7. आवट्टहारविभङ्गो
29. तत्थ कतमो आवट्टो हारो? “एकम्हि पदट्ठाने”ति अयं.
“आरम्भथ [आरब्भथ (सी.) सं. नि. 1.185; थेरगा. 256 पस्सितब्बं] निक्कमथ, युञ्जथ बुद्धसासने;
धुनाथ मच्चुनो सेनं, नळागारंव कुञ्जरो”ति.
“आरम्भथ निक्कमथा”ति वीरियस्स पदट्ठानं. “युञ्जथ बुद्धसासने”ति समाधिस्स पदट्ठानं. “धुनाथ मच्चुनो सेनं, नळागारंव कुञ्जरो”ति पञ्ञाय पदट्ठानं. “आरम्भथ निक्कमथा”ति वीरियिन्द्रियस्स पदट्ठानं. “युञ्जथ बुद्धसासने”ति समाधिन्द्रियस्स पदट्ठानं. “धुनाथ मच्चुनो सेनं, नळागारंव कुञ्जरो”ति पञ्ञिन्द्रियस्स पदट्ठानं. इमानि पदट्ठानानि देसना. अयुञ्जन्तानं वा सत्तानं योगे, युञ्जन्तानं वा आरम्भो. तत्थ ये न युञ्जन्ति, ते पमादमूलका न युञ्जन्ति. सो पमादो दुविधो तण्हामूलको अविज्जामूलको च. तत्थ अविज्जामूलको येन अञ्ञाणेन निवुतो ञेय्यट्ठानं नप्पजानाति पञ्चक्खन्धा उप्पादवयधम्माति, अयं अविज्जामूलको. यो तण्हामूलको, सो तिविधो अनुप्पन्नानं भोगानं उप्पादाय परियेसन्तो पमादं आपज्जति, उप्पन्नानं भोगानं आरक्खनिमित्तं परिभोगनिमित्तञ्च पमादं आपज्जति अयं लोके चतुब्बिधो पमादो एकविधो अविज्जाय तिविधो तण्हाय. तत्थ अविज्जाय नामकायो पदट्ठानं. तण्हाय रूपकायो पदट्ठानं. तं किस्स हेतु, रूपीसु भवेसु अज्झोसानं, अरूपीसु सम्मोहो? तत्थ रूपकायो रूपक्खन्धो नामकायो चत्तारो अरूपिनो खन्धा. इमे पञ्चक्खन्धा कतमेन उपादानेन स-उपादाना, तण्हाय च अविज्जाय च? तत्थ तण्हा द्वे उपादानानि कामुपादानञ्च सीलब्बतुपादानञ्च. अविज्जा द्वे उपादानानि दिट्ठुपादानञ्च अत्तवादुपादानञ्च. इमेहि चतूहि उपादानेहि ये स-उपादाना खन्धा, इदं दुक्खं. चत्तारि उपादानानि, अयं समुदयो. पञ्चक्खन्धा दुक्खं. तेसं भगवा परिञ्ञाय पहानाय च धम्मं देसेति दुक्खस्स परिञ्ञाय समुदयस्स पहानाय. 30. तत्थ यो तिविधो तण्हामूलको पमादो अनुप्पन्नानं भोगानं उप्पादाय परियेसति, उप्पन्नानं भोगानं आरक्खणञ्च करोति परिभोगनिमित्तञ्च, तस्स सम्पटिवेधेन रक्खणा पटिसंहरणा, अयं समथो. सो कथं भवति? यदा जानाति कामानं अस्सादञ्च अस्सादतो आदीनवञ्च आदीनवतो निस्सरणञ्च निस्सरणतो ओकारञ्च संकिलेसञ्च वोदानञ्च नेक्खम्मे च आनिसंसं. तत्थ या वीमंसा उपपरिक्खा अयं विपस्सना. इमे द्वे धम्मा भावनापारिपूरिं गच्छन्ति समथो च विपस्सना च. इमेसु द्वीसु धम्मेसु भावियमानेसु द्वे धम्मा पहीयन्ति तण्हा च अविज्जा च, इमेसु द्वीसु धम्मेसु पहीनेसु चत्तारि उपादानानि निरुज्झन्ति. उपादाननिरोधा भवनिरोधो, भवनिरोधा जातिनिरोधो, जातिनिरोधा जरामरणं सोकपरिदेवदुक्खदोमनस्सुपायासा निरुज्झन्ति. एवमेतस्स केवलस्स दुक्खक्खन्धस्स निरोधो होति. इति पुरिमकानि च द्वे सच्चानि दुक्खं समुदयो च, समथो च विपस्सना च मग्गो. भवनिरोधो निब्बानं इमानि चत्तारि सच्चानि. तेनाह भगवा “आरम्भथ निक्कमथा”ति.
