द्वे तथागता अरहन्तो सम्मासम्बुद्धा अपुब्बं अचरिमं एकिस्सा लोकधातुया उप्पज्जेय्युं वा धम्मं वा देसेय्युन्ति नेतं ठानं विज्जति, एकोव तथागतो अरहं सम्मासम्बुद्धो एकिस्सा लोकधातुया उप्पज्जिस्सति वा धम्मं वा देसेस्सतीति ठानमेतं विज्जति. तिण्णं दुच्चरितानं इट्ठो कन्तो पियो मनापो विपाको भविस्सतीति नेतं ठानं विज्जति, तिण्णं दुच्चरितानं अनिट्ठो अकन्तो अप्पियो अमनापो विपाको भविस्सतीति ठानमेतं विज्जति तिण्णं सुचरितानं अनिट्ठो अकन्तो अप्पियो अमनापो विपाको भविस्सतीति नेतं ठानं विज्जति, तिण्णं सुचरितानं इट्ठो कन्तो पियो मनापो विपाको भविस्सतीति ठानमेतं विज्जति. अञ्ञतरो समणो वा ब्राह्मणो वा कुहको लपको नेमित्तको कुहनलपननेमित्तकत्तं पुब्बङ्गमं कत्वा पञ्च नीवरणे अप्पहाय चेतसो उपक्किलेसे पञ्ञाय दुब्बलीकरणे चतूसु सतिपट्ठानेसु अनुपट्ठितस्सति [अनुपट्ठितसति (सी.)] विहरन्तो सत्त बोज्झङ्गे अभावयित्वा अनुत्तरं सम्मासम्बोधिं अभिसम्बुज्झिस्सतीति नेतं ठानं विज्जति, अञ्ञतरो समणो वा ब्राह्मणो वा सब्बदोसापगतो पञ्च नीवरणे पहाय चेतसो उपक्किलेसे पञ्ञाय दुब्बलीकरणे चतूसु सतिपट्ठानेसु उपट्ठितस्सति विहरन्तो सत्त बोज्झङ्गे भावयित्वा अनुत्तरं सम्मासम्बोधिं अभिसम्बुज्झिस्सतीति ठानमेतं विज्जति. यं एत्थ ञाणं हेतुसो ठानसो अनोधिसो इदं वुच्चति ठानाट्ठानञाणं पठमं तथागतबलं. इति ठानाट्ठानगता सब्बे खयधम्मा वयधम्मा विरागधम्मा निरोधधम्मा केचि सग्गूपगा केचि अपायूपगा केचि निब्बानूपगा, एवं भगवा आह– 58. सब्बे सत्ता [पस्स सं. नि. 1.133] मरिस्सन्ति, मरणन्तं हि जीवितं.
यथाकम्मं गमिस्सन्ति, पुञ्ञपापफलूपगा.
निरयं पापकम्मन्ता, पुञ्ञकम्मा च सुग्गतिं.
अपरे च मग्गं भावेत्वा, परिनिब्बन्तिनासवाति [परिनिब्बन्ति अनासवाति (सी. क.)].
