6. चतुब्यूहहारविभङ्गो
25. तत्थ कतमो चतुब्यूहो हारो? “नेरुत्तमधिप्पायो”ति अयं. ब्यञ्जनेन सुत्तस्स नेरुत्तञ्च अधिप्पायो च निदानञ्च पुब्बापरसन्धि च गवेसितब्बो तत्थ कतमं नेरुत्तं, या निरुत्तिपदसंहिता, यं धम्मानं नामसो ञाणं. यदा हि भिक्खु अत्थस्स च नामं जानाति, धम्मस्स च नामं जानाति, तथा तथा नं अभिनिरोपेति. अयञ्च वुच्चति अत्थकुसलो धम्मकुसलो ब्यञ्जनकुसलो निरुत्तिकुसलो पुब्बापरकुसलो देसनाकुसलो अतीताधिवचनकुसलो अनागताधिवचनकुसलो पच्चुप्पन्नाधिवचनकुसलो इत्थाधिवचनकुसलो पुरिसाधिवचनकुसलो नपुंसकाधिवचनकुसलो एकाधिवचनकुसलो अनेकाधिवचनकुसलो, एवं सब्बानि कातब्बानि जनपदनिरुत्तानि सब्बा च जनपदनिरुत्तियो. अयं निरुत्तिपदसंहिता. 26. तत्थ कतमो अधिप्पायो?
“धम्मो हवे रक्खति धम्मचारिं, छत्तं महन्तं यथ वस्सकाले [विय वस्सकाले जा. 1.10.103];
एसानिसंसो धम्मे सुचिण्णे, न दुग्गतिं गच्छति धम्मचारी”ति.
इध भगवतो को अधिप्पायो? ये अपायेहि परिमुच्चितुकामा भविस्सन्ति, ते धम्मचारिनो भविस्सन्तीति अयं एत्थ भगवतो अधिप्पायो.
“चोरो यथा सन्धिमुखे गहीतो, सकम्मुना हञ्ञति [हञ्ञते (सी.)] बज्झते च;
एवं अयं पेच्च पजा परत्थ, सकम्मुना हञ्ञति [हञ्ञते (सी.)] बज्झते चा”ति.
इध भगवतो को अधिप्पायो? सञ्चेतनिकानं कतानं कम्मानं उपचितानं दुक्खवेदनीयानं अनिट्ठं असातं विपाकं पच्चनुभविस्सतीति अयं एत्थ भगवतो अधिप्पायो.
“सुखकामानि [पस्स ध. प. 131-132] भूतानि, यो दण्डेन विहिंसति;
अत्तनो सुखमेसानो, पेच्च सो न लभते सुखन्”ति.
इध भगवतो को अधिप्पायो? ये सुखेन अत्थिका भविस्सन्ति, ते पापकम्मं [पापकं कम्मं (क.)] न करिस्सन्तीति अयं एत्थ भगवतो अधिप्पायो.
“मिद्धी [पस्स ध. प. 325] यदा होति महग्घसो च, निद्दायिता सम्परिवत्तसायी;
महावराहोव निवापपुट्ठो, पुनप्पुनं गब्भमुपेति मन्दो”ति.
इध भगवतो को अधिप्पायो? ये जरामरणेन अट्टियितुकामा भविस्सन्ति, ते भविस्सन्ति भोजने मत्तञ्ञुनो इन्द्रियेसु गुत्तद्वारा पुब्बरत्तापररत्तं जागरियानुयोगमनुयुत्ता विपस्सका कुसलेसु धम्मेसु सगारवा च सब्रह्मचारीसु थेरेसु नवेसु मज्झिमेसूति अयं एत्थ भगवतो अधिप्पायो.
“अप्पमादो अमतपदं [अमतं पदं (क.) पस्स ध. प. 21], पमादो मच्चुनो पदं;
अप्पमत्ता न मीयन्ति, ये पमत्ता यथा मता”ति.
इध भगवतो को अधिप्पायो? ये अमतपरियेसनं परियेसितुकामा भविस्सन्ति, ते अप्पमत्ता विहरिस्सन्तीति अयं एत्थ भगवतो अधिप्पायो. अयं अधिप्पायो. 27. तत्थ कतमं निदानं? यथा सो धनियो गोपालको भगवन्तं आह–
“नन्दति पुत्तेहि पुत्तिमा, गोमा [गोमिको (सी.), गोपिको (क.) सु. नि. 33; सं. नि. 1.144 पस्सितब्बं] गोहि तथेव नन्दति;
उपधी हि नरस्स नन्दना, न हि सो नन्दति यो निरूपधी”ति.
