको, तित्थियपक्कन्तको, मातुघातको, पितुघातको, अरहन्तघातको, भिक्खुनीदूसको, लोहितुप्पादको, सङ्घभेदकोति इमे अट्ठ अत्तनो किरियाय विपन्नत्ता अभब्बट्ठानं पत्ताति पाराजिकाव. तेसु थेय्यसंवासको, तित्थियपक्कन्तको, भिक्खुनीदूसकोति इमेसं तिण्णं सग्गो अवारितो मग्गो पन वारितोव. इतरेसं पञ्चन्नं उभयम्पि वारितं. ते हि अनन्तरभवे नरके निब्बत्तनकसत्ता. इति इमे च एकादस, पुरिमा च अट्ठाति एकूनवीसति. ते गिहिलिङ्गे रुचिं उप्पादेत्वा गिहिनिवासननिवत्थाय भिक्खुनिया सद्धिं वीसति. सा हि अज्झाचारवीतिक्कमं अकत्वापि एत्तावताव अस्समणीति इमानि ताव वीसति पाराजिकानि.
अपरानिपि– लम्बी, मुदुपिट्ठिको, परस्स अङ्गजातं मुखेन गण्हाति, परस्स अङ्गजाते अभिनिसीदतीति इमेसं चतुन्नं वसेन चत्तारि अनुलोमपाराजिकानीति वदन्ति. एतानि हि यस्मा उभिन्नं रागवसेन सदिसभावूपगतानं धम्मो “मेथुनधम्मो”ति वुच्चति. तस्मा एतेन परियायेन मेथुनधम्मं अप्पटिसेवित्वायेव केवलं मग्गेन मग्गप्पवेसनवसेन आपज्जितब्बत्ता मेथुनधम्मपाराजिकस्स अनुलोमेन्तीति अनुलोमपाराजिकानीति वुच्चन्ति. इति इमानि च चत्तारि पुरिमानि च वीसतीति समोधानेत्वा सब्बानेव चतुवीसति पाराजिकानि वेदितब्बानि.
न लभति भिक्खूहि सद्धिं संवासन्ति उपोसथ-पवारण-पातिमोक्खुद्देस-सङ्घकम्मप्पभेदं भिक्खूहि सद्धिं संवासं न लभति. यथा पुरे तथा पच्छाति यथा पुब्बे गिहिकाले अनुपसम्पन्नकाले च पच्छा पाराजिकं आपन्नोपि तथेव असंवासो होति. नत्थि तस्स भिक्खूहि सद्धिं उपोसथपवारणपातिमोक्खुद्देससङ्घकम्मप्पभेदो संवासोति भिक्खूहि सद्धिं संवासं न लभति. तत्थायस्मन्ते पुच्छामीति तेसु चतूसु पाराजिकेसु आयस्मन्ते “कच्चित्थ परिसुद्धा”ति पुच्छामि. कच्चित्थाति कच्चि एत्थ; एतेसु चतूसु पाराजिकेसु कच्चि परिसुद्धाति अत्थो. अथ वा कच्चित्थ परिसुद्धाति कच्चि परिसुद्धा अत्थ, भवथाति अत्थो. सेसं सब्बत्थ उत्तानत्थमेवाति.

समन्तपासादिकाय विनयसंवण्णनाय

चतुत्थपाराजिकवण्णना निट्ठिता.