सब्बे सत्ताति अरिया च अनरिया च सक्कायपरियापन्ना च सक्कायवीतिवत्ता च. मरिस्सन्तीति द्वीहि मरणेहि दन्धमरणेन च अदन्धमरणेन च, सक्कायपरियापन्नानं अदन्धमरणं सक्कायवीतिवत्तानं दन्धमरणं. मरणन्तं हि जीवितन्ति खया आयुस्स इन्द्रियानं उपरोधा जीवितपरियन्तो मरणपरियन्तो. यथाकम्मं गमिस्सन्तीति कम्मस्सकता. पुञ्ञपापफलूपगाति कम्मानं फलदस्साविता च अविप्पवासो च. निरयं पापकम्मन्ताति अपुञ्ञसङ्खारा. पुञ्ञकम्मा च सुग्गतिन्ति पुञ्ञसङ्खारा सुगतिं गमिस्सन्ति. अपरे च मग्गं भावेत्वा, परिनिब्बन्तिनासवाति सब्बसङ्खारानं समतिक्कमनं. तेनाह भगवा– “सब्बे…पे… नासवा”ति. “सब्बे सत्ता मरिस्सन्ति, मरणन्तं हि जीवितं. यथाकम्मं गमिस्सन्ति, पुञ्ञपापफलूपगा. निरयं पापकम्मन्ता”ति आगाळ्हा च निज्झामा च पटिपदा. “अपरे च मग्गं भावेत्वा, परिनिब्बन्तिनासवा”ति मज्झिमा पटिपदा. “सब्बे सत्ता मरिस्सन्ति, मरणन्तं हि जीवितं, यथाकम्मं गमिस्सन्ति, पुञ्ञपापफलूपगा, निरयं पापकम्मन्ता”ति अयं संकिलेसो. एवं संसारं निब्बत्तयति. “सब्बे सत्ता मरिस्सन्ति…पे… निरयं पापकम्मन्ता”ति इमे तयो वट्टा दुक्खवट्टो कम्मवट्टो किलेसवट्टो. “अपरे च मग्गं भावेत्वा, परिनिब्बन्तिनासवा”ति तिण्णं वट्टानं विवट्टना. “सब्बे सत्ता मरिस्सन्ति…पे… निरयं पापकम्मन्ता”ति आदीनवो, “पुञ्ञकम्मा च सुग्गतिन्”ति अस्सादो, “अपरे च मग्गं भावेत्वा, परिनिब्बन्तिनासवा”ति निस्सरणं. “सब्बे सत्ता मरिस्सन्ति…पे… निरयं पापकम्मन्ता”ति हेतु च फलञ्च, पञ्चक्खन्धा फलं, तण्हा हेतु, “अपरे च मग्गं भावेत्वा, परिनिब्बन्तिनासवा”ति मग्गो च फलञ्च. “सब्बे सत्ता मरिस्सन्ति, मरणन्तं हि जीवितं. यथाकम्मं गमिस्सन्ति, पुञ्ञपापफलूपगा, निरयं पापकम्मन्ता”ति अयं संकिलेसो, सो संकिलेसो तिविधो तण्हासंकिलेसो दिट्ठिसंकिलेसो दुच्चरितसंकिलेसोति. 59. तत्थ तण्हासंकिलेसो तीहि तण्हाहि निद्दिसितब्बो– कामतण्हाय भवतण्हाय विभवतण्हाय. येन येन वा पन वत्थुना अज्झोसितो, तेन तेनेव निद्दिसितब्बो, तस्सा वित्थारो छत्तिंसाय तण्हाय जालिनिया विचरितानि. तत्थ दिट्ठिसंकिलेसो उच्छेदसस्सतेन निद्दिसितब्बो, येन येन वा पन वत्थुना दिट्ठिवसेन अभिनिविसति, “इदमेव सच्चं मोघमञ्ञन्”ति तेन तेनेव निद्दिसितब्बो, तस्सा वित्थारो द्वासट्ठि दिट्ठिगतानि. तत्थ दुच्चरितसंकिलेसो चेतना चेतसिककम्मेन निद्दिसितब्बो, तीहि दुच्चरितेहि कायदुच्चरितेन वचीदुच्चरितेन मनोदुच्चरितेन, तस्सा वित्थारो दस अकुसलकम्मपथा. अपरे च मग्गं भावेत्वा, परिनिब्बन्तिनासवाति इदं वोदानं. तयिदं वोदानं तिविधं; तण्हासंकिलेसो समथेन विसुज्झति, सो समथो समाधिक्खन्धो, दिट्ठिसंकिलेसो विपस्सनाय