भगवा आह–
“सोचति पुत्तेहि पुत्तिमा, गोपिको [गोमिको (सी.)] गोहि तथेव सोचति;
उपधी हि नरस्स सोचना, न हि सो सोचति यो निरूपधी”ति.
इमिना वत्थुना इमिना निदानेन एवं ञायति “इध भगवा बाहिरं परिग्गहं उपधि आहा”ति. यथा च मारो पापिमा गिज्झकूटा पब्बता पुथुसिलं पातेसि, भगवा आह–
“सचेपि केवलं सब्बं, गिज्झकूटं चलेस्ससि [चलेय्यासि (क.) पस्स सं. नि. 1.147];
नेव सम्माविमुत्तानं, बुद्धानं अत्थि इञ्जितं.
नभं फलेय्यप्पथवी चलेय्य, सब्बेव पाणा उद सन्तसेय्युं;
सल्लम्पि चे उरसि कम्पयेय्युं [पकम्पयेय्युं (सी.), कप्पयेय्युं (क.)], उपधीसु ताणं न करोन्ति बुद्धा”ति.
इमिना वत्थुना इमिना निदानेन एवं ञायति “इध भगवा कायं उपधिं आहा”ति. यथा चाह–
“न तं दळ्हं बन्धनमाहु धीरा, यदायसं दारुजपब्बजञ्च [दारुजं बब्बजञ्च (सी.) पस्स ध. प. 345];
सारत्तरत्ता मणिकुण्डलेसु, पुत्तेसु दारेसु च या अपेक्खा”ति.
इमिना वत्थुना इमिना निदानेन एवं ञायति “इध भगवा बाहिरेसु वत्थूसु तण्हं आहा”ति. यथा चाह–
“एतं दळ्हं बन्धनमाहु धीरा, ओहारिनं सिथिलं दुप्पमुञ्चं;
एतम्पि छेत्वान परिब्बजन्ति, अनपेक्खिनो कामसुखं पहाया”ति.
इमिना वत्थुना इमिना निदानेन एवं ञायति “इध भगवा बाहिरवत्थुकाय तण्हाय पहानं आहा”ति. यथा चाह–
“आतुरं असुचिं पूतिं, दुग्गन्धं देहनिस्सितं;
पग्घरन्तं दिवा रत्तिं, बालानं अभिनन्दितन्”ति.
इमिना वत्थुना इमिना निदानेन एवं ञायति “इध भगवा अज्झत्तिकवत्थुकाय तण्हाय पहानं आहा”ति. यथा चाह–
“उच्छिन्द [पस्स ध. प. 285] सिनेहमत्तनो, कुमुदं सारदिकंव पाणिना;
सन्तिमग्गमेव ब्रूहय, निब्बानं सुगतेन देसितन्”ति.
इमिना वत्थुना इमिना निदानेन एवं ञायति “इध भगवा अज्झत्तिकवत्थुकाय तण्हाय पहानं आहा”ति. इदं निदानं. तत्थ कतमो पुब्बापरसन्धि. यथाह–
“कामन्धा जालसञ्छन्ना, तण्हाछदनछादिता;
पमत्तबन्धना [पमत्तबन्धुना उदा. 64] बद्धा [बन्धा (क.) पस्स उदा. 64], मच्छाव कुमिनामुखे;
जरामरणमन्वेन्ति, वच्छो खीरपकोव मातरन्”ति.
अयं कामतण्हा वुत्ता. सा कतमेन पुब्बापरेन युज्जति? यथाह–
“रत्तो अत्थं न जानाति, रत्तो धम्मं न पस्सति;
अन्धन्तमं तदा होति, यं रागो सहते नरन्”ति.
इति अन्धताय च सञ्छन्नताय च सायेव तण्हा अभिलपिता. यञ्चाह कामन्धा जालसञ्छन्ना, तण्हाछदनछादिताति. यञ्चाह रत्तो अत्थं न जानाति, रत्तो धम्मं न पस्सतीति, इमेहि पदेहि परियुट्ठानेहि सायेव तण्हा अभिलपिता. यं अन्धकारं, अयं दुक्खसमुदयो, या च तण्हा पोनोभविका, यञ्चाह कामाति इमे किलेसकामा. यञ्चाह जालसञ्छन्नाति तेसं येव कामानं पयोगेन परियुट्ठानं दस्सेति, तस्मा किलेसवसेन च परियुट्ठानवसेन च तण्हाबन्धनं वुत्तं. ये एदिसिका, ते जरामरणं अन्वेन्ति, अयं भगवता यथानिक्खित्तगाथाबलेन दस्सिता जरामरणमन्वेन्तीति.
