नयसमुट्ठानं

79. तत्थ कतमं नयसमुट्ठानं? पुब्बा कोटि न पञ्ञायति अविज्जायच भवतण्हाय च, तत्थ अविज्जानीवरणं तण्हासंयोजनं. अविज्जानीवरणा सत्ता अविज्जासंयुत्ता [अविज्जाय संयुत्ता (सी. क.)] अविज्जापक्खेन विचरन्ति, ते वुच्चन्ति दिट्ठिचरिताति. तण्हासंयोजना सत्ता तण्हासंयुत्ता तण्हापक्खेन विचरन्ति, ते वुच्चन्ति तण्हाचरिताति. दिट्ठिचरिता इतो बहिद्धा पब्बजिता अत्तकिलमथानुयोगमनुयुत्ता विहरन्ति. तण्हाचरिता इतो बहिद्धा पब्बजिता कामेसु कामसुखल्लिकानुयोगमनुयुत्ता विहरन्ति.
तत्थ किंकारणं यं दिट्ठिचरिता इतो बहिद्धा पब्बजिता अत्तकिलमथानुयोगमनुयुत्ता विहरन्ति, तण्हाचरिता इतो बहिद्धा पब्बजिता कामेसु कामसुखल्लिकानुयोगमनुयुत्ता विहरन्ति? इतो बहिद्धा नत्थि सच्चववत्थानं, कुतो चतुसच्चप्पकासना वा समथविपस्सनाकोसल्लं वा उपसमसुखप्पत्ति वा! ते उपसमसुखस्स अनभिञ्ञा विपरीतचेता एवमाहंसु “नत्थि सुखेन सुखं, दुक्खेन नाम सुखं अधिगन्तब्बन्”ति. यो कामे पटिसेवति, सो लोकं वड्ढयति, यो लोकं वड्ढयति, सो बहुं पुञ्ञं पसवतीति ते एवंसञ्ञी एवंदिट्ठी दुक्खेन सुखं पत्थयमाना कामेसु पुञ्ञसञ्ञी अत्तकिलमथानुयोगमनुयुत्ता च विहरन्ति कामसुखल्लिकानुयोगमनुयुत्ता च, ते तदभिञ्ञा सन्ता रोगमेव वड्ढयन्ति, गण्डमेव वड्ढयन्ति, सल्लमेव वड्ढयन्ति, ते रोगाभितुन्ना गण्डपटिपीळिता सल्लानुविद्धा निरयतिरच्छानयोनिपेतासुरेसु उम्मुज्जनिमुज्जानि करोन्ता उग्घातनिग्घातं पच्चनुभोन्ता रोगगण्डसल्लभेसज्जं न विन्दन्ति. तत्थ अत्तकिलमथानुयोगो कामसुखल्लिकानुयोगो च संकिलेसो, समथविपस्सना वोदानं. अत्तकिलमथानुयोगो कामसुखल्लिकानुयोगो च रोगो, समथविपस्सना रोगनिग्घातकभेसज्जं. अत्तकिलमथानुयोगो कामसुखल्लिकानुयोगो च गण्डो, समथविपस्सना गण्डनिग्घातकभेसज्जं अत्तकिलमथानुयोगो कामसुखल्लिकानुयोगो च सल्लो, समथविपस्सना सल्लुद्धरणभेसज्जं.
तत्थ संकिलेसो दुक्खं, तदभिसङ्गो तण्हा समुदयो, तण्हानिरोधो दुक्खनिरोधो, समथविपस्सना दुक्खनिरोधगामिनी पटिपदा, इमानि चत्तारि सच्चानि. दुक्खं परिञ्ञेय्यं, समुदयो पहातब्बो, मग्गो भावेतब्बो, निरोधो सच्छिकातब्बो.
80. तत्थ दिट्ठिचरिता रूपं अत्ततो उपगच्छन्ति. वेदनं…पे… सञ्ञं…पे… सङ्खारे…पे… विञ्ञाणं अत्ततो उपगच्छन्ति. तण्हाचरिता रूपवन्तं अत्तानं उपगच्छन्ति. अत्तनि वा रूपं, रूपस्मिं वा अत्तानं, वेदनावन्तं…पे… सञ्ञावन्तं…पे… सङ्खारवन्तं…पे… विञ्ञाणवन्तं अत्तानं उपगच्छन्ति, अत्तनि वा विञ्ञाणं, विञ्ञाणस्मिं वा अत्तानं, अयं वुच्चति वीसतिवत्थुका सक्कायदिट्ठि.