विसुज्झति, सा विपस्सना पञ्ञाक्खन्धो, दुच्चरितसंकिलेसो सुचरितेन विसुज्झति, तं सुचरितं सीलक्खन्धो. “सब्बे सत्ता मरिस्सन्ति, मरणन्तं हि जीवितं, यथाकम्मं गमिस्सन्ति, पुञ्ञपापफलूपगा, निरयं पापकम्मन्ता”ति अपुञ्ञप्पटिपदा, “पुञ्ञकम्मा च सुग्गतिन्”ति पुञ्ञप्पटिपदा, “अपरे च मग्गं भावेत्वा, परिनिब्बन्तिनासवा”ति पुञ्ञपापसमतिक्कमप्पटिपदा, तत्थ या च पुञ्ञप्पटिपदा या च अपुञ्ञप्पटिपदा, अयं एका पटिपदा सब्बत्थगामिनी एका अपायेसु, एका देवेसु, या च पुञ्ञपापसमतिक्कमा पटिपदा अयं तत्थ तत्थ गामिनी पटिपदा. तयो रासी– मिच्छत्तनियतो रासि, सम्मत्तनियतो रासि, अनियतो रासि, तत्थ यो च मिच्छत्तनियतो रासि यो च सम्मत्तनियतो रासि एका पटिपदा तत्थ तत्थ गामिनी, तत्थ यो अनियतो रासि, अयं सब्बत्थगामिनी पटिपदा. केन कारणेन? पच्चयं लभन्तो निरये उपपज्जेय्य, पच्चयं लभन्तो तिरच्छानयोनीसु उपपज्जेय्य, पच्चयं लभन्तो पेत्तिविसयेसु उपपज्जेय्य, पच्चयं लभन्तो असुरेसु उपपज्जेय्य, पच्चयं लभन्तो देवेसु उपपज्जेय्य, पच्चयं लभन्तो मनुस्सेसु उपपज्जेय्य, पच्चयं लभन्तो परिनिब्बायेय्य, तस्मायं सब्बत्थगामिनी पटिपदा, यं एत्थ ञाणं हेतुसो ठानसो अनोधिसो, इदं वुच्चति सब्बत्थगामिनी पटिपदा ञाणं दुतियं तथागतबलं. इति सब्बत्थगामिनी पटिपदा अनेकधातुलोको, तत्थ तत्थ गामिनी पटिपदा नानाधातुलोको. तत्थ कतमो अनेकधातुलोको? चक्खुधातु रूपधातु चक्खुविञ्ञाणधातु, सोतधातु सद्दधातु सोतविञ्ञाणधातु, घानधातु गन्धधातु घानविञ्ञाणधातु, जिव्हाधातु रसधातु जिव्हाविञ्ञाणधातु, कायधातु फोट्ठब्बधातु कायविञ्ञाणधातु, मनोधातु धम्मधातु मनोविञ्ञाणधातु, पथवीधातु, आपोधातु, तेजोधातु, वायोधातु, आकासधातु, विञ्ञाणधातु, कामधातु, ब्यापादधातु, विहिंसाधातु, नेक्खम्मधातु, अब्यापादधातु, अविहिंसाधातु, दुक्खधातु, दोमनस्सधातु अविज्जाधातु, सुखधातु, सोमनस्सधातु, उपेक्खाधातु, रूपधातु, अरूपधातु, निरोधधातु, सङ्खारधातु, निब्बानधातु, अयं अनेकधातुलोको. तत्थ कतमो नानाधातुलोको? अञ्ञा चक्खुधातु, अञ्ञा रूपधातु, अञ्ञा चक्खुविञ्ञाणधातु. एवं सब्बा. अञ्ञा निब्बानधातु. यं एत्थ ञाणं हेतुसो ठानसो अनोधिसो, इदं वुच्चति अनेकधातु नानाधातु ञाणं ततियं तथागतबलं. 60. इति अनेकधातु नानाधातुकस्स लोकस्स यं यदेव धातुं सत्ता अधिमुच्चन्ति, तं तदेव अधिट्ठहन्ति अभिनिविसन्ति, केचि रूपाधिमुत्ता, केचि सद्दाधिमुत्ता, केचि गन्धाधिमुत्ता, केचि रसाधिमुत्ता, केचि फोट्ठब्बाधिमुत्ता, केचि धम्माधिमुत्ता, केचि इत्थाधिमुत्ता, केचि पुरिसाधिमुत्ता, केचि चागाधिमुत्ता, केचि हीनाधिमुत्ता केचि पणीताधिमुत्ता, केचि देवाधिमुत्ता, केचि