2. विचयहारसम्पातो
53. तत्थ कतमो विचयो हारसम्पातो? तत्थ तण्हा दुविधा कुसलापि अकुसलापि. अकुसला संसारगामिनी, कुसला अपचयगामिनी पहानतण्हा. मानोपि दुविधो कुसलोपि अकुसलोपि. यं मानं निस्साय मानं पजहति, अयं मानो कुसलो. यो पन मानो दुक्खं निब्बत्तयति, अयं मानो अकुसलो. तत्थ यं नेक्खम्मसितं दोमनस्सं कुदास्सुनामाहं तं आयतनं सच्छिकत्वा उपसम्पज्ज विहरिस्सं यं अरिया सन्तं आयतनं सच्छिकत्वा उपसम्पज्ज विहरन्तीति तस्स उप्पज्जति पिहा, पिहापच्चया दोमनस्सं, अयं तण्हा कुसला रागविरागा चेतोविमुत्ति, तदारम्मणा कुसला अविज्जाविरागा पञ्ञाविमुत्ति. तस्सा को पविचयो? अट्ठ मग्गङ्गानि सम्मादिट्ठि सम्मासङ्कप्पो सम्मावाचा सम्माकम्मन्तो सम्मा-आजीवो सम्मावायामो सम्मासति सम्मासमाधि. सो कत्थ दट्ठब्बो? चतुत्थे झाने पारमिताय. चतुत्थे हि झाने अट्ठङ्गसमन्नागतं चित्तं भावयति परिसुद्धं परियोदातं अनङ्गणं विगतूपक्किलेसं मुदु कम्मनियं ठितं आनेञ्जप्पत्तं. सो तत्थ अट्ठविधं अधिगच्छति छ अभिञ्ञा द्वे च विसेसे, तं चित्तं यतो परिसुद्धं, ततो परियोदातं, यतो परियोदातं ततो अनङ्गणं, यतो अनङ्गणं, ततो विगतूपक्किलेसं, यतो विगतूपक्किलेसं, ततो मुदु, यतो मुदु, ततो कम्मनियं, यतो कम्मनियं, ततो ठितं, यतो ठितं, ततो आनेञ्जप्पत्तं. तत्थ अङ्गणा च उपक्किलेसा च तदुभयं तण्हापक्खो. या च इञ्जना या च चित्तस्स अट्ठिति, अयं दिट्ठिपक्खो. चत्तारि इन्द्रियानि दुक्खिन्द्रियं दोमनस्सिन्द्रियं सुखिन्द्रियं सोमनस्सिन्द्रियञ्च चतुत्थज्झाने निरुज्झन्ति, तस्स उपेक्खिन्द्रियं अवसिट्ठं भवति. सो उपरिमं समापत्तिं सन्ततो मनसिकरोति, तस्स उपरिमं समापत्तिं सन्ततो मनसिकरोतो चतुत्थज्झाने ओळारिका सञ्ञा सण्ठहति उक्कण्ठा च पटिघसञ्ञा, सो सब्बसो रूपसञ्ञानं समतिक्कमा पटिघसञ्ञानं अत्थङ्गमा नानत्तसञ्ञानं अमनसिकारा “अनन्तं आकासन्”ति आकासानञ्चायतनसमापत्तिं सच्छिकत्वा उपसम्पज्ज विहरति. अभिञ्ञाभिनीहारो रूपसञ्ञा वोकारो नानत्तसञ्ञा समतिक्कमति पटिघसञ्ञा चस्स अब्भत्थं गच्छति, एवं समाधि तस्स समाहितस्स ओभासो अन्तरधायति दस्सनञ्च रूपानं, सो समाधि छळङ्गसमन्नागतो पच्चवेक्खितब्बो अनभिज्झासहगतं मे मानसं सब्बलोके, अब्यापन्नं मे चित्तं सब्बसत्तेसु, आरद्धं मे वीरियं पग्गहितं, पस्सद्धो मे कायो असारद्धो, समाहितं मे चित्तं अविक्खित्तं, उपट्ठिता मे सति असम्मुट्ठा [अप्पम्मुट्ठा (सी.)], तत्थ यञ्च अनभिज्झासहगतं मानसं सब्बलोके यञ्च अब्यापन्नं चित्तं सब्बसत्तेसु यञ्च आरद्धं वीरियं पग्गहितं यञ्च समाहितं चित्तं अविक्खित्तं, अयं समथो. यो पस्सद्धो कायो असारद्धो, अयं समाधिपरिक्खारो. या उपट्ठिता सति असम्मुट्ठा अयं विपस्सना. 