यथापि मूले अनुपद्दवे दळ्हे, छिन्नोपि रुक्खो पुनरेव [पुनदेव (क.) पस्स ध. प. 338] रूहति;
एवम्पि तण्हानुसये अनूहते, निब्बत्तती दुक्खमिदं पुनप्पुनं.
अयं तण्हानुसयो. कतमस्सा तण्हाय? भवतण्हाय. यो एतस्स धम्मस्स पच्चयो अयं अविज्जा. अविज्जापच्चया हि भवतण्हा. इमे द्वे किलेसा तण्हा च अविज्जा च. तानि चत्तारि उपादानानि तेहि चतूहि उपादानेहि ये स-उपादाना खन्धा, इदं दुक्खं. चत्तारि उपादानानि अयं समुदयो. पञ्चक्खन्धा दुक्खं. तेसं भगवा परिञ्ञाय च पहानाय च धम्मं देसेति दुक्खस्स परिञ्ञाय समुदयस्स पहानाय. येन तण्हानुसयं समूहनति [समूहन्ति (सी.)], अयं समथो. येन तण्हानुसयस्स पच्चयं अविज्जं वारयति, अयं विपस्सना. इमे द्वे धम्मा भावनापारिपूरिं गच्छन्ति समथो च विपस्सना च. तत्थ समथस्स फलं रागविरागा चेतोविमुत्ति, विपस्सनाय फलं अविज्जाविरागा पञ्ञाविमुत्ति. इति पुरिमकानि च द्वे सच्चानि दुक्खं समुदयो च, समथो विपस्सना च मग्गो, द्वे च विमुत्तियो निरोधो. इमानि चत्तारि सच्चानि. तेनाह भगवा “यथापि मूले”ति.
“सब्बपापस्स अकरणं, कुसलस्स उपसम्पदा;
सचित्तपरियोदापनं [परियोदपनं (सी.) ध. प. 183; दी. नि. 2.90 पस्सितब्बं], एतं बुद्धान सासनन्”ति.
सब्बपापं नाम तीणि दुच्चरितानि कायदुच्चरितं वचीदुच्चरितं मनोदुच्चरितं, ते दस अकुसलकम्मपथा पाणातिपातो अदिन्नादानं कामेसुमिच्छाचारो मुसावादो पिसुणा वाचा फरुसा वाचा सम्फप्पलापो अभिज्झा ब्यापादो मिच्छादिट्ठि, तानि द्वे कम्मानि चेतना चेतसिकञ्च. तत्थ यो च पाणातिपातो या च पिसुणा वाचा या च फरुसा वाचा, इदं दोससमुट्ठानं. यञ्च अदिन्नादानं यो च कामेसुमिच्छाचारो यो च मुसावादो, इदं लोभसमुट्ठानं, यो सम्फप्पलापो, इदं मोहसमुट्ठानं. इमानि सत्त कारणानि चेतनाकम्मं. या अभिज्झा, अयं लोभो अकुसलमूलं. यो ब्यापादो, अयं दोसो अकुसलमूलं. या मिच्छादिट्ठि, अयं मिच्छामग्गो. इमानि तीणि कारणानि चेतसिककम्मं. तेनाह “चेतनाकम्मं चेतसिककम्मन्”ति. अकुसलमूलं पयोगं गच्छन्तं चतुब्बिधं अगतिं गच्छति छन्दा दोसा भया मोहा. तत्थ यं छन्दा अगतिं गच्छति, इदं लोभसमुट्ठानं. यं दोसा अगतिं गच्छति, इदं दोससमुट्ठानं. यं भया च मोहा च अगतिं गच्छति, इदं मोहसमुट्ठानं. तत्थ लोभो असुभाय पहीयति. दोसो मेत्ताय. मोहो पञ्ञाय. तथा लोभो उपेक्खाय पहीयति. दोसो मेत्ताय च करुणाय च. मोहो मुदिताय पहानं अब्भत्थं गच्छति. तेनाह भगवा “सब्बपापस्स अकरणन्”ति. 