मनुस्साधिमुत्ता, केचि निब्बानाधिमुत्ता. यं एत्थ ञाणं हेतुसो ठानसो अनोधिसो, अयं वेनेय्यो, अयं न वेनेय्यो, अयं सग्गगामी, अयं दुग्गतिगामीति, इदं वुच्चति सत्तानं नानाधिमुत्तिकता ञाणं चतुत्थं तथागतबलं. इति ते यथाधिमुत्ता च भवन्ति, तं तं कम्मसमादानं समादियन्ति. ते छब्बिधं कम्मं समादियन्ति– केचि लोभवसेन, केचि दोसवसेन, केचि मोहवसेन, केचि सद्धावसेन, केचि वीरियवसेन, केचि पञ्ञावसेन. तं विभज्जमानं दुविधं– संसारगामि च निब्बानगामि च. तत्थ यं लोभवसेन दोसवसेन मोहवसेन च कम्मं करोति, इदं कम्मं कण्हं कण्हविपाकं. तत्थ यं सद्धावसेन कम्मं करोति, इदं कम्मं सुक्कं सुक्कविपाकं. तत्थ यं लोभवसेन दोसवसेन मोहवसेन सद्धावसेन च कम्मं करोति, इदं कम्मं कण्हसुक्कं कण्हसुक्कविपाकं. तत्थ यं वीरियवसेन पञ्ञावसेन च कम्मं करोति, इदं कम्मं अकण्हं असुक्कं अकण्ह-असुक्कविपाकं कम्मुत्तमं कम्मसेट्ठं कम्मक्खयाय संवत्तति. चत्तारि कम्मसमादानानि. अत्थि कम्मसमादानं पच्चुप्पन्नसुखं आयतिं दुक्खविपाकं, अत्थि कम्मसमादानं पच्चुप्पन्नदुक्खं आयतिं सुखविपाकं, अत्थि कम्मसमादानं पच्चुप्पन्नदुक्खञ्चेव आयतिं च दुक्खविपाकं, अत्थि कम्मसमादानं पच्चुप्पन्नसुखञ्चेव आयतिं च सुखविपाकं. यं एवं जातियं कम्मसमादानं, इमिना पुग्गलेन अकुसलकम्मसमादानं उपचितं अविपक्कं विपाकाय पच्चुपट्ठितं न च भब्बो अभिनिब्बिधा गन्तुन्ति तं भगवा न ओवदति. यथा देवदत्तं कोकालिकं सुनक्खत्तं लिच्छविपुत्तं, ये वा पनञ्ञेपि सत्ता मिच्छत्तनियता इमेसञ्च पुग्गलानं उपचितं अकुसलं न च ताव पारिपूरिं गतं, पुरा पारिपूरिं गच्छति. पुरा फलं निब्बत्तयति, पुरा मग्गमावारयति, पुरा वेनेय्यत्तं समतिक्कमतीति ते भगवा असमत्ते ओवदति. यथा पुण्णञ्च गोवतिकं अचेलञ्च कुक्कुरवतिकं. 61. इमस्स च पुग्गलस्स अकुसलकम्मसमादानं परिपूरमानं मग्गं आवारयिस्सति पुरा पारिपूरिं गच्छति, पुरा फलं निब्बत्तयति, पुरा मग्गमावारयति, पुरा वेनेय्यत्तं समतिक्कमतीति तं भगवा असमत्तं ओवदति. यथा आयस्मन्तं अङ्गुलिमालं. सब्बेसं मुदुमज्झाधिमत्तता. तत्थ मुदु आनेञ्जाभिसङ्खारा मज्झं अवसेसकुसलसङ्खारा, अधिमत्तं अकुसलसङ्खारा, यं एत्थ ञाणं हेतुसो ठानसो अनोधिसो, इदं दिट्ठधम्मवेदनीयं, इदं उपपज्जवेदनीयं, इदं अपरापरियवेदनीयं, इदं निरयवेदनीयं, इदं तिरच्छानवेदनीयं, इदं पेत्तिविसयवेदनीयं, इदं असुरवेदनीयं, इदं देववेदनीयं, इदं मनुस्सवेदनीयन्ति, इदं वुच्चति अतीतानागतपच्चुप्पन्नानं कम्मसमादानानं हेतुसो ठानसो अनोधिसो विपाकवेमत्तता ञाणं पञ्चमं तथागतबलं. 