विनीतवत्थुवण्णना
223. विनीतवत्थूसु– अधिमानवत्थु अनुपञ्ञत्तियं वुत्तनयमेव.दुतियवत्थुस्मिं पणिधायाति पत्थनं कत्वा. एवं मं जनो सम्भावेस्सतीति एवं अरञ्ञे वसन्तं मं जनो अरहत्ते वा सेक्खभूमियं वा सम्भावेस्सति, ततो लोकस्स सक्कतो भविस्सामि गरुकतो मानितो पूजितोति. आपत्ति दुक्कटस्साति एवं पणिधाय “अरञ्ञे वसिस्सामी”ति गच्छन्तस्स पदवारे पदवारे दुक्कटं. तथा अरञ्ञे कुटिकरणचङ्कमननिसीदननिवासनपावुरणादीसु सब्बकिच्चेसु पयोगे पयोगे दुक्कटं. तस्मा एवं अरञ्ञे न वसितब्बं. एवं वसन्तो हि सम्भावनं लभतु वा मा वा दुक्कटं आपज्जति. यो पन समादिन्नधुतङ्गो “धुतङ्गं रक्खिस्सामी”ति वा “गामन्ते मे वसतो चित्तं विक्खिपति, अरञ्ञं सप्पायन्”ति चिन्तेत्वा वा “अद्धा अरञ्ञे तिण्णं विवेकानं अञ्ञतरं पापुणिस्सामी”ति वा “अरञ्ञं पविसित्वा अरहत्तं अपापुणित्वा न निक्खमिस्सामी”ति वा “अरञ्ञवासो नाम भगवता पसत्थो, मयि च अरञ्ञे वसन्ते बहू सब्रह्मचारिनो गामन्तं हित्वा आरञ्ञका भविस्सन्ती”ति वा एवं अनवज्जवासं वसितुकामो होति, तेन वसितब्बं.ततियवत्थुस्मिम्पि– “अभिक्कन्तादीनि सण्ठपेत्वा पिण्डाय चरिस्सामी”ति निवासनपारुपनकिच्चतो पभुति याव भोजनपरियोसानं ताव पयोगे पयोगे दुक्कटं. सम्भावनं लभतु वा मा वा दुक्कटमेव. खन्धकवत्तसेखियवत्तपरिपूरणत्थं पन सब्रह्मचारीनं दिट्ठानुगति-आपज्जनत्थं वा पासादिकेहि अभिक्कमपटिक्कमादीहि पिण्डाय पविसन्तो अनुपवज्जो विञ्ञूनन्ति.चतुत्थपञ्चमवत्थूसु– “यो ते विहारे वसी”ति एत्थ वुत्तनयेनेव “अहन्”ति अवुत्तत्ता पाराजिकं नत्थि. अत्तुपनायिकमेव हि समुदाचरन्तस्स पाराजिकं वुत्तं.पणिधाय चङ्कमीति-आदीनि हेट्ठा वुत्तनयानेव.संयोजनवत्थुस्मिं– संयोजना पहीनातिपि “दस संयोजना पहीना”तिपि “एकं संयोजनं पहीनन्”तिपि वदतो किलेसप्पहानमेव आरोचितं होति, तस्मा पाराजिकं. 224. रहोवत्थूसु– रहो उल्लपतीति “रहोगतो अरहा अहन्”ति वदति, न मनसा चिन्तितमेव करोति. तेनेत्थ दुक्कटं वुत्तं.विहारवत्थु उपट्ठानवत्थु च वुत्तनयमेव. 225. न दुक्करवत्थुस्मिं– तस्स भिक्खुनो अयं लद्धि– “अरियपुग्गलाव भगवतो सावका”ति. तेनाह– “ये खो ते भगवतो सावका ते एवं वदेय्युन्”ति. यस्मा चस्स अयमधिप्पायो– “सीलवता आरद्धविपस्सकेन न दुक्करं अञ्ञं ब्याकातुं, पटिबलो सो अरहत्तं पापुणितुन्”ति. तस्मा “अनुल्लपनाधिप्पायो अहन्”ति ±ha.वीरियवत्थुस्मिं आराधनीयोति सक्का आराधेतुं सम्पादेतुं निब्बत्तेतुन्ति अत्थो. सेसं वुत्तनयमेव.