54. सो समाधि पञ्चविधेन वेदितब्बो. अयं समाधि “पच्चुप्पन्नसुखो”ति इतिस्स पच्चत्तमेव ञाणदस्सनं पच्चुपट्ठितं भवति, अयं समाधि “आयतिं सुखविपाको”ति इतिस्स पच्चत्तमेव ञाणदस्सनं पच्चुपट्ठितं भवति, अयं समाधि “अरियो निरामिसो”ति इतिस्स पच्चत्तमेव ञाणदस्सनं पच्चुपट्ठितं भवति, अयं समाधि “अकापुरिससेवितो”ति इतिस्स पच्चत्तमेव ञाणदस्सनं पच्चुपट्ठितं भवति, अयं समाधि “सन्तो चेव पणीतो च पटिप्पस्सद्धिलद्धो च एकोदिभावाधिगतो च न ससङ्खारनिग्गय्हवारितगतो [ससङ्खारनिग्गय्हवारितवतो (सी.), ससङ्खारनिग्गय्हवारिवावटो (क.)] चा”ति इतिस्स पच्चत्तमेव ञाणदस्सनं पच्चुपट्ठितं भवति. तं खो पनिमं समाधिं “सतो समापज्जामि सतो वुट्ठहामी”ति इतिस्स पच्चत्तमेव ञाणदस्सनं पच्चुपट्ठितं भवति. तत्थ यो च समाधि पच्चुप्पन्नसुखो यो च समाधि आयतिं सुखविपाको अयं समथो. यो च समाधि अरियो निरामिसो, यो च समाधि अकापुरिससेवितो, यो च समाधि सन्तो चेव पणीतो पटिप्पस्सद्धिलद्धो च एकोदिभावाधिगतो च न ससङ्खारनिग्गय्हवारितगतो च यञ्चाहं तं खो पनिमं समाधिं सतो समापज्जामि सतो वुट्ठहामीति, अयं विपस्सना. सो समाधि पञ्चविधेन वेदितब्बो पीतिफरणता सुखफरणता चेतोफरणता आलोकफरणता पच्चवेक्खणानिमित्तं. तत्थ यो च पीतिफरणो यो च सुखफरणो यो च चेतोफरणो, अयं समथो. यो च आलोकफरणो यञ्च पच्चवेक्खणानिमित्तं. अयं विपस्सना. 55. दस कसिणायतनानि पथवीकसिणं आपोकसिणं तेजोकसिणं वायोकसिणं नीलकसिणं पीतकसिणं लोहितकसिणं ओदातकसिणं आकासकसिणं विञ्ञाणकसिणं. तत्थ यञ्च पथवीकसिणं यञ्च आपोकसिणं एवं सब्बं, यञ्च ओदातकसिणं. इमानि अट्ठ कसिणानि समथो. यञ्च आकासकसिणं यञ्च विञ्ञाणकसिणं, अयं विपस्सना. एवं सब्बो अरियो मग्गो येन येन आकारेन वुत्तो, तेन तेन समथविपस्सनेन योजयितब्बो. ते तीहि धम्मेहि सङ्गहिता अनिच्चताय दुक्खताय अनत्तताय. सो समथविपस्सनं भावयमानो तीणि विमोक्खमुखानि भावयति. तीणि विमोक्खमुखानि भावयन्तो तयो खन्धे भावयति. तयो खन्धे भावयन्तो अरियं अट्ठङ्गिकं मग्गं भावयति. रागचरितो पुग्गलो अनिमित्तेन विमोक्खमुखेन निय्याति [नीयाति (सी.)] अधिचित्तसिक्खाय सिक्खन्तो लोभं अकुसलमूलं पजहन्तो सुखवेदनीयं फस्सं अनुपगच्छन्तो सुखं वेदनं परिजानन्तो रागमलं पवाहेन्तो रागरजं निद्धुनन्तो रागविसं वमेन्तो रागग्गिं निब्बापेन्तो रागसल्लं उप्पाटेन्तो रागजटं विजटेन्तो. दोसचरितो पुग्गलो अप्पणिहितेन विमोक्खमुखेन निय्याति अधिसीलसिक्खाय सिक्खन्तो दोसं अकुसलमूलं पजहन्तो दुक्खवेदनीयं फस्सं अनुपगच्छन्तो दुक्खवेदनं परिजानन्तो दोसमलं पवाहेन्तो दोसरजं