तस्सा पटिपक्खो लोकुत्तरा सम्मादिट्ठि, अन्वायिका सम्मासङ्कप्पो सम्मावाचा सम्माकम्मन्तो सम्मा-आजीवो सम्मावायामो सम्मासति सम्मासमाधि, अयं अरियो अट्ठङ्गिको मग्गो. ते तयो खन्धा सीलक्खन्धो समाधिक्खन्धो पञ्ञाक्खन्धो. सीलक्खन्धो समाधिक्खन्धो च समथो, पञ्ञाक्खन्धो विपस्सना. तत्थ सक्कायो दुक्खं, सक्कायसमुदयो दुक्खसमुदयो, सक्कायनिरोधो दुक्खनिरोधो, अरियो अट्ठङ्गिको मग्गो दुक्खनिरोधगामिनी पटिपदा, इमानि चत्तारि सच्चानि. दुक्खं परिञ्ञेय्यं, समुदयो पहातब्बो, मग्गो भावेतब्बो, निरोधो सच्छिकातब्बो.
तत्थ ये रूपं अत्ततो उपगच्छन्ति. वेदनं…पे… सञ्ञं…पे… सङ्खारे…पे… विञ्ञाणं अत्ततो उपगच्छन्ति. इमे वुच्चन्ति “उच्छेदवादिनो”ति. ये रूपवन्तं अत्तानं उपगच्छन्ति. अत्तनि वा रूपं, रूपस्मिं वा अत्तानं. ये वेदनावन्तं…पे… ये सञ्ञावन्तं…पे… ये सङ्खारवन्तं…पे… ये विञ्ञाणवन्तं अत्तानं उपगच्छन्ति, अत्तनि वा विञ्ञाणं, विञ्ञाणस्मिं वा अत्तानं. इमे वुच्चन्ति “सस्सतवादिनो”ति, तत्थ उच्छेदसस्सतवादा उभो अन्ता, अयं संसारपवत्ति. तस्स पटिपक्खो मज्झिमा पटिपदा अरियो अट्ठङ्गिको मग्गो, अयं संसारनिवत्ति. तत्थ पवत्ति दुक्खं, तदभिसङ्गो तण्हा समुदयो, तण्हानिरोधो दुक्खनिरोधो, अरियो अट्ठङ्गिको मग्गो दुक्खनिरोधगामिनी पटिपदा, इमानि चत्तारि सच्चानि. दुक्खं परिञ्ञेय्यं, समुदयो पहातब्बो, मग्गो भावेतब्बो, निरोधो सच्छिकातब्बो.
तत्थ उच्छेदसस्सतं समासतो वीसतिवत्थुका सक्कायदिट्ठि, वित्थारतो द्वासट्ठि दिट्ठिगतानि, तेसं पटिपक्खो तेचत्तालीसं बोधिपक्खिया धम्मा अट्ठ विमोक्खा दस कसिणायतनानि. द्वासट्ठि दिट्ठिगतानि मोहजालं अनादि-अनिधनप्पवत्तं. तेचत्तालीसं [तेतालीसं (सी.)] बोधिपक्खिया धम्मा ञाणवजिरं मोहजालप्पदालनं. तत्थ मोहो अविज्जा, जालं भवतण्हा, तेन वुच्चति “पुब्बा कोटि न पञ्ञायति अविज्जाय च भवतण्हाय चा”ति.
81. तत्थ दिट्ठिचरितो अस्मिं सासने पब्बजितो सल्लेखानुसन्ततवुत्ति भवति सल्लेखे तिब्बगारवो. तण्हाचरितो अस्मिं सासने पब्बजितो सिक्खानुसन्ततवुत्ति भवति सिक्खाय तिब्बगारवो. दिट्ठिचरितो सम्मत्तनियामं ओक्कमन्तो धम्मानुसारी भवति. तण्हाचरितो सम्मत्तनियामं ओक्कमन्तो सद्धानुसारी भवति, दिट्ठिचरितो सुखाय पटिपदाय दन्धाभिञ्ञाय खिप्पाभिञ्ञाय च निय्याति. तण्हाचरितो दुक्खाय पटिपदाय दन्धाभिञ्ञाय खिप्पाभिञ्ञाय च निय्याति.