“यस्स पपञ्चा ठिती च नत्थि, सन्दानं पलिघञ्च [पळिघञ्च (सी.) पस्स उदा. 67] वीतिवत्तो;
तं नित्तण्हं मुनिं चरन्तं, न विजानाति सदेवकोपि लोको”ति.
पपञ्चा नाम तण्हादिट्ठिमाना, तदभिसङ्खता च सङ्खारा. Ýhiti नाम अनुसया. सन्दानं नाम तण्हाय परियुट्ठानं, यानि छत्तिंसतण्हाय जालिनिया विचरितानि. पलिघो नाम मोहो. ये च पपञ्चा सङ्खारा या च ठिति यं सन्दानञ्च यं पलिघञ्च यो एतं सब्बं समतिक्कन्तो, अयं वुच्चति नित्तण्हो इति. 28. तत्थ परियुट्ठानसङ्खारा दिट्ठधम्मवेदनीया वा उपपज्जवेदनीया वा अपरापरियवेदनीया वा, एवं तण्हा तिविधं फलं देति दिट्ठे वा धम्मे उपपज्जे वा अपरे वा परियाये. एवं भगवा आह “यं लोभपकतं कम्मं करोति कायेन वा वाचाय वा मनसा वा, तस्स विपाकं अनुभोति दिट्ठे वा धम्मे उपपज्जे वा अपरे वा परियाये”ति. इदं भगवतो पुब्बापरेन युज्जति. तत्थ परियुट्ठानं दिट्ठधम्मवेदनीयं वा कम्मं उपपज्जवेदनीयं वा कम्मं अपरापरियायवेदनीयं [अपरापरियवेदनीयं (सी.)] वा कम्मं, एवं कम्मं तिधा विपच्चति दिट्ठे वा धम्मे उपपज्जे वा अपरे वा परियाये. यथाह– “यञ्चे बालो इध पाणातिपाती होति…पे… मिच्छादिट्ठि होति, तस्स दिट्ठे वा धम्मे विपाकं पटिसंवेदेति उपपज्जे वा अपरे वा परियाये”ति. इदं भगवतो पुब्बापरेन युज्जति. तत्थ परियुट्ठानं पटिसङ्खानबलेन पहातब्बं, सङ्खारा दस्सनबलेन, छत्तिंस तण्हाविचरितानि भावनाबलेन पहातब्बानीति एवं तण्हापि तिधा पहीयति. या नित्तण्हाता अयं स-उपादिसेसा निब्बानधातु. भेदा कायस्स अयं अनुपादिसेसा निब्बानधातु. पपञ्चो नाम वुच्चति अनुबन्धो. यञ्चाह भगवा “पपञ्चेति अतीतानागतपच्चुप्पन्नं चक्खुविञ्ञेय्यं रूपं आरब्भा”ति. यञ्चाह भगवा– “अतीते, राध, रूपे अनपेक्खो होहि, अनागतं रूपं मा अभिनन्दि, पच्चुप्पन्नस्स रूपस्स निब्बिदाय विरागाय निरोधाय पटिनिस्सग्गाय पटिपज्जा”ति. इदं भगवतो पुब्बापरेन युज्जति. यो चापि पपञ्चो ये च सङ्खारा या च अतीतानागतपच्चुप्पन्नस्स अभिनन्दना, इदं एकत्थं. अपि च अञ्ञमञ्ञेहि पदेहि अञ्ञमञ्ञेहि अक्खरेहि अञ्ञमञ्ञेहि ब्यञ्जनेहि अपरिमाणा धम्मदेसना वुत्ता भगवता. एवं सुत्तेन सुत्तं संसन्दयित्वा पुब्बापरेन सद्धिं योजयित्वा सुत्तं निद्दिट्ठं भवति. सो चायं [स चायं (सी.)] पुब्बापरो सन्धि चतुब्बिधो अत्थसन्धि ब्यञ्जनसन्धि देसनासन्धि निद्देससन्धीति. तत्थ अत्थसन्धि छप्पदानि सङ्कासना पकासना विवरणा विभजना उत्तानीकम्मता पञ्ञत्तीति. ब्यञ्जनसन्धि छप्पदानि अक्खरं पदं ब्यञ्जनं आकारो निरुत्ति निद्देसोति. देसनासन्धि न च पथविं निस्साय झायति झायी झायति च. न च आपं निस्साय झायति झायी झायति च, न च तेजं निस्साय झायति झायी झायति च, न च वायुं निस्साय झायति झायी झायति