निद्धुनन्तो दोसविसं वमेन्तो दोसग्गिं निब्बापेन्तो दोससल्लं उप्पाटेन्तो दोसजटं विजटेन्तो. मोहचरितो पुग्गलो सुञ्ञतविमोक्खमुखेन निय्याति अधिपञ्ञासिक्खाय सिक्खन्तो मोहं अकुसलमूलं पजहन्तो अदुक्खमसुखवेदनीयं फस्सं अनुपगच्छन्तो अदुक्खमसुखं वेदनं परिजानन्तो मोहमलं पवाहेन्तो मोहरजं निद्धुनन्तो मोहविसं वमेन्तो मोहग्गिं निब्बापेन्तो मोहसल्लं उप्पाटेन्तो मोहजटं विजटेन्तो. तत्थ सुञ्ञतविमोक्खमुखं पञ्ञाक्खन्धो, अनिमित्तविमोक्खमुखं समाधिक्खन्धो, अप्पणिहितविमोक्खमुखं सीलक्खन्धो. सो तीणि विमोक्खमुखानि भावयन्तो तयो खन्धे भावयति, तयो खन्धे भावयन्तो अरियं अट्ठङ्गिकं मग्गं भावयति. तत्थ या च सम्मावाचा यो च सम्माकम्मन्तो यो च सम्मा-आजीवो, अयं सीलक्खन्धो, यो च सम्मावायामो या च सम्मासति यो च सम्मासमाधि, अयं समाधिक्खन्धो, या च सम्मादिट्ठि यो च सम्मासङ्कप्पो, अयं पञ्ञाक्खन्धो. तत्थ सीलक्खन्धो च समाधिक्खन्धो च समथो, पञ्ञाक्खन्धो विपस्सना. यो समथविपस्सनं भावेति, तस्स द्वे भवङ्गानि भावनं गच्छन्ति कायो चित्तञ्च, भवनिरोधगामिनी पटिपदा द्वे पदानि सीलं समाधि च. सो होति भिक्खु भावितकायो भावितसीलो भावितचित्तो भावितपञ्ञो. काये भावियमाने द्वे धम्मा भावनं गच्छन्ति सम्माकम्मन्तो सम्मावायामो च, सीले भावियमाने द्वे धम्मा भावनं गच्छन्ति सम्मावाचा सम्मा-आजीवो च, चित्ते भावियमाने द्वे धम्मा भावनं गच्छन्ति सम्मासति सम्मासमाधि च, पञ्ञाय भावियमानाय द्वे धम्मा भावनं गच्छन्ति सम्मादिट्ठि सम्मासङ्कप्पो च. तत्थ यो च सम्माकम्मन्तो यो च सम्मावायामो सिया कायिको सिया चेतसिको, तत्थ यो कायसङ्गहो, सो काये भाविते भावनं गच्छति, यो चित्तसङ्गहो, सो चित्ते भाविते भावनं गच्छति. सो समथविपस्सनं भावयन्तो पञ्चविधं अधिगमं गच्छति [अधिगच्छति (सी.)] खिप्पाधिगमो च होति, विमुत्ताधिगमो च होति, महाधिगमो च होति, विपुलाधिगमो च होति, अनवसेसाधिगमो च होति. तत्थ समथेन खिप्पाधिगमो च महाधिगमो च विपुलाधिगमो च होति, विपस्सनाय विमुत्ताधिगमो च अनवसेसाधिगमो च होति. 56. तत्थ यो देसयति, सो दसबलसमन्नागतो सत्था ओवादेन सावके न विसंवादयति. सो तिविधं इदं करोथ इमिना उपायेन करोथ इदं वो कुरुमानानं हिताय सुखाय भविस्सति, सो तथा ओवदितो तथानुसिट्ठो तथाकरोन्तो तथापटिपज्जन्तो तं भूमिं न पापुणिस्सतीति नेतं ठानं विज्जति. सो तथा ओवदितो तथानुसिट्ठो सीलक्खन्धं अपरिपूरयन्तो तं भूमिं अनुपापुणिस्सतीति नेतं ठानं विज्जति. सो तथा ओवदितो तथानुसिट्ठो सीलक्खन्धं परिपूरयन्तो तं भूमिं अनुपापुणिस्सतीति ठानमेतं विज्जति. सम्मासम्बुद्धस्स ते सतो इमे धम्मा अनभिसम्बुद्धाति