तत्थ किंकारणं, यं तण्हाचरितो दुक्खाय पटिपदाय दन्धाभिञ्ञाय खिप्पाभिञ्ञाय च निय्याति, तस्स हि कामा अपरिच्चत्ता भवन्ति, सो कामेहि विवेचियमानो दुक्खेन पटिनिस्सरति दन्धञ्च धम्मं आजानाति? यो पनायं दिट्ठिचरितो अयं आदितोयेव कामेहि अनत्थिको भवति. सो ततो विवेचियमानो खिप्पञ्च पटिनिस्सरति, खिप्पञ्च धम्मं आजानाति. दुक्खापि पटिपदा दुविधा दन्धाभिञ्ञा च खिप्पाभिञ्ञा च. सुखापि पटिपदा दुविधा दन्धाभिञ्ञा च खिप्पाभिञ्ञा च. सत्तापि दुविधा मुदिन्द्रियापि तिक्खिन्द्रियापि. ये मुदिन्द्रिया, ते दन्धञ्च पटिनिस्सरन्ति दन्धञ्च धम्मं आजानन्ति. ये तिक्खिन्द्रिया, ते खिप्पञ्च पटिनिस्सरन्ति, खिप्पञ्च धम्मं आजानन्ति, इमा चतस्सो पटिपदा. ये हि केचि निय्यिंसु वा निय्यन्ति वा निय्यिस्सन्ति वा, ते इमाहि एव चतूहि पटिपदाहि. एवं अरिया चतुक्कमग्गं पञ्ञापेन्ति अबुधजनसेविताय बालकन्ताय रत्तवासिनिया नन्दिया भवतण्हाय अवट्टनत्थं [आवट्टनत्थं (सी. क.)]. अयं वुच्चति नन्दियावट्टस्स नयस्स भूमीति, तेनाह “तण्हञ्च अविज्जम्पि च समथेना”ति.
82. वेय्याकरणेसु हि ये कुसलाकुसलाति ते दुविधा उपपरिक्खितब्बा– लोकवट्टानुसारी च लोकविवट्टानुसारी च. वट्टं नाम संसारो. विवट्टं निब्बानं. कम्मकिलेसा हेतु संसारस्स. तत्थ कम्मं चेतना चेतसिकञ्च निद्दिसितब्बं. तं कथं दट्ठब्बं? उपचयेन सब्बेपि किलेसा चतूहि विपल्लासेहि निद्दिसितब्बा. ते कत्थ दट्ठब्बा? दस वत्थुके किलेसपुञ्जे. कतमानि दस वत्थूनि? चत्तारो आहारा, चत्तारो विपल्लासा, चत्तारि उपादानानि, चत्तारो योगा, चत्तारो गन्था, चत्तारो आसवा, चत्तारो ओघा, चत्तारो सल्ला, चतस्सो विञ्ञाणट्ठितियो चत्तारि अगतिगमनानि. पठमे आहारे पठमो विपल्लासो, दुतिये आहारे दुतियो विपल्लासो, ततिये आहारे ततियो विपल्लासो, चतुत्थे आहारे चतुत्थो विपल्लासो. पठमे विपल्लासे पठमं उपादानं. दुतिये विपल्लासे दुतियं उपादानं, ततिये विपल्लासे ततियं उपादानं, चतुत्थे विपल्लासे चतुत्थं उपादानं. पठमे उपादाने पठमो योगो, दुतिये उपादाने दुतियो योगो, ततिये उपादाने ततियो योगो, चतुत्थे उपादाने चतुत्थो योगो. पठमे योगे पठमो गन्थो, दुतिये योगे दुतियो गन्थो, ततिये योगे ततियो गन्थो, चतुत्थे योगे चतुत्थो गन्थो, पठमे गन्थे पठमो आसवो, दुतिये गन्थे दुतियो आसवो, ततिये गन्थे ततियो आसवो, चतुत्थे गन्थे चतुत्थो आसवो. पठमे आसवे पठमो ओघो, दुतिये आसवे दुतियो ओघो, ततिये आसवे ततियो ओघो, चतुत्थे आसवे चतुत्थो ओघो. पठमे ओघे पठमो सल्लो, दुतिये ओघे दुतियो सल्लो, ततिये ओघे ततियो सल्लो, चतुत्थे ओघे चतुत्थो सल्लो. पठमे सल्ले पठमा विञ्ञाणट्ठिति, दुतिये सल्ले दुतिया विञ्ञाणट्ठिति, ततिये सल्ले ततिया विञ्ञाणट्ठिति, चतुत्थे सल्ले चतुत्थी [चतुत्था (सी.)] विञ्ञाणट्ठिति, पठमायं विञ्ञाणट्ठितियं पठमं अगतिगमनं. दुतियायं विञ्ञाणट्ठितियं दुतियं अगतिगमनं. ततियायं विञ्ञाणट्ठितियं ततियं अगतिगमनं, चतुत्थियं [चतुत्थायं (सी.)] विञ्ञाणट्ठितियं चतुत्थं अगतिगमनं.