मच्चुवत्थुस्मिं सो भिक्खु “यस्स विप्पटिसारो उप्पज्जति, सो भायेय्य. मय्हं पन अविप्पटिसारवत्थुकानि परिसुद्धानि सीलानि, स्वाहं किं मरणस्स भायिस्सामी”ति एतमत्थवसं पटिच्च “नाहं आवुसो मच्चुनो भायामी”ति आह. तेनस्स अनापत्ति.विप्पटिसारवत्थुस्मिम्पि एसेव नयो. ततो परानि तीणि वत्थूनि वीरियवत्थुसदिसानेव.वेदनावत्थूसुपठमस्मिं ताव सो भिक्खु पटिसङ्खानबलेन अधिवासनखन्तियं ठत्वा “नावुसो सक्का येन वा तेन वा अधिवासेतुन्”ति आह. तेनस्स अनापत्ति.दुतिये पन अत्तुपनायिकं अकत्वा “नावुसो सक्का पुथुज्जनेना”ति परियायेन वुत्तत्ता थुल्लच्चयं. 226. ब्राह्मणवत्थूसुसो किर ब्राह्मणो न केवलं “आयन्तु भोन्तो अरहन्तो”ति आह. यं यं पनस्स वचनं मुखतो निग्गच्छति, सब्बं “अरहन्तानं आसनानि पञ्ञपेथ, पादोदकं देथ, अरहन्तो पादे धोवन्तू”ति अरहन्तवादपटिसंयुत्तंयेव. तं पनस्स पसादभञ्ञं सद्धाचरितत्ता अत्तनो सद्धाबलेन समुस्साहितस्स वचनं. तस्मा भगवा “अनापत्ति, भिक्खवे, पसादभञ्ञे”ति आह. एवं वुच्चमानेन पन भिक्खुना न हट्ठतुट्ठेनेव पच्चया परिभुञ्जितब्बा, “अरहत्तसम्पापिकं पटिपदं परिपूरेस्सामी”ति एवं योगो करणीयोति.अञ्ञब्याकरणवत्थूनिसंयोजनवत्थुसदिसानेव. अगारवत्थुस्मिं सो भिक्खु गिहिभावे अनत्थिकताय अनपेक्खताय “अभब्बो खो आवुसो मादिसो”ति आह, न उल्लपनाधिप्पायेन. तेनस्स अनापत्ति. 227. आवटकामवत्थुस्मिं सो भिक्खु वत्थुकामेसु च किलेसकामेसु च लोकियेनेव आदीनवदस्सनेन निरपेक्खो. तस्मा “आवटा मे आवुसो कामा”ति आह. तेनस्स अनापत्ति. एत्थ च आवटाति आवारिता निवारिता, पटिक्खित्ताति अत्थो.अभिरतिवत्थुस्मिं सो भिक्खु सासने अनुक्कण्ठितभावेन उद्देसपरिपुच्छादीसु च अभिरतभावेन “अभिरतो अहं आवुसो परमाय अभिरतिया”ति आह, न उल्लपनाधिप्पायेन. तेनस्स अनापत्ति.पक्कमनवत्थुस्मिं यो इमम्हा आवासा पठमं पक्कमिस्सतीति एवं आवासं वा मण्डपं वा सीमं वा यंकिञ्चि ठानं परिच्छिन्दित्वा कताय कतिकाय यो “मं अरहाति जानन्तू”ति तम्हा ठाना पठमं पक्कमति, पाराजिको होति. यो पन आचरियुपज्झायानं वा किच्चेन मातापितूनं वा केनचिदेव करणीयेन भिक्खाचारत्थं वा उद्देसपरिपुच्छानं वा अत्थाय अञ्ञेन वा तादिसेन करणीयेन तं ठानं अतिक्कमित्वा गच्छति, अनापत्ति. सचेपिस्स एवं गतस्स पच्छा इच्छाचारो उप्पज्जति “न दानाहं तत्थ गमिस्सामि एवं मं अरहाति सम्भावेस्सन्ती”ति अनापत्तियेव.