62. इति तथा समादिन्नानं कम्मानं समादिन्नानं झानानं विमोक्खानं समाधीनं समापत्तीनं अयं संकिलेसो, इदं वोदानं, इदं वुट्ठानं, एवं संकिलिस्सति, एवं वोदायति, एवं वुट्ठहतीति ञाणं अनावरणं. तत्थ कति झानानि? चत्तारि झानानि. कति विमोक्खा? एकादस च अट्ठ च सत्त च तयो च द्वे च. कति समाधी? तयो समाधी– सवितक्को सविचारो समाधि, अवितक्को विचारमत्तो समाधि, अवितक्को अविचारो समाधि. कति समापत्तियो? पञ्च समापत्तियो– सञ्ञासमापत्ति असञ्ञासमापत्ति नेवसञ्ञानासञ्ञासमापत्ति विभूतसञ्ञासमापत्ति [विभूतसमापत्ति (सी. क.)] निरोधसमापत्ति. तत्थ कतमो संकिलेसो? पठमज्झानस्स कामरागब्यापादा संकिलेसो. ये च कुक्कुटझायी द्वे पठमका यो वा पन कोचि हानभागियो समाधि, अयं संकिलेसो. तत्थ कतमं वोदानं, नीवरणपारिसुद्धि, पठमस्स झानस्स ये च कुक्कुटझायी द्वे पच्छिमका यो वा पन कोचि विसेसभागियो समाधि, इदं वोदानं. तत्थ कतमं वुट्ठानं? यं समापत्तिवुट्ठानकोसल्लं, इदं वुट्ठानं. यं एत्थ ञाणं हेतुसो ठानसो अनोधिसो, इदं वुच्चति सब्बेसं झानविमोक्खसमाधिसमापत्तीनं संकिलेसवोदानवुट्ठानञाणं छट्ठं तथागतबलं. 63. इति तस्सेव समाधिस्स तयो धम्मा परिवारा इन्द्रियानि बलानि वीरियमिति, तानियेव इन्द्रियानि वीरियवसेन बलानि भवन्ति, आधिपतेय्यट्ठेन इन्द्रियानि, अकम्पियट्ठेन बलानि, इति तेसं मुदुमज्झाधिमत्तता अयं मुदिन्द्रियो अयं मज्झिन्द्रियो अयं तिक्खिन्द्रियोति. तत्थ भगवा तिक्खिन्द्रियं संखित्तेन ओवादेन ओवदति, मज्झिन्द्रियं भगवा संखित्तवित्थारेन ओवदति, मुदिन्द्रियं भगवा वित्थारेन ओवदति. तत्थ भगवा तिक्खिन्द्रियस्स मुदुकं धम्मदेसनं उपदिसति, मज्झिन्द्रियस्स भगवा मुदुतिक्खधम्मदेसनं उपदिसति, मुदिन्द्रियस्स भगवा तिक्खं धम्मदेसनं उपदिसति. तत्थ भगवा तिक्खिन्द्रियस्स समथं उपदिसति, मज्झिन्द्रियस्स भगवा समथविपस्सनं उपदिसति, मुदिन्द्रियस्स भगवा विपस्सनं उपदिसति. तत्थ भगवा तिक्खिन्द्रियस्स निस्सरणं उपदिसति, मज्झिन्द्रियस्स भगवा आदीनवञ्च निस्सरणञ्च उपदिसति, मुदिन्द्रियस्स भगवा अस्सादञ्च आदीनवञ्च निस्सरणञ्च उपदिसति. तत्थ भगवा तिक्खिन्द्रियस्स अधिपञ्ञासिक्खाय पञ्ञापयति, मज्झिन्द्रियस्स भगवा अधिचित्तसिक्खाय पञ्ञापयति, मुदिन्द्रियस्स भगवा अधिसीलसिक्खाय पञ्ञापयति. यं एत्थ ञाणं हेतुसो ठानसो अनोधिसो अयं इमं भूमिं भावनञ्च गतो, इमाय वेलाय इमाय अनुसासनिया एवं धातुको चायं अयं चस्स आसयो अयञ्च अनुसयो इति, इदं वुच्चति परसत्तानं परपुग्गलानं इन्द्रियपरोपरियत्तवेमत्तता ञाणं सत्तमं तथागतबलं. इति तत्थ यं अनेकविहितं पुब्बेनिवासं अनुस्सरति. सेय्यथिदं, एकम्पि जातिं द्वेपि जातियो तिस्सोपि जातियो चतस्सोपि जातियो पञ्चपि जातियो दसपि जातियो वीसम्पि जातियो तिंसम्पि जातियो