31. सब्बपापं नाम अट्ठ मिच्छत्तानि मिच्छादिट्ठि मिच्छासङ्कप्पो मिच्छावाचा मिच्छाकम्मन्तो मिच्छा-आजीवो मिच्छावायामो मिच्छासति मिच्छासमाधि, इदं वुच्चति सब्बपापं. इमेसं अट्ठन्नं मिच्छत्तानं या अकिरिया अकरणं अनज्झाचारो, इदं वुच्चति सब्बपापस्स अकरणं. अट्ठसु मिच्छत्तेसु पहीनेसु अट्ठ सम्मत्तानि सम्पज्जन्ति. अट्ठन्नं सम्मत्तानं या किरिया करणं सम्पादनं, अयं वुच्चति कुसलस्स उपसम्पदा. सचित्तपरियोदापनन्ति अतीतस्स मग्गस्स भावनाकिरियं दस्सयति, चित्ते परियोदापिते [परियोदपिते (सी. क.)] पञ्चक्खन्धा परियोदापिता भवन्ति, एवञ्हि भगवा आह “चेतोविसुद्धत्थं, भिक्खवे, तथागते ब्रह्मचरियं वुस्सती”ति. दुविधा हि परियोदापना नीवरणप्पहानञ्च अनुसयसमुग्घातो च. द्वे परियोदापनभूमियो दस्सनभूमि च, भावनाभूमि च, तत्थ यं पटिवेधेन परियोदापेति, इदं दुक्खं. यतो परियोदापेति, अयं समुदयो. येन परियोदापेति, अयं मग्गो. यं परियोदापितं, अयं निरोधो. इमानि चत्तारि सच्चानि. तेनाह भगवा “सब्बपापस्स अकरणन्”ति.
“धम्मो हवे रक्खति धम्मचारिं, छत्तं महन्तं यथ वस्सकाले;
एसानिसंसो धम्मे सुचिण्णे, न दुग्गतिं गच्छति धम्मचारी”ति.
धम्मो नाम दुविधो इन्द्रियसंवरो मग्गो च. दुग्गति नाम दुविधा देवमनुस्से वा उपनिधाय अपाया दुग्गति, निब्बानं वा उपनिधाय सब्बा उपपत्तियो दुग्गति. तत्थ या संवरसीले अखण्डकारिता, अयं धम्मो सुचिण्णो अपायेहि रक्खति. एवं भगवा आह– द्वेमा, भिक्खवे, सीलवतो गतियो देवा च मनुस्सा च. एवञ्च नाळन्दायं निगमे असिबन्धकपुत्तो गामणि भगवन्तं एतदवोच– “ब्राह्मणा, भन्ते, पच्छाभूमका कामण्डलुका सेवालमालिका उदकोरोहका अग्गिपरिचारका, ते मतं कालङ्कतं उय्यापेन्ति नाम, सञ्ञापेन्ति नाम, सग्गं नाम ओक्कामेन्ति [उग्गमेन्ति (सी.) पस्स सं. नि. 4.358]. भगवा पन, भन्ते, अरहं सम्मासम्बुद्धो पहोति तथा कातुं, यथा सब्बो लोको कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जेय्या”ति. “तेन हि, गामणि, तञ्ञेवेत्थ पटिपुच्छिस्सामि, यथा ते खमेय्य, तथा नं ब्याकरेय्यासीति. “तं किं मञ्ञसि, गामणि, इधस्स पुरिसो पाणातिपाती अदिन्नादायी कामेसुमिच्छाचारी मुसावादी पिसुणवाचो फरुसवाचो सम्फप्पलापी अभिज्झालु ब्यापन्नचित्तो मिच्छादिट्ठिको, तमेनं महाजनकायो सङ्गम्म समागम्म आयाचेय्य थोमेय्य पञ्जलिको अनुपरिसक्केय्य ‘अयं पुरिसो कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जतू’ति. तं किं मञ्ञसि, गामणि, अपि नु सो पुरिसो महतो जनकायस्स आयाचनहेतु वा थोमनहेतुवा पञ्जलिकं [पञ्जलिका सं. नि. 