योपि केनचिदेव करणीयेन तं ठानं पत्वा सज्झायमनसिकारादिवसेन अञ्ञविहितो वा हुत्वा चोरादीहि वा अनुबद्धो मेघं वा उट्ठितं दिस्वा अनोवस्सकं पविसितुकामो तं ठानं अतिक्कमति, अनापत्ति. यानेन वा इद्धिया वा गच्छन्तोपि पाराजिकं नापज्जति, पदगमनेनेव आपज्जति. तम्पि येहि सह कतिका कता, तेहि सद्धिं अपुब्बंअचरिमं गच्छन्तो नापज्जति. एवं गच्छन्ता हि सब्बेपि अञ्ञमञ्ञं रक्खन्ति. सचेपि मण्डपरुक्खमूलादीसु किञ्चि ठानं परिच्छिन्दित्वा “यो एत्थ निसीदति वा चङ्कमति वा, तं अरहाति जानिस्साम” पुप्फानि वा ठपेत्वा “यो इमानि गहेत्वा पूजं करिस्सति, तं अरहाति जानिस्सामा”ति-आदिना नयेन कतिका कता होति, तत्रापि इच्छाचारवसेन तथा करोन्तस्स पाराजिकमेव. सचेपि उपासकेन अन्तरामग्गे विहारो वा कतो होति, चीवरादीनि वा ठपितानि होन्ति, “ये अरहन्तो ते इमस्मिं विहारे वसन्तु, चीवरादीनि च गण्हन्तू”ति. तत्रापि इच्छाचारवसेन वसन्तस्स वा चीवरादीनि वा गण्हन्तस्स पाराजिकमेव एतं पन अधम्मिककतिकवत्तं तस्मा न कातब्बं, अञ्ञं वा एवरूपं “इमस्मिं तेमासब्भन्तरे सब्बेव आरञ्ञका होन्तु, पिण्डपातिकङ्गादि-अवसेसधुतङ्गधरा वा अथ वा सब्बेव खीणासवा होन्तू”ति एवमादि. नानावेरज्जका हि भिक्खू सन्निपतन्ति. तत्थ केचि दुब्बला अप्पथामा एवरूपं वत्तं अनुपालेतुं न सक्कोन्ति. तस्मा एवरूपम्पि वत्तं न कातब्बं. “इमं तेमासं सब्बेहेव न उद्दिसितब्बं, न परिपुच्छितब्बं, न पब्बाजेतब्बं, मूगब्बतं गण्हितब्बं, बहि सीमट्ठस्सापि सङ्घलाभो दातब्बो”ति एवमादिकं पन न कातब्बमेव. 228. लक्खणसंयुत्ते य्वायं आयस्मा च लक्खणोति लक्खणत्थेरो वुत्तो, एस जटिलसहस्सस्स अब्भन्तरे एहिभिक्खूपसम्पदाय उपसम्पन्नो आदित्तपरियायावसाने अरहत्तप्पत्तो एको महासावकोति वेदितब्बो. यस्मा पनेस लक्खणसम्पन्नेन सब्बाकारपरिपूरेन ब्रह्मसमेन अत्तभावेन समन्नागतो, तस्मा लक्खणोति सङ्खं गतो. महामोग्गल्लानत्थेरो पन पब्बजितदिवसतो सत्तमे दिवसे अरहत्तप्पत्तो दुतियो अग्गसावको.सितं पात्वाकासीति मन्दहसितं पातु-अकासि, पकासयि दस्सेसीति वुत्तं होति. किं पन दिस्वा थेरो सितं पात्वाकासीति? उपरि पाळियं आगतं अट्ठिकसङ्खलिकं एकं पेतलोके निब्बत्तं सत्तं दिस्वा, तञ्च खो दिब्बेन चक्खुना, न पसादचक्खुना. पसादचक्खुस्स हि एते अत्तभावा न आपाथं आगच्छन्ति. एवरूपं पन अत्तभावं दिस्वा कारुञ्ञे कातब्बे कस्मा सितं पात्वाकासीति? अत्तनो च बुद्धञाणस्स च सम्पत्तिसमनुस्सरणतो. तञ्हि दिस्वा थेरो “अदिट्ठसच्चेन नाम पुग्गलेन पटिलभितब्बा एवरूपा अत्तभावा मुत्तो अहं, लाभा वत मे, सुलद्धं वत मे”ति अत्तनो च सम्पत्तिं अनुस्सरित्वा “अहो बुद्धस्स भगवतो ञाणसम्पत्ति, यो ‘कम्मविपाको, भिक्खवे, अचिन्तेय्यो; न चिन्तेतब्बो’ति (a. नि. 