च. न च आकासानञ्चायतनं निस्साय…पे… न च विञ्ञाणञ्चायतनं निस्साय…पे… न च आकिञ्चञ्ञायतनं निस्साय…पे… न च नेवसञ्ञानासञ्ञायतनं निस्साय…पे… न च इमं लोकं निस्साय…पे… न च परलोकं निस्साय झायति झायी झायति च. यमिदं उभयमन्तरेन दिट्ठं सुतं मुतं विञ्ञातं पत्तं परियेसितं वितक्कितं विचारितं मनसानुचिन्तितं, तम्पि निस्साय न झायति झायी झायति च. अयं सदेवके लोके समारके सब्रह्मके सस्समणब्राह्मणिया पजाय सदेवमनुस्साय अनिस्सितेन चित्तेन न ञायति झायन्तो. यथा मारो पापिमा गोधिकस्स कुलपुत्तस्स [पस्स सं. नि. 1.159] विञ्ञाणं समन्वेसन्तो न जानाति न पस्सति. सो हि पपञ्चातीतो तण्हापहानेन दिट्ठिनिस्सयोपिस्स नत्थि. यथा च गोधिकस्स, एवं वक्कलिस्स सदेवकेन लोकेन समारकेन सब्रह्मकेन सस्समणब्राह्मणिया पजाय सदेवमनुस्साय अनिस्सितचित्ता न ञायन्ति झायमाना. अयं देसनासन्धि. तत्थ कतमा निद्देससन्धि? निस्सितचित्ता अकुसलपक्खेन निद्दिसितब्बा, अनिस्सितचित्ता कुसलपक्खेन निद्दिसितब्बा. निस्सितचित्ता किलेसेन निद्दिसितब्बा, अनिस्सितचित्ता वोदानेन निद्दिसितब्बा. निस्सितचित्ता संसारप्पवत्तिया निद्दिसितब्बा, अनिस्सितचित्ता संसारनिवत्तिया निद्दिसितब्बा. निस्सितचित्ता तण्हाय च अविज्जाय च निद्दिसितब्बा, अनिस्सितचित्ता समथेन च विपस्सनाय च निद्दिसितब्बा. निस्सितचित्ता अहिरिकेन च अनोत्तप्पेन च निद्दिसितब्बा, अनिस्सितचित्ता हिरिया च ओत्तप्पेन च निद्दिसितब्बा. निस्सितचित्ता असतिया च असम्पजञ्ञेन च निद्दिसितब्बा, अनिस्सितचित्ता सतिया च सम्पजञ्ञेन च निद्दिसितब्बा. निस्सितचित्ता अयोनिया च अयोनिसोमनसिकारेन च निद्दिसितब्बा, अनिस्सितचित्ता योनिया च योनिसोमनसिकारेन च निद्दिसितब्बा. निस्सितचित्ता कोसज्जेन च दोवचस्सेन च निद्दिसितब्बा, अनिस्सितचित्ता वीरियारम्भेन च सोवचस्सेन च निद्दिसितब्बा. निस्सितचित्ता अस्सद्धियेन च पमादेन च निद्दिसितब्बा, अनिस्सितचित्ता सद्धाय च अप्पमादेन च निद्दिसितब्बा. निस्सितचित्ता असद्धम्मस्सवनेन च असंवरणेन च निद्दिसितब्बा, अनिस्सितचित्ता सद्धम्मस्सवनेन च संवरेन च निद्दिसितब्बा. निस्सितचित्ता अभिज्झाय च ब्यापादेन च निद्दिसितब्बा, अनिस्सितचित्ता अनभिज्झाय च अब्यापादेन च निद्दिसितब्बा. निस्सितचित्ता नीवरणेहि च संयोजनियेहि च निद्दिसितब्बा, अनिस्सितचित्ता रागविरागाय च चेतोविमुत्तिया अविज्जाविरागाय च पञ्ञाविमुत्तिया निद्दिसितब्बा. निस्सितचित्ता उच्छेददिट्ठिया च सस्सतदिट्ठिया च निद्दिसितब्बा, अनिस्सितचित्ता स-उपादिसेसाय च अनुपादिसेसाय च निब्बानधातुया निद्दिसितब्बा. अयं निद्देससन्धि. तेनाह आयस्मा महाकच्चायनो “नेरुत्तमधिप्पायो”ति.
नियुत्तो चतुब्यूहो हारो.