4.358] अनुपरिसक्कनहेतु वा कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जेय्या”ति. “नो हेतं, भन्ते”. “सेय्यथापि, गामणि, पुरिसो महतिं पुथुसिलं गम्भीरे उदकरहदे [उदकदहे (क.)] पक्खिपेय्य, तमेनं महाजनकायो सङ्गम्म समागम्म आयाचेय्य थोमेय्य पञ्जलिको अनुपरिसक्केय्य ‘उम्मुज्ज, भो, पुथुसिले, उप्लव भो पुथुसिले, थलमुप्लव, भो पुथुसिले’ति. तं किं मञ्ञसि गामणि, अपि नु सा महती पुथुसिला महतो जनकायस्स आयाचनहेतु वा थोमनहेतु वा पञ्जलिकं अनुपरिसक्कनहेतु वा उम्मुज्जेय्य वा उप्लवेय्य वा थलं वा उप्लवेय्या”ति. “नो हेतं भन्ते”. “एवमेव खो, गामणि, यो सो पुरिसो पाणातिपाती…पे… मिच्छादिट्ठिको, किञ्चापि नं महाजनकायो सङ्गम्म समागम्म आयाचेय्य थोमेय्य पञ्जलिको अनुपरिसक्केय्य ‘अयं पुरिसो कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जतू’ति. अथ खो सो पुरिसो कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जेय्य. “तं किं मञ्ञसि, गामणि, इधस्स पुरिसो पाणातिपाता पटिविरतो अदिन्नादाना पटिविरतो कामेसुमिच्छाचारा पटिविरतो मुसावादा पटिविरतो पिसुणाय वाचाय पटिविरतो फरुसाय वाचाय पटिविरतो सम्फप्पलापा पटिविरतो अनभिज्झालु अब्यापन्नचित्तो सम्मादिट्ठिको, तमेनं महाजनकायो सङ्गम्म समागम्म आयाचेय्य थोमेय्य पञ्जलिको अनुपरिसक्केय्य ‘अयं पुरिसो कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जतू’ति. तं किं मञ्ञसि, गामणि, अपि नु सो पुरिसो महतो जनकायस्स आयाचनहेतु वा थोमनहेतु वा पञ्जलिकं अनुपरिसक्कनहेतु वा कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जेय्या”ति. “नो हेतं, भन्ते”. “सेय्यथापि, गामणि, पुरिसो सप्पिकुम्भं वा तेलकुम्भं वा गम्भीरे [गम्भीरं (सी. क.) पस्स सं. नि. 4.358] उदकरहदे ओगाहेत्वा भिन्देय्य. तत्र यास्स सक्खरा वा कठला [कथला (क.)], सा अधोगामी अस्स. यञ्च ख्वस्स तत्र सप्पि वा तेलं वा, तं उद्धंगामि अस्स. तमेनं महाजनकायो सङ्गम्म समागम्म आयाचेय्य थोमेय्य पञ्जलिको अनुपरिसक्केय्य ‘ओसीद, भो सप्पितेल, संसीद, भो सप्पितेल, अधो गच्छ [अवंगच्छ (सी. क.)]