4.77) देसेसि, पच्चक्खं वत कत्वा बुद्धा देसेन्ति, सुप्पटिविद्धा बुद्धानं धम्मधातू”ति एवं बुद्धञाणसम्पत्तिञ्च सरित्वा सितं पात्वाकासीति. यस्मा पन खीणासवा नाम न अकारणा सितं पातुकरोन्ति, तस्मा तं लक्खणत्थेरो पुच्छि– “को नु खो आवुसो मोग्गल्लान हेतु, को पच्चयो सितस्स पातुकम्माया”ति. थेरो पन यस्मा येहि अयं उपपत्ति सामं अदिट्ठा, ते दुस्सद्धापया होन्ति, तस्मा भगवन्तं सक्खिं कत्वा ब्याकातुकामताय “अकालो खो, आवुसो”ति-आदिमाह ततो भगवतो सन्तिके पुट्ठो “इधाहं आवुसो”ति-आदिना नयेन ब्याकासि.तत्थ अट्ठिकसङ्खलिकन्ति सेतं निम्मंसलोहितं अट्ठिसङ्घातं. गिज्झापि काकापि कुललापीति एतेपि यक्खगिज्झा चेव यक्खकाका च यक्खकुलला च पच्चेतब्बा. पाकतिकानं पन गिज्झादीनं आपाथम्पि एतं रूपं नागच्छति. अनुपतित्वा अनुपतित्वाति अनुबन्धित्वा अनुबन्धित्वा. वितुडेन्तीति विनिविज्झित्वा गच्छन्ति. वितुदेन्तीति वा पाठो, असिधारूपमेहि तिखिणेहि लोहतुण्डेहि विज्झन्तीति अत्थो. सा सुदं अट्टस्सरं करोतीति एत्थ सुदन्ति निपातो, सा अट्ठिकसङ्खलिका अट्टस्सरं आतुरस्सरं करोतीति अत्थो. अकुसलविपाकानुभवनत्थं किर योजनप्पमाणापि तादिसा अत्तभावा निब्बत्तन्ति, पसादुस्सदा च होन्ति पक्कगण्डसदिसा; तस्मा सा अट्ठिकसङ्खलिका बलववेदनातुरा तादिसं सरमकासीति. एवञ्च पन वत्वा पुन आयस्मा महामोग्गल्लानो “वट्टगामिकसत्ता नाम एवरूपा अत्तभावा न मुच्चन्ती”ति सत्तेसु कारुञ्ञं पटिच्च उप्पन्नं धम्मसंवेगं दस्सेन्तो “तस्स मय्हं आवुसो एतदहोसि; अच्छरियं वत भो”ति-आदिमाह.भिक्खू उज्झायन्तीति येसं सा पेतूपपत्ति अप्पच्चक्खा, ते उज्झायन्ति भगवा पन थेरस्सानुभावं पकासेन्तो “चक्खुभूता वत भिक्खवे सावका विहरन्ती”ति-आदिमाह. तत्थ चक्खु भूतं जातं उप्पन्नं तेसन्ति चक्खुभूता; भूतचक्खुका उप्पन्नचक्खुका, चक्खुं उप्पादेत्वा, विहरन्तीति अत्थो. दुतियपदेपि एसेव नयो. यत्र हि नामाति एत्थ यत्राति कारणवचनं. तत्रायमत्थयोजना; यस्मा नाम सावकोपि एवरूपं ञस्सति वा दक्खति वा सक्खिं वा करिस्सति, तस्मा अवोचुम्ह– “चक्खुभूता वत भिक्खवे सावका विहरन्ति, ञाणभूता वत भिक्खवे सावका विहरन्ती”ति.