अट्ठमन्तविनासकपुग्गला
भन्ते नागसेन, अट्ठिमे पुग्गला मन्तियमाना मन्तितं अत्थं ब्यापादेन्ति. कतमे अट्ठ? रागचरितो दोसचरितो मोहचरितो मानचरितो लुद्धो अलसो एकचिन्ती बालोति. इमे अट्ठ पुग्गला मन्तितं अत्थं ब्यापादेन्तीति. थेरो आह तेसं को दोसोति? रागचरितो, भन्ते नागसेन, रागवसेन मन्तितं अत्थं ब्यापादेति, दोसचरितो दोसवसेन मन्तितं अत्थं ब्यापादेति, मोहचरितो मोहवसेन मन्तितं अत्थं ब्यापादेति, मानचरितो मानवसेन मन्तितं अत्थं ब्यापादेति, लुद्धो लोभवसेन मन्तितं अत्थं ब्यापादेति, अलसो अलसताय मन्तितं अत्थं ब्यापादेति, एकचिन्ती एकचिन्तिताय मन्तितं अत्थं ब्यापादेति, बालो बालताय मन्तितं अत्थं ब्यापादेति. भवतीह
रत्तो दुट्ठो च मूळ्हो च, मानी लुद्धो तथालसो;
एकचिन्ती च बालो च, एते अत्थविनासकाति.
अट्ठ मन्तविनासकपुग्गला.