83. तत्थ यो च कबळीकारो आहारो फस्सो आहारो, इमे तण्हाचरितस्स पुग्गलस्स उपक्किलेसा. यो च मनोसञ्चेतनाहारो यो च विञ्ञाणाहारो, इमे दिट्ठिचरितस्स पुग्गलस्स उपक्किलेसा. तत्थ यो च “असुभे सुभन्”ति विपल्लासो, यो च “दुक्खे सुखन्”ति विपल्लासो, इमे तण्हाचरितस्स पुग्गलस्स उपक्किलेसा. यो च “अनिच्चे निच्चन्”ति विपल्लासो, यो च “अनत्तनि अत्ता”ति विपल्लासो, इमे दिट्ठिचरितस्स पुग्गलस्स उपक्किलेसा. तत्थ यञ्च कामुपादानं यञ्च भवुपादानं, इमे तण्हाचरितस्स पुग्गलस्स उपक्किलेसा. यञ्च दिट्ठुपादानं यञ्च अत्तवादुपादानं, इमे दिट्ठिचरितस्स पुग्गलस्स उपक्किलेसा. तत्थ यो च कामयोगो, यो च भवयोगो, इमे तण्हाचरितस्स पुग्गलस्स उपक्किलेसा. यो च दिट्ठियोगो, यो च अविज्जायोगो, इमे दिट्ठिचरितस्स पुग्गलस्स उपक्किलेसा. तत्थ यो च अभिज्झाकायगन्थो, यो च ब्यापादो कायगन्थो, इमे तण्हाचरितस्स पुग्गलस्स उपक्किलेसा. यो च परामासकायगन्थो, यो च इदंसच्चाभिनिवेसकायगन्थो, इमे दिट्ठिचरितस्स पुग्गलस्स उपक्किलेसा. तत्थ यो च कामासवो, यो च भवासवो, इमे तण्हाचरितस्स पुग्गलस्स उपक्किलेसा. यो च दिट्ठासवो, यो च अविज्जासवो, इमे दिट्ठिचरितस्स पुग्गलस्स उपक्किलेसा. तत्थ यो च कामोघो, यो च भवोघो, इमे तण्हाचरितस्स पुग्गलस्स उपक्किलेसा. यो च दिट्ठोघो, यो च अविज्जोघो, इमे दिट्ठिचरितस्स पुग्गलस्स उपक्किलेसा. तत्थ यो च रागसल्लो, यो च दोससल्लो, इमे तण्हाचरितस्स पुग्गलस्स उपक्किलेसा. यो च मानसल्लो, यो च मोहसल्लो, इमे दिट्ठिचरितस्स पुग्गलस्स उपक्किलेसा. तत्थ या च रूपूपगा विञ्ञाणट्ठिति, या च वेदनूपगा विञ्ञाणट्ठिति, इमे तण्हाचरितस्स पुग्गलस्स उपक्किलेसा. या च सञ्ञूपगा विञ्ञाणट्ठिति, या च सङ्खारूपगा विञ्ञाणट्ठिति, इमे दिट्ठिचरितस्स पुग्गलस्स उपक्किलेसा. तत्थ यञ्च छन्दा अगतिगमनं यञ्च दोसा अगतिगमनं, इमे तण्हाचरितस्स पुग्गलस्स उपक्किलेसा. यञ्च भया अगतिगमनं, यञ्च मोहा अगतिगमनं, इमे दिट्ठिचरितस्स पुग्गलस्स उपक्किलेसा.
84. तत्थ कबळीकारे आहारे “असुभे सुभन्”ति विपल्लासो, फस्से आहारे “दुक्खे सुखन्”ति विपल्लासो, विञ्ञाणे आहारे “अनिच्चे निच्चन्”ति विपल्लासो, मनोसञ्चेतनाय आहारे “अनत्तनि अत्ता”ति विपल्लासो. पठमे विपल्लासे ठितो कामे उपादियति इदं वुच्चति कामुपादानं; दुतिये विपल्लासे ठितो अनागतं भवं उपादियति इदं वुच्चति भवुपादानं; ततिये विपल्लासे ठितो संसाराभिनन्दिनिं दिट्ठिं उपादियति, इदं वुच्चति दिट्ठुपादानं; चतुत्थे विपल्लासे ठितो अत्तानं कप्पियं उपादियति, इदं वुच्चति अत्तवादुपादानं.