पुब्बेव मे सो भिक्खवे सत्तो दिट्ठोति बोधिमण्डे सब्बञ्ञुतञाणप्पटिवेधेन अप्पमाणेसु चक्कवाळेसु अप्पमाणे सत्तनिकाये भवगतियोनिठितिनिवासे च पच्चक्खं करोन्तेन मया पुब्बेव सो सत्तो दिट्ठोति वदति.गोघातकोति गावो वधित्वा वधित्वा अट्ठितो मंसं मोचेत्वा विक्किणित्वा जीविककप्पनकसत्तो. तस्सेव कम्मस्स विपाकावसेसेनाति तस्स नानाचेतनाहि आयूहितस्स अपरापरियकम्मस्स. तत्र हि याय चेतनाय नरके पटिसन्धि जनिता, तस्सा विपाके परिक्खीणे अवसेसकम्मं वा कम्मनिमित्तं वा आरम्मणं कत्वा पुन पेतादीसु पटिसन्धि निब्बत्तति, तस्मा सा पटिसन्धि कम्मसभागताय वा आरम्मणसभागताय वा “तस्सेव कम्मस्स विपाकावसेसो”ति वुच्चति. अयञ्च सत्तो एवं उपपन्नो. तेनाह– “तस्सेव कम्मस्स विपाकावसेसेना”ति. तस्स किर नरका चवनकाले निम्मंसकतानं गुन्नं अट्ठिरासि एव निमित्तं अहोसि. सो पटिच्छन्नम्पि तं कम्मं विञ्ञूनं पाकटं विय करोन्तो अट्ठिसङ्खलिकपेतो जातो. 229. मंसपेसिवत्थुस्मिं गोघातकोति गोमंसपेसियो कत्वा सुक्खापेत्वा वल्लूरविक्कयेन अनेकानि वस्सानि जीविकं कप्पेसि. तेनस्स नरका चवनकाले मंसपेसियेव निमित्तं अहोसि. सो मंसपेसिपेतो जातो.मंसपिण्डवत्थुस्मिं सो साकुणिको सकुणे गहेत्वा विक्किणनकाले निप्पक्खचम्मे मंसपिण्डमत्ते कत्वा विक्किणन्तो जीविकं कप्पेसि. तेनस्स नरका चवनकाले मंसपिण्डोव निमित्तं अहोसि. सो मंसपिण्डपेतो जातो.निच्छविवत्थुस्मिं तस्स ओरब्भिकस्स एळके वधित्वा निच्चम्मे कत्वा कप्पितजीविकस्स पुरिमनयेनेव निच्चम्मं एळकसरीरं निमित्तमहोसि. सो निच्छविपेतो जातो.असिलोमवत्थुस्मिं सो सूकरिको दीघरत्तं निवापपुट्ठे सूकरे असिना वधित्वा वधित्वा दीघरत्तं जीविकं कप्पेसि. तेनस्स उक्खित्तासिकभावोव निमित्तं अहोसि. तस्मा असिलोमपेतो जातो.सत्तिलोमवत्थुस्मिं सो मागविको एकं मिगञ्च सत्तिञ्च गहेत्वा वनं गन्त्वा तस्स मिगस्स समीपं आगतागते मिगे सत्तिया विज्झित्वा मारेसि, तस्स सत्तिया विज्झनकभावोयेव निमित्तं अहोसि. तस्मा सत्तिलोमपेतो जातो.उसुलोमवत्थुस्मिं कारणिकोति राजापराधिके अनेकाहि कारणाहि पीळेत्वा अवसाने कण्डेन विज्झित्वा मारणकपुरिसो. सो किर असुकस्मिं पदेसे विद्धो मरतीति ञत्वाव विज्झति. तस्सेवं जीविकं कप्पेत्वा नरके उप्पन्नस्स ततो पक्कावसेसेन इधूपपत्तिकाले उसुना विज्झनभावोयेव निमित्तं अहोसि. तस्मा उसुलोमपेतो j±to.