नेतं ठानं विज्जति. सब्बासवपरिक्खीणस्स ते सतो इमे आसवा अपरिक्खीणाति नेतं ठानं विज्जति. यस्स ते अत्थाय धम्मो देसितो, सो न निय्याति तक्करस्स सम्मा दुक्खक्खयायाति नेतं ठानं विज्जति. सावको खो पन ते धम्मानुधम्मप्पटिपन्नो सामीचिप्पटिपन्नो अनुधम्मचारी सो पुब्बेन अपरं उळारं विसेसाधिगमं न सच्छिकरिस्सतीति नेतं ठानं विज्जति. ये खो पन धम्मा अन्तरायिका, ते पटिसेवतो नालं अन्तरायायाति नेतं ठानं विज्जति. ये खो पन धम्मा अनिय्यानिका, ते निय्यन्ति तक्करस्स सम्मा दुक्खक्खयायाति नेतं ठानं विज्जति. ये खो पन धम्मा निय्यानिका, ते निय्यन्ति तक्करस्स सम्मा दुक्खक्खयायाति ठानमेतं विज्जति. सावको खो पन ते स-उपादिसेसो अनुपादिसेसं निब्बानधातुं अनुपापुणिस्सतीति नेतं ठानं विज्जति. दिट्ठिसम्पन्नो मातरं जीविता वोरोपेय्य हत्थेहि वा पादेहि वा सुहतं करेय्याति नेतं ठानं विज्जति, पुथुज्जनो मातरं जीविता वोरोपेय्य हत्थेहि वा पादेहि वा सुहतं करेय्याति ठानमेतं विज्जति. एवं पितरं, अरहन्तं, भिक्खुं. दिट्ठिसम्पन्नो पुग्गलो सङ्घं भिन्देय्य सङ्घे वा सङ्घराजिं जनेय्याति नेतं ठानं विज्जति, पुथुज्जनो सङ्घं भिन्देय्य सङ्घे वा सङ्घराजिं जनेय्याति ठानमेतं विज्जति, दिट्ठिसम्पन्नो तथागतस्स दुट्ठचित्तो लोहितं उप्पादेय्य, परिनिब्बुतस्स वा तथागतस्स दुट्ठचित्तो थूपं भिन्देय्याति नेतं ठानं विज्जति. पुथुज्जनो तथागतस्स दुट्ठचित्तो लोहितं उप्पादेय्य, परिनिब्बुतस्स वा तथागतस्स दुट्ठचित्तो थूपं भिन्देय्याति ठानमेतं विज्जति. दिट्ठिसम्पन्नो अञ्ञं सत्थारं अपदिसेय्य अपि जीवितहेतूति नेतं ठानं विज्जति, पुथुज्जनो अञ्ञं सत्थारं अपदिसेय्याति ठानमेतं विज्जति. दिट्ठिसम्पन्नो इतो बहिद्धा अञ्ञं दक्खिणेय्यं परियेसेय्याति नेतं ठानं विज्जति, पुथुज्जनो इतो बहिद्धा अञ्ञं दक्खिणेय्यं परियेसेय्याति ठानमेतं विज्जति, दिट्ठिसम्पन्नो कुतूहलमङ्गलेन सुद्धिं पच्चेय्याति नेतं ठानं विज्जति. पुथुज्जनो कुतूहलमङ्गलेन सुद्धिं पच्चेय्याति ठानमेतं विज्जति. 57. इत्थी राजा चक्कवत्ती सियाति नेतं ठानं विज्जति, पुरिसो राजा चक्कवत्ती सियाति ठानमेतं विज्जति; इत्थी सक्को देवानमिन्दो सियाति नेतं ठानं विज्जति, पुरिसो सक्को देवानमिन्दो सियाति ठानमेतं विज्जति; इत्थी मारो पापिमा सियाति नेतं ठानं विज्जति, पुरिसो मारो पापिमा सियाति ठानमेतं विज्जति; इत्थी महाब्रह्मा सियाति नेतं ठानं विज्जति, पुरिसो महाब्रह्मा सियाति ठानमेतं विज्जति; इत्थी तथागतो अरहं सम्मासम्बुद्धो सियाति नेतं ठानं विज्जति, पुरिसो तथागतो अरहं सम्मासम्बुद्धो सियाति ठानमेतं विज्जति.