चत्तारीसम्पि जातियो पञ्ञासम्पि जातियो जातिसतम्पि जातिसहस्सम्पि जातिसतसहस्सम्पि अनेकानिपि जातिसतानि अनेकानिपि जातिसहस्सानि अनेकानिपि जातिसतसहस्सानि अनेकेपि संवट्टकप्पे अनेकेपि विवट्टकप्पे अनेकेपि संवट्टविवट्टकप्पे. अमुत्रासिं एवंनामो एवंगोत्तो एवंवण्णो एवमाहारो एवंसुखदुक्खप्पटिसंवेदी एवमायुपरियन्तो, सो ततो चुतो अमुत्र उदपादिं. तत्रापासिं एवंनामो एवंगोत्तो एवंवण्णो एवमाहारो एवंसुखदुक्खप्पटिसंवेदी एवमायुपरियन्तो, सो ततो चुतो इधूपपन्नोति, इति साकारं स-उद्देसं अनेकविहितं पुब्बेनिवासं अनुस्सरति. 64. तत्थ सग्गूपगेसु च सत्तेसु मनुस्सूपगेसु च सत्तेसु अपायूपगेसु च सत्तेसु इमस्स पुग्गलस्स लोभादयो उस्सन्ना अलोभादयो मन्दा, इमस्स पुग्गलस्स अलोभादयो उस्सन्ना लोभादयो मन्दा, ये वा पन उस्सन्ना ये वा पन मन्दा इमस्स पुग्गलस्स इमानि इन्द्रियानि उपचितानि इमस्स पुग्गलस्स इमानि इन्द्रियानि अनुपचितानि अमुकाय वा कप्पकोटियं कप्पसतसहस्से वा कप्पसहस्से वा कप्पसते वा कप्पे वा अन्तरकप्पे वा उपड्ढकप्पे वा संवच्छरे वा उपड्ढसंवच्छरे वा मासे वा पक्खे वा दिवसे वा मुहुत्ते वा इमिना पमादेन वा पसादेन वाति. तं तं भवं भगवा अनुस्सरन्तो असेसं जानाति, तत्थ यं दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन सत्ते पस्सति चवमाने उपपज्जमाने हीने पणीते सुवण्णे दुब्बण्णे सुगते दुग्गते यथाकम्मूपगे सत्ते पजानाति इमे वत भोन्तो सत्ता कायदुच्चरितेन समन्नागता वचीदुच्चरितेन समन्नागता मनोदुच्चरितेन समन्नागता अरियानं उपवादका मिच्छादिट्ठिका मिच्छादिट्ठिकम्मसमादाना, ते कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपन्ना. इमे वा पन भोन्तो सत्ता कायसुचरितेन समन्नागता वचीसुचरितेन समन्नागता मनोसुचरितेन समन्नागता अरियानं अनुपवादका सम्मादिट्ठिका सम्मादिट्ठिकम्मसमादाना, ते कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपन्ना, तत्थ सग्गूपगेसु च सत्तेसु मनुस्सूपगेसु च सत्तेसु अपायूपगेसु च सत्तेसु इमिना पुग्गलेन एवरूपं कम्मं अमुकाय कप्पकोटियं उपचितं कप्पसतसहस्से वा कप्पसहस्से वा कप्पसते वा कप्पे वा अन्तरकप्पे वा उपड्ढकप्पे वा संवच्छरे वा उपड्ढसंवच्छरे वा मासे वा पक्खे वा दिवसे वा मुहुत्ते वा इमिना पमादेन वा पसादेन वाति. इमानि भगवतो द्वे ञाणानि– पुब्बेनिवासानुस्सतिञाणञ्च दिब्बचक्खु च अट्ठमं नवमं तथागतबलं. इति तत्थ यं सब्बञ्ञुता पत्ता विदिता सब्बधम्मा विरजं वीतमलं उप्पन्नं सब्बञ्ञुतञाणं निहतो मारो बोधिमूले, इदं भगवतो दसमं बलं सब्बासवपरिक्खयं ञाणं. दसबलसमन्नागता हि बुद्धा भगवन्तोति.
नियुत्तो विचयो हारसम्पातो.