सूचिलोमवत्थुस्मिं सारथीति अस्सदमको. गोदमकोतिपि कुरुन्दट्ठकथायंवुत्तं. तस्स पतोदसूचिया विज्झनभावोयेव निमित्तं अहोसि. तस्मा सूचिलोमपेतो जातो.दुतियसूचिलोमवत्थुस्मिं सूचकोति पेसुञ्ञकारको सो किर मनुस्से अञ्ञमञ्ञञ्च भिन्दि. राजकुले च “इमस्स इमं नाम अत्थि, इमिना इदं नाम कतन्”ति सूचेत्वा सूचेत्वा अनयब्यसनं पापेसि. तस्मा यथानेन सूचेत्वा मनुस्सा भिन्ना, तथा सूचीहि भेदनदुक्खं पच्चनुभोतुं कम्ममेव निमित्तं कत्वा सूचिलोमपेतो जातो.अण्डभारितवत्थुस्मिं गामकूटोति विनिच्छयामच्चो. तस्स कम्मसभागताय कुम्भमत्ता महाघटप्पमाणा अण्डा अहेसुं. सो हि यस्मा रहो पटिच्छन्न ठाने लञ्जं गहेत्वा कूटविनिच्छयेन पाकटं दोसं करोन्तो सामिके अस्सामिके अकासि. तस्मास्स रहस्सं अङ्गं पाकटं निब्बत्तं. यस्मा दण्डं पट्ठपेन्तो परेसं असय्हं भारं आरोपेसि, तस्मास्स रहस्सङ्गं असय्हभारो हुत्वा निब्बत्तं. यस्मा यस्मिं ठाने ठितेन समेन भवितब्बं, तस्मिं ठत्वा विसमो अहोसि, तस्मास्स रहस्सङ्गे विसमा निसज्जा ahos²ti.पारदारिकवत्थुस्मिं सो सत्तो परस्स रक्खितं गोपितं सस्सामिकं फस्सं फुसन्तो मीळ्हसुखेन कामसुखेन चित्तं रमयित्वा कम्मसभागताय गूथफस्सं फुसन्तो दुक्खमनुभवितुं तत्थ निब्बत्तो. दुट्ठब्राह्मणवत्थु पाकटमेव. 230. निच्छवित्थिवत्थुस्मिं यस्मा मातुगामो नाम अत्तनो फस्से अनिस्सरो, सा च तं सामिकस्स सन्तकं फस्सं थेनेत्वा परेसं अभिरतिं उप्पादेसि, तस्मा कम्मसभागताय सुखसम्फस्सा धंसित्वा दुक्खसम्फस्सं अनुभवितुं निच्छवित्थी हुत्वा उपपन्ना.मङ्गुलित्थिवत्थुस्मिं मङ्गुलिन्ति विरूपं दुद्दसिकं बीभच्छं, सा किर इक्खणिकाकम्मं यक्खदासिकम्मं करोन्ती “इमिना च इमिना च एवं बलिकम्मे कते अयं नाम तुम्हाकं वड्ढि भविस्सती”ति महाजनस्स गन्धपुप्फादीनि वञ्चनाय गहेत्वा महाजनं दुद्दिट्ठिं मिच्छादिट्ठिं गण्हापेसि, तस्मा ताय कम्मसभागताय गन्धपुप्फादीनं थेनितत्ता दुग्गन्धा दुद्दस्सनस्स गाहितत्ता दुद्दसिका विरूपा बीभच्छा हुत्वा निब्बत्ता.ओकिलिनिवत्थुस्मिं उप्पक्कं ओकिलिनिं ओकिरिनिन्ति सा किर अङ्गारचितके निपन्ना विप्फन्दमाना विपरिवत्तमाना पच्चति, तस्मा उप्पक्का चेव होति खरेन अग्गिना पक्कसरीरा; ओकिलिनी च किलिन्नसरीरा बिन्दुबिन्दूनि हिस्सा सरीरतो पग्घरन्ति. ओकिरिनी च अङ्गारसम्परिकिण्णा, तस्सा हि हेट्ठतोपि किंसुकपुप्फवण्णा अङ्गारा, उभयपस्सेसुपि आकासतोपिस्सा उपरि अङ्गारा पतन्ति, तेन वुत्तं– “उप्पक्कं ओकिलिनिं