‘भो सप्पितेला’ति. तं किं मञ्ञसि गामणि, अपि नु तं सप्पितेलं महतो जनकायस्स आयाचनहेतु वा थोमनहेतु वा पञ्जलिकं अनुपरिसक्कनहेतु वा ‘ओसीदेय्य वा संसीदेय्य वा अधो वा गच्छेय्या’ति. “नो हेतं, भन्ते”. “एवमेव खो, गामणि, यो सो पुरिसो पाणातिपाता पटिविरतो…पे… सम्मादिट्ठिको, किञ्चापि नं महाजनकायो सङ्गम्म समागम्म आयाचेय्य थोमेय्य पञ्जलिको अनुपरिसक्केय्य ‘अयं पुरिसो कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जतू”’ति. अथ खो सो पुरिसो कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जेय्य. इति धम्मो सुचिण्णो अपायेहि रक्खति. तत्थ या मग्गस्स तिक्खता अधिमत्तता, अयं धम्मो सुचिण्णो सब्बाहि उपपत्तीहि रक्खति. एवं भगवा आह–
“तस्मा रक्खितचित्तस्स [पस्स उदा. 32], सम्मासङ्कप्पगोचरो;
सम्मादिट्ठिपुरेक्खारो, ञत्वान उदयब्बयं;
थिनमिद्धाभिभू भिक्खु, सब्बा दुग्गतियो जहे”ति.
32. तत्थ दुग्गतीनं हेतु तण्हा च अविज्जा च, तानि चत्तारि उपादानानि, तेहि चतूहि उपादानेहि ये स-उपादाना खन्धा, इदं दुक्खं. चत्तारि उपादानानि, अयं समुदयो. पञ्चक्खन्धा दुक्खं, तेसं भगवा परिञ्ञाय च पहानाय च धम्मं देसेति दुक्खस्स परिञ्ञाय समुदयस्स पहानाय. तत्थ तण्हाय पञ्चिन्द्रियानि रूपीनि पदट्ठानं. अविज्जाय मनिन्द्रियं पदट्ठानं. पञ्चिन्द्रियानि रूपीनि रक्खन्तो समाधिं भावयति, तण्हञ्च निग्गण्हाति. मनिन्द्रियं रक्खन्तो विपस्सनं भावयति, अविज्जञ्च निग्गण्हाति. तण्हानिग्गहेन द्वे उपादानानि पहीयन्ति कामुपादानञ्च सीलब्बतुपादानञ्च. अविज्जानिग्गहेन द्वे उपादानानि पहीयन्ति दिट्ठुपादानञ्च अत्तवादुपादानञ्च. चतूसु उपादानेसु पहीनेसु द्वे धम्मा भावनापारिपूरिं गच्छन्ति समथो च विपस्सना च. इदं वुच्चति ब्रह्मचरियन्ति. तत्थ ब्रह्मचरियस्स फलं चत्तारि सामञ्ञफलानि सोतापत्तिफलं सकदागामिफलं अनागामिफलं अरहत्तं [अरहत्तफलं (क.)] अग्गफलं. इमानि चत्तारि ब्रह्मचरियस्स फलानि [ब्रह्मचरियफलानीति (सी.)]. इति पुरिमकानि च द्वे सच्चानि दुक्खं समुदयो च. समथो च विपस्सना च ब्रह्मचरियञ्च मग्गो, ब्रह्मचरियस्स फलानि च तदारम्मणा च असङ्खताधातु निरोधो. इमानि चत्तारि सच्चानि. तेनाह भगवा “धम्मो हवे रक्खती”ति. तत्थ यं पटिवेधेन रक्खति, इदं दुक्खं. यतो रक्खति, अयं समुदयो. येन रक्खति, अयं मग्गो. यं रक्खति, अयं निरोधो. इमानि चत्तारि सच्चानि. तेनाह आयस्मा महाकच्चायनो “एकम्हि पदट्ठाने”ति.
नियुत्तो आवट्टो हारो.