ओकिरिनिन्”ति. सा इस्सापकता सपत्तिं अङ्गारकटाहेन ओकिरीति तस्सा किर कलिङ्गरञ्ञो एका नाटकिनी अङ्गारकटाहं समीपे ठपेत्वा गत्ततो उदकञ्च पुञ्छति, पाणिना च सेदं करोति. राजापि ताय सद्धिं कथञ्च करोति, परितुट्ठाकारञ्च दस्सेति. अग्गमहेसी तं असहमाना इस्सापकता हुत्वा अचिरपक्कन्तस्स रञ्ञो तं अङ्गारकटाहं गहेत्वा तस्सा उपरि अङ्गारे ओकिरि. सा तं कम्मं कत्वा तादिसंयेव विपाकं पच्चनुभवितुं पेतलोके निब्बत्ता.चोरघातकवत्थुस्मिं सो रञ्ञो आणाय दीघरत्तं चोरानं सीसानि छिन्दित्वा पेतलोके निब्बत्तन्तो असीसकं कबन्धं हुत्वा निब्बत्ति.भिक्खुवत्थुस्मिं पापभिक्खूति लामकभिक्खु. सो किर लोकस्स सद्धादेय्ये चत्तारो पच्चये परिभुञ्जित्वा कायवचीद्वारेहि असं यतो भिन्नाजीवो चित्तकेळिं कीळन्तो विचरि. ततो एकं बुद्धन्तरं निरये पच्चित्वा पेतलोके निब्बत्तन्तो भिक्खुसदिसेनेव अत्तभावेन निब्बत्ति. भिक्खुनी-सिक्खमाना-सामणेर-सामणेरीवत्थूसुपि अयमेव विनिच्छयो. 231. तपोदावत्थुस्मिं अच्छोदकोति पसन्नोदको. सीतोदकोति सीतल-उदको. सातोदकोति मधुरोदको. सेतकोति परिसुद्धो निस्सेवालपणककद्दमो. सुप्पतित्थोति सुन्दरेहि तित्थेहि उपपन्नो. रमणीयोति रतिजनको. चक्कमत्तानीति रथचक्कप्पमाणानि. कुथिता सन्दतीति तत्रा सन्तत्ता हुत्वा सन्दति. यतायं भिक्खवेति यतो अयं भिक्खवे. सो दहोति सो रहदो. कुतो पनायं सन्दतीति? वेभारपब्बतस्स किर हेट्ठा भुम्मट्ठकनागानं पञ्चयोजनसतिकं नागभवनं देवलोकसदिसं मणिमयेन तलेन आरामुय्यानेहि च समन्नागतं; तत्थ नागानं कीळनट्ठाने सो उदकदहो, ततो अयं तपोदा सन्दति. द्विन्नं महानिरयानं अन्तरिकाय आगच्छतीति राजगहनगरं किर आविञ्जेत्वा महापेतलोको, तत्थ द्विन्नं महालोहकुम्भिनिरयानं अन्तरेन अयं तपोदा आगच्छति, तस्मा कुथिता सन्दतीति.युद्धवत्थुस्मिं नन्दी चरतीति विजयभेरी आहिण्डति. राजा आवुसो लिच्छवीहीति थेरो किर अत्तनो दिवाट्ठाने च रत्तिट्ठाने च निसीदित्वा “लिच्छवयो कतहत्था कतूपासना, राजा च तेहि सद्धिं सम्पहारं देती”ति आवज्जेन्तो दिब्बेन चक्खुना राजानं पराजितं पलायमानं अद्दस. ततो भिक्खू आमन्तेत्वा “राजा आवुसो तुम्हाकं उपट्ठाको लिच्छवीहि पभग्गो”ति आह. सच्चं, भिक्खवे, मोग्गल्लानो आहाति पराजिककाले आवज्जित्वा यं दिट्ठं तं भणन्तो सच्चं आह. 232. नागोगाहवत्थुस्मिं सप्पिनिकायाति एवंनामिकाय. आनेञ्जं समाधिन्ति अनेजं अचलं कायवाचाविप्फन्दविरहितं चतुत्थज्झानसमाधिं. नागानन्ति हत्थीनं. ओगय्ह उत्तरन्तानन्ति ओगय्ह ओगाहेत्वा पुन उत्तरन्तानं. ते किर गम्भीरं उदकं ओतरित्वा तत्थ न्हत्वा च पिवित्वा च सोण्डाय उदकं गहेत्वा अञ्ञमञ्ञं आलोलेन्ता उत्तरन्ति, तेसं एवं ओगय्ह उत्तरन्तानन्ति वुत्तं होति. कोञ्चं करोन्तानन्ति नदीतीरे ठत्वा सोण्डं मुखे पक्खिपित्वा कोञ्चनादं करोन्तानं. सद्दं अस्सोसिन्ति तं कोञ्चनादसद्दं अस्सोसिं. अत्थेसो, भिक्खवे, समाधि सो च खो अपरिसुद्धोति अत्थि एसो समाधि मोग्गल्लानस्स, सो च खो परिसुद्धो न होति. थेरो किर पब्बजिततो सत्तमे दिवसे तदहु-अरहत्तप्पत्तो अट्ठसु समापत्तीसु पञ्चहाकारेहि अनाचिण्णवसीभावो समाधिपरिपन्थके धम्मे न सुट्ठु परिसोधेत्वा आवज्जनसमापज्जनाधिट्ठानवुट्ठानपच्चवेक्खणानं सञ्ञामत्तकमेव कत्वा चतुत्थज्झानं अप्पेत्वा निसिन्नो, झानङ्गेहि वुट्ठाय नागानं सद्दं सुत्वा “अन्तोसमापत्तियं अस्सोसिन्”ति एवंसञ्ञी अहोसि. तेन वुत्तं– “अत्थेसो, भिक्खवे, समाधि; सो च खो अपरिसुद्धो”ति.सोभितवत्थुस्मिं अहं, आवुसो, पञ्च कप्पसतानि अनुस्सरामीति एकावज्जनेन अनुस्सरामीति आह. इतरथा हि अनच्छरियं अरियसावकानं पटिपाटिया नानावज्जनेन तस्स तस्स अतीते निवासस्स अनुस्सरणन्ति न भिक्खू उज्झायेय्युं. यस्मा पनेस “एकावज्जनेन अनुस्सरामी”ति आह, तस्मा भिक्खू उज्झायिंसु. अत्थेसा, भिक्खवे, सोभितस्स, सा च खो एकायेव जातीति यं सोभितो जातिं अनुस्सरामीति आह, अत्थेसा जाति सोभितस्स, सा च खो एकायेव अनन्तरा न उप्पटिपाटिया अनुस्सरिताति अधिप्पायो.
कथं पनायं एतं अनुस्सरीति? अयं किर पञ्चन्नं कप्पसतानं उपरि तित्थायतने
पब्बजित्वा असञ्ञसमापत्तिं निब्बत्तेत्वा अपरिहीनज्झानो कालं कत्वा असञ्ञभवे निब्बत्ति. तत्थ यावतायुकं ठत्वा अवसाने मनुस्सलोके उप्पन्नो सासने पब्बजित्वा तिस्सो विज्जा सच्छाकासि. सो पुब्बेनिवासं अनुस्सरमानो इमस्मिं अत्तभावे पटिसन्धिं दिस्वा ततो परं ततिये अत्तभावे चुतिमेव अद्दस. अथ उभिन्नमन्तरा अचित्तकं अत्तभावं अनुस्सरितुं असक्कोन्तो नयतो सल्लक्खेसि– “अद्धा-अहं असञ्ञभवे निब्बत्तो”ति. एवं सल्लक्खेन्तेन पनानेन दुक्करं कतं, सतधा भिन्नस्स वालस्स कोटिया कोटि पटिविद्धा, आकासे पदं दस्सितं. तस्मा नं भगवा इमस्मिंयेव वत्थुस्मिं एतदग्गे ठपेसि– “एतदग्गं भिक्खवे, मम सावकानं भिक्खूनं पुब्बेनिवासं अनुस्सरन्तानं यदिदं सोभितो”ति (a. नि. 1.219, 227).
विनीतवत्थुवण्णना निट्ठिता.